समाचारं

अस्मिन् वर्षे प्रथमसप्तमासेषु किआनहाई-सहकारक्षेत्रे बन्दरगाहानां कुल-आयात-निर्यात-मूल्यं एकं खरब-युआन्-अधिकं जातम् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च "कियान्हाई-शेन्झेन्-हाङ्गकाङ्ग-आधुनिकसेवा-उद्योग-सहकार्यक्षेत्रस्य सुधारस्य व्यापकरूपेण गभीरीकरणस्य, उद्घाटनस्य च योजना" जारीकृतवती, येन शेन्झेन् किआन्हाई इत्यस्मै अवसरः प्राप्तः एकं व्यापकरूपेण गहनं सुधारं नवीनतां च परीक्षणमञ्चं निर्मातुं उच्चस्तरीयं उद्घाटन-द्वार-केन्द्रं च निर्मातुं।विगतत्रिषु वर्षेषु किआनहाई-सहकारक्षेत्रे बन्दरगाहस्य सीमाशुल्क-निकासी-वातावरणं निरन्तरं अनुकूलितं भवति अस्मिन् वर्षे प्रथमसप्तमासेषु कुल-आयात-निर्यात-मूल्यं एकखरब-युआन्-अधिकं जातम्

qianhai सहकारक्षेत्रे स्वामित्वम्१ अन्तर्राष्ट्रीयविमानस्थानकं, ६ बन्दरगाहाः, टर्मिनल् च, ५ बन्दरगाहाः च बहिः जगति उद्घाटिताः सन्ति, मम देशस्य अन्तर्राष्ट्रीयकृतेषु क्षेत्रेषु अन्यतमम् अस्ति । शेन्झेन् सीमाशुल्कस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रिय उद्यमाः शेन्झेन् कियानहाई सहकारक्षेत्रे बन्दरगाहद्वारा १.१९ खरब युआन् आयातं निर्यातं च कृतवन्तः, यत् वर्षे वर्षे ११% वृद्धिः अभवत् तेषु निर्यातः १ खरब युआन् आसीत्, यत् वर्षे वर्षे १३.१% वृद्धिः अभवत् । इदं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य उच्च-गुणवत्ता-युक्त-आर्थिक-विकासस्य उच्च-स्तरीय-उद्घाटनस्य च नूतन-गति-प्रवेशं निरन्तरं करिष्यति |.

किआनहाई सहयोगक्षेत्रे विमानबन्दरगाहान्, समुद्रीयबन्दरगाहान्, व्यापकबन्धनक्षेत्रान् च प्रभावीरूपेण संयोजयितुं गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटरबे एरिया विमानस्थानकसमूहस्य किआनहाईसेवाकेन्द्रं अस्तित्वं प्राप्तवान् प्रथमः "विमानस्थानकमालसुरक्षानिरीक्षणपूर्वः -station" in china was established here. enterprises will order केबिन, माल संग्रहणं, वितरणं, सुरक्षानिरीक्षणं अन्ये च लिङ्काः विमानस्थानकस्य मालवाहकटर्मिनलतः qianhai व्यापकबन्धितक्षेत्रं प्रति स्थानान्तरिताः भवन्ति, येन शेन्झेन् विमानस्थानकनिर्यातसामग्री प्रतीक्षायाः आनन्दं लभते satellite hall" सेवा qianhai मध्ये।आँकडानुसारं २०२२ तमे वर्षे अग्रे भारितस्य सुरक्षानिरीक्षणपरियोजनायाः औपचारिकसञ्चालनात् आरभ्य २४,००० टनाधिकानां निर्यातवस्तूनाम् सुविधायाः आनन्दः प्राप्तः, येन रसदव्ययस्य प्रायः ३०% बचतम् अभवत् (cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया