समाचारं

जापानी महाविद्यालयस्य छात्राः शङ्घाईनगरे सुविधाजनकं आरामदायकं च उच्चप्रौद्योगिकीजीवनं अनुभवन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "प्राच्यशिन्पो" लेखः ६ सितम्बर् दिनाङ्के, मूलशीर्षकं: उच्चप्रौद्योगिकीयुक्ते चीनदेशे निवसन् सुविधाजनकं आरामदायकं च भवति, जापानीमहाविद्यालयस्य छात्राः स्वस्य शङ्घाई-अनुभवस्य विषये वदन्ति "जापानी-महाविद्यालयस्य शतशः छात्राः चीनं पश्यन्ति·शंघाई-स्थानकं" इति कार्यक्रमस्य आरम्भः सितम्बर-मासे अभवत् 1. जापानदेशस्य अनेकेभ्यः सुप्रसिद्धविश्वविद्यालयेभ्यः 40 तः अधिकाः महाविद्यालयस्य छात्राः शङ्घाई-नगरस्य प्रौद्योगिकी-नवीनीकरणस्य, कला-मानविकी-विज्ञानस्य, इतिहासस्य इत्यादीनां विमर्शात्मकरूपेण अनुभवं कृतवन्तः।
शङ्घाई-नगरम् आगताः जापानी-महाविद्यालयस्य छात्राः उपग्रह-दत्तांशस्य उपयोगं कुर्वन्तः "बैडु अपोलो स्वायत्त-वाहन-केन्द्रं" तथा च उच्च-प्रौद्योगिकी-खाद्य-वितरणस्य उपयोगं कुर्वन् "मेइतुआन्" इति 2 सितम्बर-दिनाङ्के, उच्च-प्रौद्योगिक्याः आरामदायक-जीवनेन आनयितस्य सुविधायाः प्रथम-हस्तस्य अनुभवं कृतवन्तः भविष्ये जीवनस्य काः सम्भावनाः सन्ति ? चीन-जापान-देशयोः युवानः भविष्ये कीदृशं सहकारीसम्बन्धं स्थापयितुं शक्नुवन्ति ?
"अधुना चीनस्य वीथिषु चालकरहितकारस्य विषये सूचनाः पूर्णाः सन्ति। परन्तु जापानीमहाविद्यालयस्य छात्राणां कृते प्रथमवारं तस्य अनुभवः अभवत् । यद्यपि मौसमः अतीव उत्तमः नास्ति तथापि मार्गे चालकरहितवाहनानां प्रभावः न भवति । जापानदेशस्य चुओ विश्वविद्यालयस्य जैस्मीन सेउ पुरतः विस्तारितं मार्गं दृष्ट्वा निःश्वसति स्म यत् "स्वायत्तवाहनचालनं कल्पितस्य अपेक्षया बहु सुचारुतरम् अस्ति!"
चीनदेशस्य स्वायत्तवाहनप्रौद्योगिक्याः तीव्रगत्या विकासः भवति । चीनीय-अन्तर्जाल-कम्पनी baidu इत्यनेन स्वायत्त-वाहन-प्रकल्पस्य आरम्भस्य केवलं ८ वर्षाणाम् अनन्तरं सा लीप्फ्रॉग्-विकासं प्राप्तवान्, यथा चालकस्य अङ्गानाम् मुक्तिं कृत्वा उपयोक्तृ-आवश्यकतानां विश्लेषणं कर्तुं, स्वायत्त-वाहनचालन-कार्यक्रमं कर्तुं, स्वायत्ततया शिक्षितुं च समर्थः अद्यत्वे चीनदेशस्य अनेकनगरेषु चालकरहितकारस्य चालनं क्रियते । यद्यपि चुओ विश्वविद्यालयस्य हासेगावा अया इत्यनेन उक्तं यत् सा "वाहनचालनस्य भावः रोचते, सम्प्रति स्वयमेव वाहनचालनं कर्तुम् इच्छति", "यदि अहं एकस्मिन् दिने चालयितुं अति आलस्यं करोमि तर्हि स्वायत्तवाहनचालनप्रौद्योगिक्याः उपयोगं अवश्यं करिष्यामि" इति
मानवरहितं वाहनचालनकेन्द्रं गत्वा जापानीछात्राः मेइटुआन् इत्यस्य ड्रोन्-अन्न-वितरण-सेवायाः अनुभवं कृतवन्तः । किमिहारु हायाकावा इत्यनेन wechat qr कोड् स्कैन् कृत्वा वर्तमानस्थाने huangxing park इत्यस्य चयनं कृत्वा स्वस्य प्रियस्य दुग्धचायस्य एकं कपं आदेशितम् । ततः शीघ्रमेव दूरभाषे "ड्रोन् मालम् उद्धृत्य" इति दर्शितम् । आदेशस्य केवलं १७ निमेषेभ्यः अनन्तरं प्रसवस्य ड्रोन् उद्यानस्य उपरि आगतः प्रतीक्षमाणाः छात्राः जयजयकारं कृतवन्तः तदा दूरभाषस्य पटले "item delivered" इति प्रदर्शितम् आसीत् । हयाकावा स्वस्य दूरभाषसङ्ख्यायाः अन्तिमचतुर्णां अङ्कान् प्रविश्य उत्पादस्य अलम्बरात् पेटीयां स्थितं दुग्धचायं बहिः कृतवान् ।
जापानीछात्रान् यत् अधिकं आश्चर्यचकितं कृतवान् तत् अस्ति यत् ड्रोन्-इत्येतत् अत्यन्तं विशालं दृश्यते स्म, परन्तु वस्तुतः तस्य भारः केवलं ७ किलोग्रामः एव आसीत् । याङ्गपु-मण्डलस्य मेइटुआन्-व्यापक-कमाण्ड-केन्द्रे जापानी-महिला-छात्रद्वयं सहजतया प्रदर्शितं ड्रोन्-इत्येतत् उत्थाप्य अतीव आश्चर्यचकितं जातम् : "इदम् एतावत् लघु, यत् दृश्यते तस्मात् बहु हल्कम्!
प्रतिवेदन/प्रतिक्रिया