समाचारं

एजेन्सी कथयति यत् यूके-देशस्य व्याजदराणां पतनेन आवासविपण्यवृद्धिः वर्धते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, लण्डन्, सितम्बर ६ (रिपोर्टरः ओउयांग् कैयु) हैलिफैक्स इति प्रसिद्धः ब्रिटिश बंधकऋणदाता ६ सितम्बर् दिनाङ्के घोषितवान् यत् अगस्तमासे २०२२ तमस्य वर्षस्य समाप्तेः अनन्तरं ब्रिटिशगृहमूल्यानि सर्वाधिकं वार्षिकदरेण वर्धितानि एतस्य अपि संकेतः अस्ति व्याजदरेषु हाले पतनस्य अनन्तरं यूके आवासविपण्ये नवीनगतिः अभवत्।
हैलिफैक्स इत्यनेन उक्तं यत् अगस्तमासे यूके-गृहस्य मूल्येषु वर्षे वर्षे ४.३% वृद्धिः अभवत्, यत् नवम्बर् २०२२ तः बृहत्तमा वार्षिकवृद्धिः अस्ति, अचलसम्पत्-विपण्यस्य अन्येषु सूचकेषु अपि पुनर्प्राप्तेः लक्षणं दृश्यते
हैलिफैक्स इत्यनेन आवासबाजारक्रियाकलापस्य वृद्धिः गतमासे ब्यान्क् आफ् इङ्ग्लैण्ड् इत्यस्य व्याजदरेषु १६ वर्षेषु उच्चतमस्थानात् ५.२५% यावत् कटौतिनिर्णयेन सह सम्बद्धा, यत् मार्च २०२० तः प्रथमवारं कटौतिः अभवत्
हैलिफैक्स बंधकनिदेशिका अमाण्डा ब्रायडन् इत्यनेन उक्तं यत् वर्षस्य शेषभागे गृहमूल्यानि मध्यमगत्या वर्धन्ते इति अपेक्षा अस्ति यतः बाजारस्य गतिविधिः वर्धते तथा च भविष्ये व्याजदरेषु अधिका कटौती सम्भवति। (उपरि)
प्रतिवेदन/प्रतिक्रिया