समाचारं

अमेरिकादेशे निवसन् चीनदेशीयः जादूगरः चेन् झीलिंगः - "चीनीतत्त्वानि मम जादुशस्त्रम्" इति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : अमेरिकादेशे निवसन् चीनीयजादूगरः चेन् झीलिंगः "चीनीतत्त्वानि मम जादुशस्त्रम्" इति ।

"मम जादूस्य विशेषता अस्ति यत् अस्मिन् चीनीयतत्त्वानि सन्ति। भवेत् तत् प्रदर्शनविधिः, वेषनिर्माणं, शो इत्यस्य सांस्कृतिकं आकर्षणं वा, एतत् सर्वं चतुराईपूर्वकं चीनीयतत्त्वानां एकीकरणं करोति states, said in an interview that the profound heritage of chinese culture , तस्याः जादू कृते सृजनशीलतायाः अनन्तं स्रोतः प्रदातुं तस्याः विशिष्टां अद्वितीयं च व्यक्तिगतशैलीं विकसितुं साहाय्यं करोति।

चेन् झीलिंग् इत्यस्य जन्म हुनान्-नगरे अभवत्, सः प्रसिद्धः जादूगरः अस्ति । १९९२ तमे वर्षे अमेरिकादेशस्य साल्टलेक्-नगरे आयोजिते विश्वजादूगरसङ्घस्य सम्मेलने भागं गृहीत्वा प्रतियोगितायां प्रथमं पुरस्कारं प्राप्तवती । १९९७ तमे वर्षे जर्मनीदेशे "ओलिम्पिक्स् आफ् मैजिक" इति नाम्ना प्रसिद्धं अन्तर्राष्ट्रीयजादूसङ्घसम्मेलनं आयोजितम् आसीत्, सा च स्लेट् आफ् हैण्ड् चॅम्पियनशिपं जित्वा अस्य आयोजनस्य इतिहासे प्रथमा महिलाविजेता अभवत्

चेन झीलिंगस्य दृष्ट्या जादू न केवलं शुद्धमनोरञ्जनम्, अपितु एकः व्यापकः कला अपि अस्ति या सृजनशीलता, कौशलं, मनोविज्ञानं, प्रदर्शनकला च इत्यादीनां बहुविधतत्त्वानां एकीकरणं करोति "जादूगराः स्वस्य उत्तमकौशलस्य, चतुरविचारानाञ्च माध्यमेन आश्चर्यजनकं जादू निर्मान्ति प्रभावाः प्रेक्षकाणां हृदयेषु कौतुकविस्मयकाल्पनिकबीजानि अपि रोपयन्ति” इति ।

"अहं १९९२ तमे वर्षे चॅम्पियनशिपं जित्वा अधुना यावत् प्रदर्शनं करोमि" इति चेन् झीलिंग् इत्यनेन उक्तं यत् प्रथमं सा जादूप्रदर्शनस्य समये सूट्, टक्सीडो च धारयति स्म जादूवेषं चीनीयनाट्यवेषं वा नृत्यवेषं वा यावत्, ततः जादूप्रदर्शने स्वभावनाः एकीकृत्य स्थापयन्तु।"

कौशलस्य सुधारं नवीनतां च प्रवर्तयितुं चेन् झीलिंग् इत्यनेन १९९० तमे दशके आरम्भे पारम्परिकचीनीकलानां निधिः मुखपरिवर्तनप्रविधिः आधुनिकजादूप्रदर्शनेषु एकीकृता एतेन न केवलं जादुप्रदर्शनाय गहनतरं सांस्कृतिकविरासतां प्राप्यते, अपितु प्रेक्षकाः जादुकाल्पनिकतायाः आश्चर्यचकिताः सन्तः पारम्परिकचीनीसंस्कृतेः आकर्षणं आकर्षणं च गभीरं अनुभवितुं शक्नुवन्ति

एतेन चेन् ज़िलिंग् इत्यस्य अद्वितीयजादूप्रदर्शनशैली अपि निर्मीयते ।

"अद्य विश्वस्य अनेकस्थानेषु प्रदर्शनं कुर्वन् एकः जादूगरः इति नाम्ना मम प्रदर्शनं प्रेक्षकाणां कृते स्थायि-प्रशंसाम् अवाप्तवान्। अहं मन्ये एतत् सांस्कृतिक-आदान-प्रदानं परस्परं शिक्षणं च प्रतिबिम्बयति।

अद्यैव चेन् झीलिंग् इत्यनेन झेजियांग-नगरस्य कुझौ-नगरे ८ तमे चीन-पश्चिम-सरोवर-अन्तर्राष्ट्रीय-जादू-विनिमय-सम्मेलने भागं गृहीतम् । अधिकाधिकं युवानः जादूप्रदर्शनेषु प्रेम्णा प्रवृत्ताः च दृष्ट्वा सा आनन्दिता भवति ।

"चीनस्य युवानां जादूगरानाम् वृद्धेः उपलब्धीनां च विषये अहं गर्वितः अस्मि, चीनस्य जादूगरानाम् विकासस्य सम्भावनायाः विषये च अहं चेन झीलिंग् इत्यस्य मतं यत् जादूगरानाम् युवानां पीढीयाः उदयेन, अधिकाधिकं नित्यं अन्तर्राष्ट्रीयविनिमयस्य च कारणेन अहं अपेक्षाभिः परिपूर्णः अस्मि।" चीनी जादू अद्वितीयरूपेण भविष्यति सांस्कृतिकः अभिप्रायः, शानदारं प्रदर्शनकौशलं च विश्वमञ्चे अधिकं उज्ज्वलतया प्रकाशते, अधिकानां अन्तर्राष्ट्रीयमित्राणां प्रेम्णः च विजयं प्राप्नोति।

(स्रोतः चीन समाचारसेवा) (लिन् बो)

प्रतिवेदन/प्रतिक्रिया