समाचारं

तियानकु न्यू डिस्ट्रिक्ट्, डेझोउ इत्यस्मिन् शाङ्गडे प्राथमिकविद्यालये "कठिनं कार्यं कुर्वन्तु सुचारुतया च वर्धयन्तु" इति शीर्षकेण राष्ट्ररक्षाशिक्षा सैन्यप्रशिक्षणं च प्रदर्शनं कृतम्।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के टेक्सास्-देशस्य तिआन्कु-न्यू-मण्डलस्य शाङ्गडे-प्राथमिक-विद्यालये पञ्चदिवसीय-राष्ट्रीय-रक्षा-शिक्षा-सैन्य-प्रशिक्षण-कार्यक्रमस्य समाप्तिः अभवत् of shangde teenagers इति सनटेक् छात्राणां व्यवहारं पूर्णतया प्रदर्शयति येषां साहसं भवति यत् ते स्वं अतिक्रमितुं च साहसं कुर्वन्ति। समापनसमारोहे राष्ट्ररक्षाशिक्षायाः सैन्यप्रशिक्षणस्य च समये उत्कृष्टप्रदर्शनं कृतवन्तः वर्गाः अपि पुरस्काराः प्रदत्ताः।
क्रीडाक्षेत्रे अस्मिन् राष्ट्ररक्षाशिक्षणे सैन्यप्रशिक्षणे च भागं गृहीत्वा चतुर्थपञ्चमषष्ठश्रेणीयाः छात्राः ऊर्जया परिपूर्णाः आसन्, सैन्यसदृशं व्यवहारं दर्शयन्तः शिरः उच्चैः सूर्यप्रकाशे स्थितवन्तः प्रशिक्षकस्य आदेशेन शिबिरसमापनसमारोहः आधिकारिकतया आरब्धः । प्रत्येकं वर्गः शैलीप्रदर्शनं पङ्क्तिप्रदर्शनं च कृतवान्, विश्रामं, ध्याने स्थित्वा, आरुह्य स्थित्वा, परिभ्रमणं च इत्यादीनि एकरूपपङ्क्तिगतिः सर्वाणि मानकेन सम्पन्नानि आसन्
दृश्यस्य सर्वाधिकं रोमाञ्चकारी भागः सामरिक-अभ्यास-प्रदर्शन-सत्रम् आसीत् । युद्धक्षेत्रे आपत्कालीनसमागमस्य अनन्तरं रॉकेटप्रक्षेपकाः, मोर्टारप्रक्षेपणानि, शत्रून् स्नाइपरदलानि च इत्यादीनि रङ्गिणः प्रदर्शनानि अभवन् सम्पूर्णा प्रदर्शनी यथार्थतायाः, तात्कालिकतायाः च परिपूर्णा आसीत्
इयं सैन्यप्रशिक्षणप्रदर्शनी शाङ्गडे प्राथमिकविद्यालयस्य कृते राष्ट्ररक्षाशिक्षायाः देशभक्तिशिक्षायाः च गहनतायै महत्त्वपूर्णः उपायः अस्ति। क्रियाकलापैः न केवलं छात्राणां इच्छाशक्तिः शारीरिकसुष्ठुता च प्रयोगः कृतः, अपितु महत्त्वपूर्णं यत् तेषां देशभक्तिः, देशस्य सेवायाः महत्त्वाकांक्षायाः च संवर्धनं कृतम् मम विश्वासः अस्ति यत् एते छात्राः ये स्वभावं कृतवन्तः ते भविष्ये साहसेन अग्रे गन्तुं शक्नुवन्ति, पूर्णतया उत्साहेन, दृढविश्वासेन च उत्कृष्टः समाजवादी उत्तराधिकारी भवितुम् अर्हन्ति |. (संवाददाता वु युन तथा याङ्ग लुलु)
प्रतिवेदन/प्रतिक्रिया