समाचारं

भारते बलात्कृतस्य हत्यायाः च महिलावैद्यस्य मातापितरौ आरोपयन्ति यत् सा पुलिसैः परितः कृत्वा तस्याः शरीरस्य दाहसंस्कारं कर्तुं बाध्यता अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापकवार्तापत्रानुसारं भारते एकस्याः महिलाप्रशिक्षुवैद्यस्य बलात्कारस्य हत्यायाः च कारणेन उत्पन्नाः विरोधाः अद्यापि न समाप्ताः हत्याकृतस्य महिलावैद्यस्य पिता यत्र एषा घटना घटिता तस्य चिकित्सालयस्य बहिः विरोधप्रदर्शने भागं गृह्णन् पत्रकारान् अवदत् मूलतः घटनायाः अनन्तरं स्वपुत्र्याः शवः स्थापयितुम् इच्छति स्म तथापि प्रायः ३०० तः ४०० यावत् पुलिस-अधिकारिणः तेषां गृहं परितः कृतवन्तः ।

पीडितायाः पिता अवदत् यत् ते शोके निमग्नाः आसन् तदा स्थानीयपुलिसस्थानकस्य उपप्रमुखः तेभ्यः धनं दत्तवान्। अतीव त्वरया शवस्य दाहः कृतः, कश्चन दाहशुल्कं च दत्तवान्, परन्तु सः अद्यापि न जानाति यत् अस्मात् शुल्कात् तान् केन मुक्ताः अभवन् ।

पश्चिमबङ्गे यत्र एषः प्रकरणः अभवत् तत्र सत्ताधारी दलः तृणमूलकाङ्ग्रेस (टीएमसी) इत्यनेन भारतसमये ५ सितम्बर् दिनाङ्के महिलावैद्यस्य परिवारजनैः कृतानां आरोपानाम् अङ्गीकारः कृतः पीडितस्य परिवारस्य सदस्याः। मीडिया-सञ्चारमाध्यमानां अनुसारं अगस्तमासे अभिलेखिते भिडियोमध्ये पीडितायाः पिता उक्तवान् यत् तेषां घूसः प्राप्तः इति सर्वे दावाः निराधाराः सन्ति।

प्रकरणस्य अनन्तरं सम्पूर्णे भारते विरोधान्दोलनानि, वैद्यानां हड़तालानि च प्रचलन्ति स्म । पश्चिमबङ्गदेशेन अद्यैव नूतनं विधेयकं पारितं यत् पीडितायाः मृत्योः कारणं वा वनस्पतिराज्यं भवितुं वा बलात्कारं मृत्युदण्डपर्यन्तं दण्डनीयं भवति। भारते बलात्कारस्य अपराधस्य दण्डः १० वर्षाणि वा अधिकं वा भवति, तस्य अधिकतमं दण्डः आजीवनकारावासः एव नूतनविधेयकस्य अधिकतमं मृत्युदण्डः भवति । परन्तु अद्यापि राष्ट्रपतिना विशेषानुमोदनस्य आवश्यकता वर्तते, यतोहि भारतस्य आपराधिकनियमः देशे सर्वत्र एकरूपेण प्रयुक्तः अस्ति, परन्तु राष्ट्रपतिः विधेयकं विशेषप्रकरणं करिष्यति इति न निराकृतम्

परन्तु अस्मिन् प्रकरणे मुख्यशङ्कितः इति परिचितः संजोय रॉयः न्यायालये स्वस्वीकारं विपर्यय्य न्यायाधीशस्य समक्षं निर्दोषः इति दावान् अकरोत्। पूर्वं भारतस्य केन्द्रीयन्यायिकविज्ञानप्रयोगशालायाः (cfsl) विशेषज्ञदलेन रॉयस्य विषये कृतस्य मनोवैज्ञानिकपरीक्षाविश्लेषणस्य परिणामेषु ज्ञातं यत् रॉयः "पशुवृत्तिभिः" सह "विकृतः" आसीत् तथा च प्रश्नोत्तरस्य समये कोऽपि पश्चातापः न दर्शितवान् भावविहीन घटना" इति ।