समाचारं

व्यावसायिकदृष्टिः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:27
qilu.com·lightning news इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् शाण्डोङ्ग-प्रान्तीय-वाणिज्यविभागेन उक्तं यत् सम्प्रति, शाण्डोङ्ग-नगरे कार-व्यापार-अनुदानस्य प्रथमः समूहः प्रान्ते प्रारब्धः अस्ति, यस्य अनुदान-राशिः २१.७३५ मिलियन-युआन् अस्ति
"अनुदानं प्राप्तम्, २०,००० युआन्। अहं न अपेक्षितवान् यत् कारं क्रीणन् 'धनं प्रतिगमनम्' द्रष्टुं शक्नोमि। तत् वस्तुतः उत्तमः सौदाः अस्ति।"
४ सेप्टेम्बर् दिनाङ्के डोङ्गिङ्ग्-नगरस्य नागरिकः वाङ्ग-पिङ्ग्-इत्यनेन राज्यात् नूतनं ऊर्जायात्रीवाहन-अनुदानं प्राप्तम्, येन सः अतीव प्रसन्नः अभवत् ।
अस्मिन् वर्षे एप्रिलमासे "कारव्यापार-अनुदानस्य कार्यान्वयननियमाः" घोषिताः कार्यान्विताः च, यत्र पुरातनकारानाम् परित्यागाय नूतनानां ऊर्जायात्रीकारानाम् क्रयणार्थं च १०,००० युआन् अनुदानं प्रदत्तम्; काराः । अगस्तमासस्य १६ दिनाङ्के "वाणिज्यमन्त्रालयस्य अन्येषां च सप्तविभागानाम् सूचनायां नूतनानां कृते पुरातनकारानाम् व्यापार-सम्बद्धे कार्ये अधिकं सुधारं कर्तुं" प्रस्तावितं यत् नूतन-ऊर्जा-यात्रीकारानाम् अनुदानं २०,००० युआन्, २०,००० यावत् वर्धयिष्यते । तथा ईंधनवाहनानां अनुदानं १५,००० युआन् यावत् वर्धितं भविष्यति।
"अस्मिन् वर्षे मे-मासस्य अन्ते मया एतत् कारं क्रीतवन्। तस्मिन् समये, संयोगेन मम गृहे पूर्वं कारः आसीत्, यत् अपि national iii मानककारम् आसीत्। अहं मम पुरातनं कारं स्क्रैपिंगार्थं स्क्रैपयार्डं प्रति वाहितवान्। एतत् कारं at तस्मिन् समये अहं ४०,००० युआन्-अधिकं व्ययितवान्, राज्येन च २०,००० युआन्-अधिकं अनुदानं दत्तम्, यत् अतीव व्यय-प्रभावी इति अनुभूतम्" इति वाङ्ग-पिंगः लाइटनिङ्ग्-न्यूज्-पत्रिकायाः ​​समीपे अवदत्
अस्मिन् समये डोङ्गिङ्ग् नगरीयवाणिज्यब्यूरो इत्यनेन ३४ उपभोक्तृभ्यः अनुदाननिधिः वितरितः, यस्य कुलम् ६२०,००० युआन् अस्ति ।
डोङ्गिंग् नगरीयवाणिज्यब्यूरो इत्यस्य कार्मिकवित्तविभागस्य प्रमुखः लियू मेङ्गलिन् इत्यनेन उक्तं यत् ते लेखापरीक्षासु निवेशं वर्धयिष्यन्ति, लेखापरीक्षाकालं लघु करिष्यन्ति, प्रान्तीयलेखापरीक्षाविभागाय समये एव प्रतिवेदनं करिष्यन्ति, तथा च 1990 तमस्य वर्षस्य प्रगतेः सक्रियरूपेण अनुवर्तनं करिष्यन्ति निधिविनियोगः, येन उपभोक्तारः यथाशीघ्रं कार-स्क्रैपेज-सहायतां प्राप्तुं शक्नुवन्ति ।
शाण्डोङ्ग-प्रान्तीय-वाणिज्यविभागस्य आँकडानि दर्शयन्ति यत् सितम्बर-मासस्य ३ दिनाङ्कपर्यन्तं शाण्डोङ्ग-उपभोक्तृभिः राष्ट्रिय-वाहन-व्यापार-मञ्चे १४१,५५९ ऑटो-स्क्रैपिंग-अद्यतनं प्रदत्तम्, तथा च ७३,७६७ अनुमोदनं कृतम् अस्ति, यत् प्रस्तुतीकरणं अनुमोदनं च देशे प्रथमस्थाने अस्ति राष्ट्रीयकुलस्य १/६ भागं वार्षिकमिशनलक्ष्यस्य ४९.२% भागं सम्पन्नवान् । वर्तमान समये शाण्डोङ्ग-नगरे कार-व्यापार-अनुदान-वितरणस्य प्रथमः समूहः सम्पूर्णे प्रान्ते कृतः अस्ति, यत्र कुलम् १,२०६ काराः सन्ति, अनुदान-राशिः २१.७३५ मिलियन-युआन् च अस्ति
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता हे ज़ेवेइ, वाङ्ग दैजी च रिपोर्ट् कुर्वन्ति
प्रतिवेदन/प्रतिक्रिया