समाचारं

रूसस्य रक्षामन्त्रालयः : विगतसप्ताहे रूसीसैन्येन युक्रेनदेशस्य लक्ष्येषु १७ बृहत्प्रहाराः कृताः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापक रूसीमाध्यमानां समाचारानुसारं रूसस्य रक्षामन्त्रालयेन स्थानीयसमये ६ सितम्बर् दिनाङ्के घोषितं यत् रूसीसैन्येन "डैगर" हाइपरसोनिक मिसाइलसहितस्य दीर्घदूरपर्यन्तं उच्चसटीकशस्त्राणां उपयोगेन लक्ष्यविरुद्धं १७ बृहत्प्रमाणेन आक्रमणं कृतम् अस्मिन् सप्ताहे युक्रेनदेशः।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेनदेशस्य रॉकेट्, एयरोस्पेस् तथा विमानन उद्योगस्य संयोजन उद्यमाः, प्रमुखाः ऊर्जासुविधाः, रॉकेट-तोप-शस्त्रागाराः, ईंधनस्य, रसदस्य च सुविधाः, तथैव ड्रोन्-सङ्घटनकार्यशालाः, युक्रेन-सशस्त्रसेनायाः अस्थायी-आधाराः, विदेशीय-भाडेकाः च सर्वे सन्ति प्रभावितः ।

तदतिरिक्तं रूसस्य रक्षामन्त्रालयस्य सूत्राणि अपि सूचितवन्तः यत् गतसप्ताहे रूसीवायुरक्षाप्रणाल्याः युक्रेनदेशस्य वायुसेनायाः mig-29 युद्धविमानं पातितम्, तथा च, अमेरिकानिर्मितानि ७ सेनायाः सामरिकमिसाइलप्रणालीप्रक्षेपणानि नष्टानि, २० फ्रांस्देशे निर्मिताः "हैमर" विमाननमार्गदर्शितबम्बाः, ५४ अमेरिकीनिर्मिताः "हिमास्" तथा चेक्देशे निर्मिताः "वैम्पायर्" बहुशः रॉकेट्-प्रक्षेपक-गोलाः, ३६७ स्थिरपक्ष-ड्रोन् च कृष्णसागरबेडासैनिकाः युक्रेनदेशस्य नौसेनायाः ११ मानवरहितनौकाः नष्टवन्तः ।