समाचारं

आधुनिक परिधान सौन्दर्यशास्त्रस्य व्याख्यां कुर्वन्तु

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाईनगरस्य प्लाजा ६६ इत्यस्मिन् tom ford इत्यस्य सीमितसमयस्य भण्डारस्य आधिकारिकरूपेण अनावरणं कृतम् अस्ति । भण्डारसज्जायां नूतन-डिजाइन-अवधारणया सह आधुनिक-तत्त्वानि समाविष्टानि सन्ति, विशालक्षेत्रे लोगो-प्रतिष्ठित-धूसर-स्वरस्य उपयोगेन, क्रोम-प्लेटिङ्ग्-दर्पण-तत्त्वैः सह, आरामदायकं आधुनिकं च वातावरणं निर्मायते
नूतनः भण्डारः पुरुषाणां वस्त्रं, उपसाधनं, हस्तनिर्मितं कस्टम् सूट् इत्यादिषु उत्पादेषु केन्द्रितः अस्ति । पुरुषाणां बुनाई-उत्पादानाम् कृते विश्वस्य प्रथमा मेड टु मेजर-सेवा प्रदत्ता भविष्यति २०२४ तमे वर्षे शीतकालीन-श्रृङ्खलायां विविधाः बुनाई-उत्पादाः विविधाः शैल्याः सामग्रीः च सन्ति । "००७" चलच्चित्रश्रृङ्खलायां ब्रिटिश-अभिनेता डैनियल क्रेग् इत्यनेन अभिनीतः पौराणिक-एजेण्ट् जेम्स् बाण्ड् इत्यनेन धारिताः सायं गाउन्स्, सूट्, शर्ट्, रेशम-उपकरणं च सहितं श्रृङ्खलायाः सर्वाणि वस्त्राणि अपि क्रमेण प्रक्षेपिताः भविष्यन्ति तस्मिन् एव काले वर्तमानस्य लोकप्रियस्य "विमानचालकस्य" शैल्याः सङ्गतिं कर्तुं भण्डारे सुविकसिताः पायलट् चर्मजाकेटाः, कोटाः, जैकेट् च इत्यादयः सन्ति, सीमितसमयस्य भण्डारस्य कृते अनन्यवर्णाः च प्रदाति पुरुषाणां वस्त्राणि सर्वाणि इटलीदेशे रूढिगतरूपेण निर्मिताः सन्ति, सर्वाणि विवरणानि हस्तेन सितानि सन्ति । घटनास्थले अभिनेता हान डोङ्गजुन् tom ford 2024 इति शीतकालीनश्रृङ्खलायाः गहरे धूसरवर्णीयपट्टिकायुक्ते सूट्-मध्ये दृश्यते स्म । शास्त्रीयसिलाई आधुनिकसौन्दर्यशास्त्रस्य व्याख्यां कर्तुं परिष्कृतसामग्रीभिः सह संयोजनं करोति । (xiaoxue) ९.
प्रतिवेदन/प्रतिक्रिया