समाचारं

विपण्यं रेपसीड् इत्यस्य डम्पिंगविरोधी अन्वेषणं प्रति केन्द्रितं भवति, रेपसीड् भोजनस्य वायदाः अल्पकालीनरूपेण वृषभविपण्यात् बहिः भवन्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कनाडादेशस्य रेपसीड्-विरोधी-अनुसन्धानस्य विषये मार्केट्-वार्ताभिः प्रभावितः सितम्बर्-मासस्य ३ दिनाङ्कात् आरभ्य घरेलु-भोजन-सम्बद्धानां प्रजातीनां वायदा-भावना वर्धिता अस्ति, तस्मिन् दिने रेपसीड्-भोजनस्य वायदा शीघ्रमेव दैनिकसीमापर्यन्तं वर्धिता, मुख्यः रेपसीड्-भोजनस्य वायदा-अनुबन्धः च वर्धितः चतुर्दिनानि यावत् क्रमशः । अद्यतनसमाप्तिपर्यन्तं मुख्यः रेपसीड् भोजनस्य अनुबन्धः १.९२% अधिकः २,५४९ बिन्दुषु समाप्तः, चतुर्दिनेषु १४% अधिकस्य सञ्चितवृद्धिः अभवत्

(चित्रस्य स्रोतः : wenhua finance association द्वारा संकलितम्)

वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थलस्य अनुसारं सितम्बरमासस्य ३ दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता चीनदेशे कनाडादेशस्य व्यापारप्रतिबन्धानां विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् कनाडादेशेन स्वीकृतानां प्रासंगिकप्रतिबन्धकपरिहारानाम् विषये "भेदभावविरोधी अन्वेषणम्" आरब्धम् , तदनुसारं च वास्तविकस्थित्याधारितं तदनुरूपाः उपायाः क्रियन्ते।

तथ्याङ्कानि दर्शयन्ति यत् कनाडादेशः चीनदेशस्य आयातितरेपबीजस्य बृहत्तमः स्रोतः अस्ति, यत्र ९०% अधिकं भागः अस्ति । रेपसीडभोजनस्य आपूर्तिं परोक्षरूपेण प्रभावितं कुर्वन्। ४०% तैलस्य उपजस्य दरस्य ५६% भोजनस्य उपजस्य दरस्य च आधारेण गणना कृता, यदि मम देशः भविष्ये आयातितानां कनाडा-रेपसीड् इत्यस्य उपरि अतिरिक्तशुल्कं आरोपयति तर्हि तस्य परिणामेण वर्षे वर्षे २० लक्षटनस्य घरेलुस्य न्यूनता भवितुम् अर्हति आयातितं कनाडादेशस्य रेपसीड्, यत् ८,००,००० टन रेपसीड् तैलस्य बराबरम्, अथवा ८,००,००० टन रेपसीड् ११.१२ मिलियन टन आटा । चीनदेशस्य आयातितस्य रेपसीड्-आहारस्य बृहत्तमः स्रोतः कनाडा-देशः अस्ति । ७०% अधिकं लेखानुरूपम् । विगतत्रिवर्षं उदाहरणरूपेण गृहीत्वा २०२१, २०२२, २०२३ च वर्षेषु चीनदेशस्य रेपसीड्-आहारस्य आयातः क्रमशः १५८ लक्षं, १७.४ लक्षं टन, १७.२ मिलियनटनं च अभवत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं चीनदेशस्य रेपसीड्-आहारस्य कुल-आयातः १.६१८ मिलियन-टनः अभवत्, यत् +४१% वर्षे वर्षे, यस्मिन् १.१८५ मिलियन-टन-रेपसीड्-मील्-इत्यस्य आयातः अभवत्, +३२% वर्षे वर्षे

रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणस्य रेपसीड् आहारस्य उपरि किं प्रभावः भविष्यति? एजेन्सी : भावनावर्धनं वास्तविकप्रभावात् अधिकं भवति

"चीनगणराज्यस्य डम्पिंगविरोधी नियमस्य अनुच्छेदः २६ अनुसारं अन्वेषणस्य आरम्भस्य निर्णयस्य घोषणायाः तिथ्याः १२ मासानां अन्तः डम्पिंगविरोधी अन्वेषणं समाप्तं भविष्यति; विशेषपरिस्थितौ तस्य विस्तारः कर्तुं शक्यते, परन्तु विस्तार अवधिः 6 मासाभ्यः अधिका न भविष्यति।घटनानां समयरेखायाः अनुसारं ddgs द्वारा अन्वेषणं जनवरी 2016 तमे वर्षे आरब्धम्, जनवरी 2017 तमे वर्षे च समाप्तम् अतिरिक्तशुल्कानां समयविशिष्टकरदरेषु” इति ।

citic futures इत्यस्य कृषिसमूहस्य विश्लेषकः wang congying इत्यनेन फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्मै सूचितं यत् वर्तमानकाले भावनानां वर्धनं वास्तविकप्रभावात् अधिकं भवति। यदि कनाडादेशस्य रेपसीड् इत्यस्य उपरि डम्पिंगविरोधी आरोपः क्रियते तर्हि चीनदेशः कनाडादेशस्य रेपसीड्-आहारस्य रेपसीड्-तैलस्य च आयातं वर्धयित्वा आयातितस्य कनाडा-रेपसीड्-इत्यस्य अभावस्य पूर्तिं कर्तुं शक्नोति । यथा यथा डम्पिंगविरोधी अन्वेषणेन आनीता वृषभभावना विसर्ज्यते तथा दक्षिण अमेरिकायां अनावृष्टिः निरन्तरं भवति तथा तथा दीर्घकालं यावत् सोयाबीनभोजनस्य मूल्यान्तरस्य उपयोगेन न्यूनमूल्येन विपण्यां प्रवेशः कर्तुं शक्यते।

वाङ्ग कोङ्गिंग् इत्यनेन अपि उक्तं यत् चीनस्य रेपसीड्-रेपसीड्-आहार-बाजारे कनाडा-देशस्य महत्त्वपूर्णं स्थानं वर्तते, अतः कनाडा-देशस्य रेपसीड्-विषये डम्पिंग-विरोधी-अनुसन्धानस्य आरम्भः विपण्यस्य कृते महत् महत्त्वम् अस्ति तथापि, डम्पिंग-विरोधी कृते समयः स्यात् इति विचार्य नीतिः व्यवहारे कार्यान्वयनीयः, अन्तिमकरदरः च अद्यापि अनिश्चितः अस्ति, बलात्कारबीजभोजनमूल्यानां भावनात्मकं प्रवर्धनं वास्तविकप्रभावात् दूरं अधिकम् अस्ति। तदतिरिक्तं आगामिषु कतिपयेषु मासेषु रेपसीड्-आयातस्य औसतं प्रायः ५,००,००० टन-मात्रायां भविष्यति, दक्षिण-अमेरिकायां अनावृष्टेः अनुमानं निकटम् अस्ति .

अस्मिन् विषये गैलेक्सी फ्यूचर्स् इति संस्थायाः विशेषसंशोधनप्रतिवेदने उक्तं यत् चीन-कनाडा-देशयोः द्वन्द्वस्य पुनः उद्भवात् आरभ्य रेपसीड्-आहारस्य महती वृद्धिः अभवत् यद्यपि मूल्यान्तरस्य दृष्ट्या अस्मिन् किञ्चित् तर्कसंगतता अस्ति तथापि तुलनपत्रगणनानुसारं अन्येषु प्रोटीनकच्चामालेषु यदि पर्याप्तं अन्तरं नास्ति तर्हि रेपसीड्-आहारस्य औसतमासिकसरासरी २५०,००० टनतः अधिकस्य समर्थनं कठिनं भविष्यति चतुर्थे त्रैमासिके प्रसवमात्रायाः अर्थः अस्ति यत् रेपसीडस्य आपूर्तिः महती न्यूनीकृता अस्ति, बशर्ते भविष्ये रेपसीड्-आहारस्य आपूर्तिः स्पष्टाः समस्याः न सन्ति मूल्यान्तरस्य दृष्ट्या यदि आयातस्य पर्याप्तसमस्याः न सन्ति तर्हि स्थानं तुल्यकालिकरूपेण सीमितं भविष्यति ।