समाचारं

"हाइड्रोजन हॉर्स" कम्पनी कष्टानि उत्थापितवती, विभिन्नविभागाः स्थले एव "कार्यं प्राप्तवन्तः"

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हालमेव सिण्डुमण्डले, चेङ्गडुनगरे हाइड्रोजनसञ्चालितद्विचक्रीयवाहनानां परीक्षणसञ्चालनं सिन्दुमण्डलस्य औद्योगिकपूर्वमण्डले, जिन्जियाङ्गमण्डले च सानशेङ्ग हुआक्सियाङ्गपर्यटनक्षेत्रे च आरब्धम् अस्ति परन्तु उद्यमानाम् समक्षं ये समस्याः सन्ति ते अपि अतीव वास्तविकाः सन्ति ।६ सितम्बर् दिनाङ्के सिन्दुजिल्लापक्षसमितेः सचिवः वाङ्ग झोङ्गचेङ्गः सिचुआन् लाइट् ग्रीन टेक्नोलॉजी कम्पनी लिमिटेड (अतः परं "लाइट ग्रीन टेक्नोलॉजी" इति उच्यते), चेङ्गडु गुआंगमिंग साउथ ऑप्टिकल टेक्नोलॉजी कम्पनी लिमिटेड् इति दलस्य नेतृत्वं कृतवान् (अतः परं "गुआंगमिंग दक्षिण" इति उच्यते) तथा अन्ये उद्यमाः कम्पनीयाः विकासे कठिनसमस्यानां समन्वयनं समाधानं च कुर्वन् qinglu technology इत्यस्य प्रभारी व्यक्तिः वर्तमानकाले कम्पनीयाः समक्षं स्थापितानां समस्यानां विषये स्पष्टतया अवदत् यत्, "the ' हाइड्रोजन अश्वाः' अस्माभिः प्रक्षेपिताः, तेषां मार्गे स्थापितानां अनन्तरं उच्च-इन्धन-व्ययः, अल्प-मात्रा, मानकीकृत-प्रबन्धनम् इत्यादीनां समस्याः सन्ति ”
किङ्ग्लु प्रौद्योगिकी हाइड्रोजन ईंधनकोशप्रणाल्याः अनुसंधानविकासं, उत्पादनं, विक्रयणं, तकनीकीसेवाः च एकीकृत्य विनिर्माण उद्यमः अस्ति । कम्पनी लघुकृतहाइड्रोजन-इन्धनकोशिकानां अनुप्रयोगक्षेत्रस्य सक्रियरूपेण अन्वेषणाय विकासाय च प्रतिबद्धा अस्ति तथा च न्यूनशक्तियुक्तानां हाइड्रोजन-इन्धनकोशिकानां उत्पादानाम् एकां संख्यां विकसितवती अस्ति “चीनदेशे जलवायु ऊर्जाप्रौद्योगिकी-अनुप्रयोग-उत्पादाः तुल्यकालिकरूपेण अल्पाः सन्ति येषां अनुभवं नागरिकाः व्यक्तिगतरूपेण कर्तुं शक्नुवन्ति, ते च हाइड्रोजन-ऊर्जायाः विषये बहु न जानन्ति, अतः वयं आशास्महे यत् जनानां यात्रा-आवश्यकतानां आधारेण एतादृशं उत्पादं निर्मास्यामः तथा च साझा-पट्टे-प्रतिरूपं स्वीकुर्मः | यत् नागरिकाः अवगन्तुं शक्नुवन्ति तथा च गन्तुं शक्नुवन्ति तथा च हाइड्रोजन ऊर्जा-उत्पादानाम् अनुभवं कर्तुं शक्नुवन्ति” इति किङ्ग्लु-प्रौद्योगिक्याः प्रभारी व्यक्तिः अवदत् ।
अयं "हाइड्रोजन-अश्वः" शिशिर-वसन्त-ग्रीष्म-ऋतौ प्रायः अर्धवर्षं यावत् लाइव-मार्ग-परीक्षणं पर्यावरण-परीक्षणं च कृतवान्, सर्वेषु पक्षेषु च उत्तमं प्रदर्शनं कृतवान् अस्ति, अधुना चेङ्गडु-नगरे एकं साझासंस्करणं प्रायोगिकम् अस्ति "एषः प्रथमः 'हाइड्रोजन-अश्वः' चेङ्गडु-नगरे निर्मितः, आधिकारिकतया च चेङ्गडु-नगरे उपयोगः कृतः इति सः अवदत्, परन्तु सम्प्रति उद्यमानाम् समक्षं बहवः समस्याः सन्ति "अस्माभिः प्रक्षेपितस्य 'हाइड्रोजन-अश्वस्य' ईंधनस्य व्ययः अधिकः अस्ति
प्रभारी व्यक्तिः अपि आशां प्रकटितवान् यत् जिलासमितिः मण्डलसर्वकारः च समन्वयं कृत्वा समस्यायाः समाधानं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।
ईंधनस्य उच्चव्ययस्य दृष्ट्या विभिन्नाः विभागाः तस्य "दावान्" कुर्वन्ति । ज़िन्दुजिल्ला आर्थिकसूचनाब्यूरो उद्यमानाम्, सिन्चुआङ्गगैसस्य च संयुक्तक्रयणद्वारा उच्चहाइड्रोजनीकरणव्ययस्य समस्यायाः समाधानं कथं करणीयम् इति अध्ययनं करिष्यति। "हाइड्रोजन अश्वस्य" लघुप्रक्षेपणक्षेत्रं अपर्याप्तप्रक्षेपणमात्रा च इत्यादीनां समस्यानां दृष्ट्या जिलाबाजारनिरीक्षणब्यूरो उत्पादनिरीक्षणपरीक्षणमञ्चस्य निर्माणार्थं, अन्वेषणार्थं, सूत्रीकरणार्थं च सिचुआनविशेषसाधननिरीक्षणसंशोधनसंस्थायाः सह सक्रियरूपेण सम्बद्धः भविष्यति यथाशीघ्रं प्रासंगिकपरीक्षणमानकानि, तथा च हाइड्रोजनविद्युत्वाहनानां सहायतां कुर्वन्ति व्यवस्थितरूपेण सुरक्षितरूपेण च विपण्यविकासं कुर्वन्ति तथा च उत्पादानाम् बृहत्परिमाणेन उत्पादनं प्राप्तुं शक्नुवन्ति।
तदतिरिक्तं "हाइड्रोजन-अश्वानाम्" मानकीकृतप्रबन्धनार्थं, सिण्डु-जिल्लायातायातब्यूरो, यातायातपुलिसदशमब्यूरो इत्यादीनां विभागानां स्थले एव "नामकरणं" कृतम्, येन तेभ्यः लाइट् ग्रीन टेक्नोलॉजी इत्यनेन सह कार्यं कृत्वा हाइड्रोजन-इन्धन-वाहनानां कृते प्रबन्धन-विनियमाः संयुक्तरूपेण निर्मातुं कथितम् तथा "हाइड्रोजन अश्वानाम्" स्थापनां सुधारणं च मार्गे मानकानां सुरक्षाप्रबन्धनतन्त्राणां च उपयोगं कुर्वन्तु। "कृपया निश्चिन्तः भवन्तु यत् सिन्दुमण्डलं सर्वदा इव प्रौद्योगिकी-नवाचार-उत्पादानाम् एकं मञ्चं प्रदास्यति तथा च अनुप्रयोग-परिदृश्यानि प्रदास्यति, प्रौद्योगिकी-उत्पादानाम् अनुप्रयोगं प्रवर्धयिष्यति, तथा च नियमानाम् अनुपालनाय उद्यमानाम् गतिं त्वरयिष्यति xindu जिला पार्टी समिति।
गुआंगमिंग साउथ् एकः उद्यमः अस्ति यः ऑप्टिकल घटकानां तथा ऑप्टोइलेक्ट्रॉनिक घटकानां निर्माणं संसाधनं च करोति, ऑप्टिकल घटकानां कृते आवश्यकानि कच्चानि सहायकसामग्रीणि, उपकरणानि, यन्त्राणि, स्पेयर पार्ट्स् च संचालयति, तथा च सम्बन्धितपरियोजनानां आयातनिर्यातव्यापारं संचालयति उद्यमानाम् कृते जिलासमित्याः जिलासर्वकारस्य च स्थलगतसहायतायाः सम्मुखे गुआङ्गमिंग दक्षिणस्य प्रभारी व्यक्तिः अवदत् यत् कम्पनीयाः वर्तमान उत्पादनस्य परिचालनस्य च स्थितिः उत्तमः अस्ति तथा च सा स्वस्य उत्पादनक्षमतां अधिकं विस्तारयितुं सज्जा अस्ति सरकारीविभागाः कम्पनीयाः भूमिस्य अनुमोदनप्रक्रियायाः त्वरिततां कर्तुं शक्नुवन्ति तथा च उत्पादनस्य अग्रिमचरणस्य सज्जतां कर्तुं शक्नुवन्ति।
अस्याः माङ्गल्याः प्रतिक्रियारूपेण वाङ्ग झोङ्गचेङ्ग इत्यनेन सिन्दु-जिल्लानियोजन-स्वयं-विनियमन-ब्यूरो, यातायात-प्रबन्धन-समित्याः अन्यविभागेभ्यः च आह यत् ते समन्वयं कर्तुं विशेषदलानि स्थापयन्तु, कम्पनीयाः उत्पादनक्षमता-विस्तारस्य कृते ठोस-कारक-प्रतिश्रुतिं प्रदातुं शीघ्रमेव समाधानं कल्पयन्तु च निगमस्य प्रबन्धनव्यवस्थायाः सदुपयोगं कुर्वन्तु, "रात्रौ किमपि न कुर्वन्तु" इति कार्यशैल्याः पालनम् कुर्वन्तु, "तत्क्षणमेव कुरु" इति तन्त्रं च दृढतया कार्यान्वयन्तु।
रेड स्टार न्यूजस्य संवाददाता डोङ्ग ज़िन्
यु माङ्गे इत्यनेन सम्पादितम्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया