समाचारं

१ खरब युआन् अधिकं कोटा अनुमोदितः अस्ति! ५० बङ्काः सम्मिलिताः →

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले वाणिज्यिकबैङ्काः "रक्तपूरणाय" पूंजीयन्त्राणां निर्गमनं बहुधा प्राप्नुवन्ति ।

५ सितम्बर् दिनाङ्के वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य झेजियांग पर्यवेक्षण ब्यूरो इत्यनेन एकं अनुमोदनं जारीकृतं यत् झेजियांग झोउशान डिंगहाई महासागर ग्रामीण वाणिज्यिकबैङ्कं ३७ कोटि युआनतः अधिकं न भवति द्वितीयकपूञ्जीबन्धनं निर्गन्तुं तथा च 1990 तमे वर्षे बैंकस्य द्वितीयकपूञ्ज्यां समाविष्टं कर्तुं अनुमोदितः अस्ति प्रासंगिकविनियमानाम् अनुसारम् . अनुमोदने एतदपि आवश्यकं यत् बङ्कैः मध्यम-दीर्घकालीन-पूञ्जी-पुनर्पूरण-योजनानि निर्मातव्यानि, निरन्तरं च सुधारणीयाः, ये स्वस्य विकास-रणनीत्याः परिचालन-प्रबन्धन-क्षमतायाः च अनुरूपाः सन्ति, पूंजी-प्रबन्धनं सुदृढं कुर्वन्तु, पूंजी-बाधां सुदृढां कुर्वन्तु, पूंजी-संरक्षणं प्रभावी-उपयोगं च सुनिश्चितं कुर्वन्तु .

अगस्तमासस्य २९ दिनाङ्के हुनान् वित्तीयपरिवेक्षणब्यूरो इत्यनेन अनुमोदनं जारीकृतं यत् सः चाङ्गशाबैङ्कस्य ५ अरब युआन् इत्यस्मात् अधिकं न भवति इति पूंजीसाधनानाम् निर्गमनाय सहमतः इति दर्शितवान् बैंकः स्वतन्त्रतया अनुमोदितकोटायाः अन्तः विशिष्टसाधनप्रकारं, निर्गमनसमयं, बैचः, स्केलं च निर्धारयितुं शक्नोति, अनुमोदनस्य अनन्तरं २४ मासानां अन्तः निर्गमनं सम्पन्नं कर्तुं च शक्नोति
अगस्तमासस्य २ दिनाङ्के बीजिंग-वित्तीय-निरीक्षण-ब्यूरो-संस्थायाः बीजिंग-ग्रामीण-वाणिज्यिक-बैङ्कस्य अनुमोदनं कृतम् यत् सः अतिथिरहित-पूञ्जी-बाण्ड्-पत्राणि निर्गन्तुं शक्नोति, यस्य कुलराशिः १० अरब-युआन्-तः अधिका नास्ति
वाणिज्यिकबैङ्काः टीयर 2 पूंजीबन्धनानि निर्गच्छन्ति, अन्यस्तरीयं 1 पूंजीपूरकरूपेण च शाश्वतं बाण्ड् निर्गच्छन्ति ।. निगमचेतावनीदत्तांशस्य प्रारम्भिकसमीक्षायाः अनुसारं फाइनेंशियल टाइम्स्-पत्रिकायाः ​​एकेन संवाददात्रेण ज्ञातं यत् अस्मिन् वर्षे सितम्बर्-मासस्य ५ दिनाङ्कपर्यन्तं द्वितीयक-पूञ्जी-बन्धनानां, शाश्वत-बन्धकानां (अथवा पूंजी-उपकरणानाम्) निर्गमनाय कुलम् ५० बङ्कानां अनुमोदनं कृतम् अस्ति ), १,१०८.०२ अरब युआन् इत्यस्य सञ्चितरूपेण अनुमोदितराशिः अस्ति । तेषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य सर्वाधिकं एकनिर्गमनकोटा ३७० अरबयुआन् अस्ति, तदनन्तरं शङ्घाईपुडोङ्गविकासबैङ्कस्य १५० अरबयुआन्कोटा, पिंग एन्बैङ्कः हुआ ज़ियाबैङ्कः च ८० अरबं कोटायुक्तौ युआन् । तदतिरिक्तं फूजियान् जलडमरूमध्यबैङ्कः, डोङ्गिंग्बैङ्कः, झेजिआङ्ग नान्क्सुनग्रामीणवाणिज्यिकबैङ्कः, गुआङ्गक्सीबेइबूखाड़ीबैङ्कः इत्यादयः लघुमध्यमप्रमाणस्य बङ्कानां अपि पूंजीसाधनानाम् निर्गमनस्य अनुमतिः प्राप्ता अस्ति
एकतः अनुमोदनस्य त्वरिततायै, अपरतः निर्गमनस्य त्वरिततायै च ।. ओरिएंटल फॉर्च्यून चॉयस्-आँकडानां प्रारम्भिक-आँकडानां आधारेण "फाइनेन्शियल टाइम्स्" इति संवाददातृभिः ज्ञातं यत् ५ सितम्बर-मासपर्यन्तं मम देशस्य वाणिज्यिकबैङ्कैः अस्मिन् वर्षे निर्गतस्य माध्यमिक-पूञ्जी-बाण्ड्-परिमाणः ८१२.३ अरब-युआन्, शाश्वत-बाण्ड्-४९०.७ अरब-युआन् च प्राप्तवान्, कुलम् अस्ति १.३ खरब युआन-अधिकं निर्गमन-परिमाणं, यत् गतवर्षस्य समानकालात् दूरम् अतिक्रान्तम् । २०२३ तमे वर्षे अस्मिन् एव काले वाणिज्यिकबैङ्काः ३७३.७ अरब युआन् गौणपूञ्जीबन्धनानि, १५१.७ अरब युआन् शाश्वतबाण्ड्, कुलनिर्गमनपरिमाणं ५२५.४ अरब युआन् च निर्गतवन्तः
औद्योगिकप्रतिभूतिसंशोधनसंस्थायाः अर्थशास्त्रवित्तसंस्थायाः शोधप्रतिवेदने सूचितं यत् अन्तिमेषु वर्षेषु वाणिज्यिकबैङ्कैः माध्यमिकपूञ्जीबन्धननिर्गमनस्य परिमाणं निरन्तरं वर्धितम् अस्ति बैंकप्रकारस्य दृष्ट्या लघुमध्यम-आकारस्य बङ्कानां निर्गमनमात्रायां निरपेक्षबहुमतं भवति, यदा तु बृहत्-राज्यस्वामित्वयुक्तैः बङ्कैः संयुक्त-शेयरबैङ्कैः च माध्यमिक-पूञ्जी-बाण्ड्-निर्गमन-परिमाणं स्पष्टतया बृहत्तरं भवति २०१९ तः २०२१ पर्यन्तं बैंकस्य शाश्वतबन्धननिर्गमनस्य वृद्धिः अभवत्, २०२२ तमे वर्षात् निर्गमनस्य किञ्चित् न्यूनता अभवत् ।
उपर्युक्तसंशोधनप्रतिवेदनेन प्रदत्तानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कपर्यन्तं बृहत्राज्यस्वामित्वयुक्तानां बङ्कानां गौणपुञ्जबन्धानां संख्या १०३ अस्ति, यस्य स्केलः २.६ खरब युआन् अस्ति, यत् स्केलस्य ६०% अधिकं भागं भवति लघु-मध्यम-आकारस्य बङ्कानां गौण-पूञ्जी-बन्धकानां स्टॉकः केवलं बृहत्तमः संख्या ३६८ अस्ति, तथा च स्टॉक-आकारः संयुक्त-स्टॉक-बैङ्कानां अपेक्षया बहु भिन्नः नास्ति शाश्वतबाण्ड्-विषये अगस्त-मासस्य २ दिनाङ्कपर्यन्तं बृहत्-राज्यस्वामित्वयुक्तानां बङ्कानां स्टॉक-आकारः १.३ खरब-युआन्-अधिकः अभवत्, यत् ५०% अधिकं, संयुक्त-शेयर-बैङ्कानां स्टॉक-आकारः प्रायः १/४, अनुपातः च लघुमध्यम-आकारस्य बङ्कानां १९.६% आसीत् ।
बहवः विशेषज्ञाः अवदन् ।भविष्ये द्वितीयकपूञ्जीबन्धनस्य, बैंकशाश्वतबन्धनस्य च आपूर्तिः तुल्यकालिकरूपेण कठोरः एव भविष्यति ।. विशेषतः बृहत् सरकारी-स्वामित्वयुक्तानां बङ्कानां संयुक्त-स्टॉक-बैङ्कानां च तुलने नगर-वाणिज्यिक-बैङ्क-ग्रामीण-व्यापारिक-बैङ्क-इत्यादिषु लघु-मध्यम-आकारस्य बङ्केषु पूंजी-पुनर्पूरणार्थं तुल्यकालिकरूपेण अल्पाः मार्गाः सन्ति, तथा च वर्तमान-स्तरस्य पूंजी-पर्याप्तता-अनुपातः तुल्यकालिकरूपेण न्यूनः अस्ति द्वितीयः -स्तरीयपूञ्जीबन्धाः तथा शाश्वतबन्धकाः एतादृशानां बङ्कानां कृते महत्त्वपूर्णाः कारकाः सन्ति पूंजीपूरणस्य मुख्यमार्गः।
बङ्काः द्वितीयकपूञ्जीबन्धनस्य, शाश्वतबन्धनस्य च निर्गमनं त्वरितवन्तः,एकतःयतो हि पूंजीपूरकार्थं बाह्यसाधनानाम् आग्रहः वर्धते ।अपरं तुयतो हि परिपक्वतापरिमाणं विशालं भवति, तस्य नवीकरणस्य आवश्यकता वर्तते । गुओशेङ्ग सिक्योरिटीज याङ्ग येवेई इत्यस्य स्थिर-आय-दलेन सूचितं यत् वर्षे मार्च, एप्रिल, अगस्त, सितम्बर, नवम्बर च मासाः सन्ति यदा द्वितीयकपूञ्जीबन्धनस्य गहनतया परिशोधनं भवति, जूनतः सेप्टेम्बरमासपर्यन्तं च ते मासाः सन्ति यदा बैंकस्य शाश्वतबाण्ड्-सघनरूपेण परिशोधनं भवति द्वितीयस्तरीयपूञ्जीबाण्ड् अगस्तमासे सितम्बरमासे क्रमशः ९६.६ अरब युआन् तथा ७७.२ अरब युआन् इत्येव मूल्येन पुनर्भुक्तिः करणीयः, बैंकस्य शाश्वतबाण्ड् क्रमशः १,१०० युआन् इत्येव मूल्येन मोचयितुं आवश्यकम्।कोटि कोटि、850कोटि कोटि, १४० अरब युआन् । हुआफू सिक्योरिटीजस्य स्थिर-आय-संशोधन-दलेन प्रकाशितेन शोधप्रतिवेदनेन सूचितं यत् वर्षेषु निर्गमन-तालस्य आधारेण द्वितीयक-पूञ्जी-बाण्ड्-शाश्वत-बाण्ड्-योः शिखर-आपूर्तिः मुख्यतया वर्षस्य उत्तरार्धे केन्द्रीकृता भवति लयः अस्मिन् वर्षे स्थिरः अस्ति, वर्षस्य उत्तरार्धे निर्गमनं अधिकं त्वरितं भविष्यति .

सर्वे पश्यन्ति

अधुना एव केन्द्रीयबैङ्कः विदेशीयविनिमयब्यूरो च बहुधा प्रतिक्रियां दत्तवन्तः!शेन्वान् होङ्गयुआन् इत्यस्य घोषणायाः पुष्टिः भवति यत् वाङ्ग झाओपिङ्ग् कानूनानुसारं निरुद्धः अस्ति
बैंकस्य वित्तीयप्रबन्धनदिवसस्य प्रतिफलनं पुनः नकारात्मकं भवति निवेशकानां कृते अग्रे किं कर्तव्यम्?
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : जू बेइबेई
सम्पादकः युन्याङ्गः
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया