समाचारं

रूसी-ड्रोन्-सञ्चालकस्य स्थानं ज्ञातुं युक्रेन-देशेन गुब्बारे-निगरानी-प्रणालीं प्रारब्धम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः मध्ये ड्रोन्-आक्रमणानि अधिकाधिकं तीव्रताम् अवाप्तवन्तः, क्रमेण विविधानि ड्रोन्-आक्रमणानि रक्षात्मकानि च उपकरणानि अपि कार्ये स्थापितानि सन्ति अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे अद्यतनलेखस्य अनुसारं युक्रेनदेशेन रूसी-ड्रोन्-विमानैः सह निवारणार्थं नूतनं समाधानं योजितम् अस्ति : गुब्बारे ।
02:13
अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे अद्यैव "युक्रेनदेशे एकं संवेदकं वहन् गुब्बारे दृश्यते यत् ड्रोन्-सञ्चालकानां सटीकं स्थानं ज्ञातुं शक्नोति" इति शीर्षकेण लेखः प्रकाशितः । लेखे लिखितम् अस्ति यत् एषा वस्तुतः युक्रेन-कम्पनीद्वारा विकसितेन गुब्बारेण वहति, शत्रु-ड्रोन्-सञ्चालकानां निरीक्षणाय, लक्ष्याय च विनिर्मितः इलेक्ट्रॉनिक-निगरानीय-प्रणाली अस्ति कम्पनीयाः मते एतत् इलेक्ट्रॉनिकनिगरानीयप्रणाली पूर्वं भूमौ उपयुज्यते स्म, परन्तु एतत् प्रथमवारं वायुतले उपयुज्यते। एषा प्रणाली भूमौ प्रायः १५ किलोमीटर् यावत् रूसी-ड्रोन्-सञ्चालकानां संकेतानां निरीक्षणं कर्तुं शक्नोति, एकवारं गुब्बारे स्थापिता चेत् अन्वेषणपरिधिः ६० किलोमीटर् यावत् विस्तारयितुं शक्यते
"युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् अस्मिन् स्तरे युक्रेन-सेना युद्धक्षेत्रे एतां प्रणालीं नियोजितवती वा इति निर्धारयितुं असम्भवम् । जालपुटे इदमपि दर्शितं यत् टोही-निरीक्षणार्थं बेलुनानां उपयोगः युक्रेन-सेनायाः कृते एव नास्ति । पूर्वसूचनासु रूस-युक्रेन-सङ्घर्षे रूसीसेना रडार-निगरानी-उपकरणैः सुसज्जितैः गुब्बारैः अपि उपयोगं कृतवती इति सूचितम् ।
गुब्बारा - रूस-युक्रेन-सङ्घर्षे ड्रोन्-प्रतियोगितायाः नूतना योजना
मुख्यालयस्य संवाददाता वेई डोङ्ग्सुः - अधुना रूसीसेनायाः अग्रपङ्क्तियुद्धसैनिकाः युक्रेनसेनायाः रक्षाबलानाम्, स्थानानां च सटीकं टोही-स्थापनार्थं बहूनां लघु-टोही-ड्रोन्-यानानां उपयोगं कर्तुं आरब्धवन्तः, एतेषां लक्ष्याणां निर्देशाङ्कानां निर्धारणानन्तरं ते करिष्यन्ति तत्क्षणमेव अग्निशक्तिं कर्तुं तोपं आह्वयन्ति coverage, अग्रपङ्क्तौ युद्धं कुर्वन्तः युक्रेन-सैनिकाः अधिकं हानिम् अवाप्तवन्तः इति वक्तुं शक्यते। युक्रेन-सेना इदानीं रूसी-ड्रोन्-सञ्चालकानां स्थानं ज्ञातुं सैन्य-बेलुनानां उपयोगं कर्तुम् इच्छति, तेषां वधार्थं च अग्निशक्तिं प्रयोक्तुं इच्छति, येन रूसी-ड्रोन्-विमानानाम् अग्रपङ्क्ति-क्षेत्रेषु उपयोगे अधिकानि प्रतिबन्धानि सम्मुखीभवन्ति |.
मुख्यालयस्य संवाददाता वेई डोङ्ग्सुः - एतादृशस्य इलेक्ट्रॉनिकश्रवणगुब्बारे अतिरिक्तं रूस-युक्रेनयोः द्वन्द्वक्षेत्रे बहवः प्रलोभन-गुब्बारे अपि सन्ति पूर्वं युक्रेन-सैन्येन उक्तं यत् रूसीसेना युक्रेन-देशस्य विमानविरोधी-अग्निशक्तिं प्रलोभयितुं प्रलोभन-बेलुनानां उपयोगं कृतवती । यथा, यदा रूसीसेना क्रूज-क्षेपणास्त्रं आत्मघाती-ड्रोन्-वाहनं वा प्रक्षेपयति तदा प्रासंगिकक्षेत्रे निश्चितसङ्ख्यायाः प्रलोभन-बेलुनाः अपि मुक्ताः भविष्यन्ति, येन ते युक्रेन-सेनायाः वायु-रक्षा-अग्निशक्तिं प्रक्षेपणार्थं प्रलोभयितुं वायुतले रडार-प्रतिबिम्ब-संकेतान् प्रेषयितुं शक्नुवन्ति । आक्रमण। एतेन क्रूज-क्षेपणास्त्रस्य, आत्मघाती-ड्रोन्-इत्यस्य च प्रवेशक्षमतायां सुधारः भविष्यति । रूस-युक्रेन-सङ्घर्षक्षेत्रे एतादृशः "बेलुनयुद्ध" युद्धविधिः अपि प्रादुर्भूतः ।
प्रतिवेदन/प्रतिक्रिया