समाचारं

रूसः वदति यत् सः उकुर्स्क-आक्रमणं प्रतिहृतवान्, युक्रेनदेशः कथयति यत् सः रूसी-उपकरणानाम् उपरि आक्रमणं कृतवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी रक्षामन्त्रालयेन ज्ञापितं यत् रूसीसेना ६ दिनाङ्के युक्रेनसेनायाः बहुलक्ष्याणि प्रहारितवती, तथा च कुर्स्क् इत्यादिषु क्षेत्रेषु युक्रेनसेनायाः कर्मचारिणां उपकरणानां च एकाग्रतास्थानेषु आक्रमणं कृतवती युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् तस्मिन् दिने यूक्रेन-सेना खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसी-आक्रमणानां प्रतिरोधं निरन्तरं कुर्वती अस्ति
रूसी रक्षामन्त्रालयेन उक्तं यत् रूसीसेना युक्रेनदेशस्य सशस्त्रसेनायाः आक्रमणानि कुर्स्क्-प्रान्तस्य उपरि बहुधा बस्ती-दिशि प्रतिहन्ति गतदिने युक्रेन-सेनायाः अनेकानि कवचवाहनानि, तोप-आदि-सैन्य-उपकरणाः च नष्टाः अभवन् ।
रूसी तोपखाना : द्वितीयं गोलाकारं लोडयति। लक्ष्यं ग्रहीतुं सज्जाः। तोपखाना, अग्नि ! उत्सर्जनम् !
युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् ६ दिनाङ्के प्रातः यावत् युक्रेन-सेना पोक्रोव्स्क्, खार्कोव् इत्यादिषु दिक्षु रूसीसेनायाः सह भयंकरं युद्धं कुर्वती अस्ति युक्रेन-सेना अनेकानि रूसी-टङ्कानि, कवचयुक्तानि युद्धवाहनानि, तोप-व्यवस्थाः च नष्टवती ।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की ६ दिनाङ्के उक्तवान् यत् कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि प्रभावी सन्ति ।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की : ६ तमे दिनाङ्कपर्यन्तं वयं कुर्स्कक्षेत्रे १३०० वर्गकिलोमीटर् अधिकं भूमिं नियन्त्रयामः, यत्र १०० बस्तयः अपि सन्ति।
प्रतिवेदन/प्रतिक्रिया