समाचारं

फेडस्य पूर्व उपाध्यक्षः कोह्नः - यदि व्याजदरेषु कटौती न भवति तर्हि अमेरिका मन्दगतिषु पतितुं शक्नोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com financial news ५ सितम्बर् तः ७ पर्यन्तं षष्ठं बण्ड् वित्तीयशिखरसम्मेलनं "coping with a changing world" इति शङ्घाईनगरे आयोजितम्। अस्य शिखरसम्मेलनस्य सह-आयोजकत्वं चीनवित्तचत्वारिंशत्मञ्चेन (cf40) तथा च चीनकेन्द्रेन अन्तर्राष्ट्रीयआर्थिकविनिमयकेन्द्रेन (cciee) कृतम् अस्ति । ifeng.com इत्यत्र पूर्णवित्तीयकवरेजः अस्ति ।

६ सितम्बर् दिनाङ्के फेडरल् रिजर्व्-सङ्घस्य पूर्व-उपाध्यक्षः डोनाल्ड् कोहेन् अमेरिकी-अर्थव्यवस्थायां वर्तमान-उष्ण-विषयेषु बण्ड्-गोलमेजस्य अनन्तरं संवाददातृभिः सह मुक्त-आदान-प्रदानं कृतवान्, फेडरल्-संस्थायाः व्याज-दर-कटाहस्य विषयेषु स्वकीयानि विचाराणि च प्रस्तुतवान् रिजर्वः अमेरिकीऋणस्य निरन्तरवृद्धिः च यत् सर्वेषां पक्षेभ्यः सर्वाधिकं चिन्ताजनकम् अस्ति।

अमेरिकी फेडरल् रिजर्वस्य पूर्वः उपाध्यक्षः ब्रूकिङ्ग्स् संस्थायाः वरिष्ठः सहकर्मी च डोनाल्ड कोहेन्

अस्मिन् मासे फेडरल् रिजर्वः आगामिनि व्याजदरसभायां व्याजदरे कटौतीं घोषयिष्यति वा इति प्रश्नस्य विषये कोहेन् मन्यते यत् व्याजदरे कटौती आवश्यकी अस्ति तर्हि सः अवदत् यत् यदि फेडः आर्थिकमन्दतायाः दुर्बलतायाः च अभावेऽपि व्याजदरेषु कटौतीं न करोति श्रमविपण्यं, संयुक्तराज्यसंस्था मन्दतायाः सामनां कर्तुं शक्नोति। "अधुना अहं न वक्तुं शक्नोमि यत् मन्दता असम्भवः अस्ति। स्पष्टतया यदि अर्थव्यवस्था निरन्तरं दुर्बलं भवति, यदि विकासस्य दराः मन्दाः भवन्ति, जनाः आत्मविश्वासं नष्टं कुर्वन्ति, अधिकं रक्षन्ति च, आन्तरिकमागधा दुर्बलं भवति, तत् अस्मान् मन्दतां प्रति प्रेरयिष्यति, " इति । कोहेन् भविष्यवाणीं करोति यत् फेड् अस्मिन् मासे व्याजदरेषु कटौतीं करिष्यति, अधिकतया २५ आधारबिन्दुभिः कटौतीं करिष्यति।

वर्तमानकाले अमेरिकादेशे यत् उच्चऋणसमस्यायाः समाधानं कथं करणीयम् इति विषये कोहेन् प्रथमं विनोदं कृतवान् यत् "अहं मन्ये तस्य समाधानं व्ययस्य न्यूनीकरणं करवृद्धिः च अस्ति" इति ततः सः गम्भीरतापूर्वकं व्याख्यातवान् यत् अमेरिकादेशस्य सामाजिकलक्षणैः, वृद्धजनसंख्या च अधिकाः जनाः सामाजिकसुरक्षां, चिकित्सासेवाः इत्यादीन् समर्थनं दातुं सर्वकारं आह्वयन्ति। अतः सर्वकारीयव्ययस्य आवश्यकताः खलु वर्धन्ते।

"आयस्य सापेक्षं ऋणस्य वर्धमानः प्रवृत्तिः चिन्ताजनकः अस्ति, परन्तु तस्य सम्बोधनाय द्विपक्षीयप्रतिबद्धता नास्ति।" कोहेन् इत्यस्य मतं यत् एतत् परिवर्तयितुं यत् सर्वाधिकं सम्भाव्यते तत् वित्तीयविपणानाम् प्रतिक्रिया अस्ति, यथा महङ्गायां प्रभावस्य चिन्तायां बन्धक-उत्पादनं वर्धयितुं आरब्धम्, अथवा अमेरिकी-करदातारः ऋणस्य जोखिमं ग्रहीतुं इच्छन्ति वा इति चिन्ता एतेन राजनेतानां ध्यानं प्राप्तुं शक्यते, परन्तु सम्प्रति एतस्य चिन्ताजनकस्य प्रवृत्तेः निवारणार्थं वास्तविकयोजना नास्ति ।