समाचारं

अस्मिन् वर्षे बीजिंगनगरे अण्डानां मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्;

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य सर्वाणि उष्णवार्तानि जानन्ति वा ?
सामाजिक वर्ग
1. “लघुपैक्ड्” चन्द्रमाकं लोकप्रियम् अस्ति
यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा संवाददातृभिः आविष्कृतं यत् बहुसंख्याकाः चन्द्रकेक्साः विपण्यां "लघुपैकेजिताः" सन्ति, विशेषतः सरलपैकेजिंगयुक्ताः मध्यममूल्याः च अधिकं लोकप्रियाः सन्ति अनहुई-प्रान्तस्य हेफेइ-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये अलमारयः चन्द्रक-चन्द्र-सङ्ग्रहः अस्ति, येषु अधिकांशः विविध-काल-सम्मानित-ब्राण्ड्-समूहस्य अस्ति बहवः वणिक् अपि चन्द्रकाणां शर्करा, तैलं, भारं च विषये कोलाहलं कुर्वन्ति, शर्करारहितं, न्यूनवसायुक्तं, साकं गोधूमम् इत्यादिभिः शब्दैः बाह्यपुटं विस्तारयन्ति, ये अतीव स्पष्टाः सन्ति शाङ्घाई-नगरे अनेके काल-सम्मानिताः चन्द्र-शिखर-दुकानाः अपि विक्रय-शिखरं प्रविष्टाः सन्ति, "नवीन-मांस-चन्द्रक-क्रीडनाय" दीर्घाः पङ्क्तयः अपि सन्ति । (सीसीटीवी वित्त) ९.
2. प्रयोगशालायां उत्पादितानां हीराणां मूल्यं प्राकृतिकहीराणां 1/20 भागं यावत् पतितम्
प्रयोगशालायां उत्पादिताः हीराः, येषां रचना प्राकृतिकहीराणां समाना भवति, नग्ननेत्रेण च भेदः कर्तुं कठिनं भवति, एकदा पूंजीद्वारा अत्यन्तं प्रार्थितं भवति स्म तथापि लोकप्रियतायाः अनन्तरं यथा यथा विपण्यस्य आपूर्तिः, माङ्गल्यसम्बन्धः च परिवर्तते स्म, तथैव प्रयोगशालायाः मूल्यं भवति स्म -उत्पादिताः हीरकाः अधुना प्राकृतिकहीराणां प्रायः १/२० भागं यावत् न्यूनीकृताः सन्ति । लेखकः प्रयोगशालायां उत्पादितानां हीराणां महत्त्वपूर्णं उत्पादनविक्रयस्थानं हेनान् इति स्थलं गत्वा ज्ञातवान् यत् प्रयोगशालायां उत्पादितानां हीराणां वर्तमानं रूक्षं मूल्यं प्रतिकैरेट् १०० अमेरिकीडॉलर् इत्यस्य उच्चतमस्थानात् प्रायः १५ अमेरिकीडॉलर् प्रति कैरेट् यावत् न्यूनीकृतम् अस्ति टर्मिनल्-सङ्गणके संलग्नं परिचय-प्रमाणपत्रं युक्तस्य एककैरेट्-शिथिल-हीरकस्य मूल्यं केवलं १,००० युआन्-अधिकं भवति । "हीरकात् सुवर्णं महत्तरम्" इति प्रयोगशालायां उत्पादितानां हीरक-आभूषणानाम् विक्रेतृणां मध्ये सामान्या धारणा अभवत् अतः प्रयोगशालायां उत्पादितानां हीरक-आभूषणानाम् ५० सेण्ट्-आकारस्य न्यूनतायाः विक्रयणं विपण्यां न भवति दुर्बलमूल्यानां मध्ये कच्चामालस्य उत्पादनात् आरभ्य टर्मिनलविन्यासपर्यन्तं संवर्धितहीराणां उत्साहः शीतलः अभवत् । उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् प्रयोगशालायां उत्पादितस्य हीरकविपण्यस्य विकासस्य क्षमता अद्यापि वर्तते, परन्तु उद्योगस्य अभिगमतन्त्रस्य, परिचयनियमानां च अद्यापि सुधारस्य आवश्यकता वर्तते। (प्रतिभूति समयः) २.
3. सार्वजनिकवित्तपोषितस्य इन्फ्लूएन्जाटीकस्य विजयी बोलीयाः एककमूल्यं प्रथमवारं 10 युआनतः न्यूनं जातम्
झेजियांग प्रान्तीय लोकसंसाधनव्यापारसेवामञ्चेन "झेजियांगप्रान्तीयरोगनियन्त्रणनिवारणकेन्द्रस्य २०२४ समूह इन्फ्लूएन्जा टीकाकरणटीकाकरण (प्रान्तीय) परियोजनायाः विजयी (लेनदेन) परिणामानां घोषणा" इति ५ सितम्बरदिनाङ्के प्रकाशितम्।विजेता बोलीदाता शङ्घाई संस्थानस्य अस्ति जैविक उत्पाद कं, लिमिटेड उत्तरदायी कम्पनी, विजयी बोली मूल्यं 10.857 मिलियन युआन् अस्ति, तथा च विजयी मात्रा 1.155 मिलियन खुराकः अस्ति, यत् केवलं 9.4 युआनस्य एकस्य टीकामूल्यस्य बराबरम् अस्ति। सार्वजनिकवित्तपोषितस्य इन्फ्लूएन्जा-टीकायाः ​​यूनिट्-मूल्यं प्रथमवारं १० युआन्-तः न्यूनं जातम्, यत् इतिहासे अपूर्वं न्यूनं मूल्यम् अस्ति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं ९.४ युआन् इत्यस्य विजयी बोलीतः पूर्वं सार्वजनिकरूपेण वित्तपोषित इन्फ्लूएन्जा-टीकानां कृते अनेकाः बोलीः १० युआन्, ११ युआन्, १३ युआन्, १४ युआन्, २० युआन्, २१ युआन् च अन्तर्भवन्ति स्म (इण्टरफेस् न्यूज) २.
4. “एककिलोमीटर् उच्चगतिरेलयानेन 10,000 किलोवाट् घण्टानां विद्युत् उपभोगः भवति” इति ऑनलाइन-अफवाः आधिकारिकप्रतिक्रिया।
wechat सार्वजनिकलेखस्य अनुसारं "चीनरेलवे", सितम्बर् ५ दिनाङ्के रोलिंग स्टॉक रिसर्च इन्स्टिट्यूट् इत्यस्य उपमुख्य अभियंता हुआङ्ग जिन् इत्यनेन उक्तं यत् अन्तर्जालस्य वक्तव्यं यत् "चीनस्य उच्चगतिरेल ईएमयू प्रति १०,००० किलोवाट् घण्टानां विद्युत् उपभोगं करोति किलोमीटर्" इत्यनेन अवधारणा परिवर्तिता अस्ति तथा च तथ्यैः सह असङ्गतम् अस्ति। . विद्यमानं ४ अष्टसमूहस्य मुख्यमाडलं यथा crh380a, crh380b, cr400af, cr400bf च उदाहरणरूपेण गृहीत्वा, तेषां चक्रशक्तिः क्रमशः 9360kw, 9200kw, 9750kw, 10140kw च अस्ति किलोमीटर्), गतिः ३५०कि.मी.पर्यन्तं गन्तुं शक्नोति/ h परिचालनस्थितौ ऊर्जा-उपभोगपरीक्षादत्तांशैः ज्ञायते यत् विद्युत्-उपभोगः क्रमशः ५६९३१ डिग्री, ६१८६१ डिग्री, ५१३६४ डिग्री, ५५४९० डिग्री च अस्ति अस्य आधारेण प्रतिकिलोमीटर् औसतशक्ति-उपभोगस्य गणना भवति २१.६ डिग्री, २३.५ डिग्री, १९.५ डिग्री, २१.१ डिग्री इति भवितुं । (चीन-सिंगापुर जिंग्वेई) २.
5. अस्मिन् वर्षे बीजिंगनगरे अण्डस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्
अगस्तमासात् आरभ्य बीजिंग-विपण्ये अण्डस्य मूल्येषु महती वृद्धिः अभवत्, अगस्तमासे अण्डस्य थोकमूल्यानि अपि वर्षस्य कृते नूतनं उच्चतमं स्तरं प्राप्तवन्तः । अण्डानि पारम्परिक-शिखर-उपभोग-ऋतौ प्रविष्टानि सन्ति, सामान्यसमयानां तुलने समग्र-माङ्गं प्रायः २०% वर्धिता, येन अण्डानां मूल्यं प्रभावीरूपेण वर्धितम् विशेषज्ञाः अवदन् यत् अण्डस्य मूल्येषु वृद्धिः मध्यशरदमहोत्सवस्य स्टॉकिंग् इत्यस्य कारणेन अस्ति तथा च ग्रीष्मकालीनपर्यटनऋतौ माङ्गलिकायां वृद्धिः अस्ति तदतिरिक्तं उत्पादनस्य अन्ते ऋतुकाले उत्पादनस्य न्यूनता अपि अण्डानां आपूर्तिः माङ्गल्याः च आवधिकतनावस्य कारणेषु अन्यतमम् अस्ति . चीनी कृषिविज्ञान-अकादमीयाः कृषि-अर्थशास्त्र-विकास-संस्थायाः सहायक-शोधकः झू निङ्ग् इत्यनेन उक्तं यत्, यथावत् विपण्य-दृष्टिकोणस्य विषयः अस्ति, तावत् राष्ट्रव्यापिरूपेण अण्डानि प्रददाति मुर्गीनां संख्या १.११ अर्बं वर्तते, ग्रीष्मकालस्य तापस्य अनन्तरं... मौसमः शीतलः भवति, अण्डानि ददाति कुक्कुटानां उत्पादनप्रदर्शनं क्रमेण पुनः स्वस्थं भवति, अण्डविपण्यस्य आपूर्तिः च तुल्यकालिकरूपेण पर्याप्तः भवति , परवर्तीकाले अण्डमूल्यवृद्धेः कक्षः तुल्यकालिकरूपेण सीमितः भवति (सीसीटीवी वित्त) ९.
उद्यम
1. गुओटाई जुनान्, हैटोङ्ग सिक्योरिटीज च आधिकारिकतया स्वस्य विलयस्य घोषणां कृतवन्तौ
५ सितम्बर् दिनाङ्कस्य सायं गुओताई जुनान् सिक्योरिटीज तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः द्वयोः अपि व्यापारनिलम्बनस्य घोषणाः जारीकृताः, अद्य (६ सितम्बर्) आरभ्य अस्य स्टॉकस्य निलम्बनं भविष्यति, निलम्बनं च २५ तः अधिकं न स्थास्यति इति अपेक्षा अस्ति व्यापारदिनानि। द्वे प्रतिभूतिकम्पनी, गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज, घोषितं यत् गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः कृते हैटोङ्ग सिक्योरिटीजस्य सर्वेषां ए-शेयर-विनिमय-शेयरधारकाणां कृते ए-शेयरस्य आदान-प्रदानस्य योजना अस्ति तथा च हैटोङ्ग-सिक्योरिटीजस्य सर्वेषां एच्-शेयर-विनिमय-शेयरधारकाणां कृते एच्-शेयरस्य आदान-प्रदानं कर्तुं योजना अस्ति यत् इदं अवशोषितवान् च हैटोङ्ग सिक्योरिटीज इत्यस्य विलयम् अकरोत्, समर्थननिधिं संग्रहीतुं ए शेयर्स् जारीकृतवान् । ज्ञातं यत् एतत् विलयं पुनर्गठनं च नूतनस्य "राष्ट्रीयनवविनियमानाम्" कार्यान्वयनात् परं प्रमुखस्य प्रतिभूतिसंस्थायाः प्रथमं विलयं पुनर्गठनं च अस्ति तथा ए+एच सूचीकृतप्रतिभूतिकम्पनीनां बृहत्तमः एकीकरणप्रकरणः। २०२३ तमस्य वर्षस्य आँकडागणनानुसारं विलयस्य अनन्तरं नूतनसङ्गठनस्य कुलसम्पत्तयः १.६८ खरब युआन् यावत् भविष्यति, तथा च मूलकम्पनीयाः कारणीभूता शुद्धसम्पत्त्याः ३३० अरब युआन् अधिका भविष्यति, यत् उभयम् अपि उद्योगे प्रथमस्थाने अस्ति (सीसीटीवी वित्त) ९.
2. सुशिमानः अवधिसमाप्तस्य दूषितस्य च भोजनस्य उपयोगं नकारयति
शेन्झेन् सुशिलाङ्गस्य पूर्वकर्मचारिणः इति दावान् कृत्वा "सुशिलाङ्ग-भण्डाराः दीर्घकालं यावत् उपभोक्तृभ्यः अवधि-समाप्तं दूषितं च भोजनं प्रदत्तवन्तः" इति एकस्य नेटिजनस्य हाले एव कृतस्य पोस्ट् इत्यस्य प्रतिक्रियारूपेण ५ सितम्बर्-दिनाङ्के सायं गुआङ्गझौ सुशिलाङ्ग-भोजनागार-कम्पनी लिमिटेड् issued a clarification statement on its wechat public account , कथयति यत् एतत् वक्तव्यं तथ्यैः सह गम्भीररूपेण असङ्गतम् अस्ति यत् सम्बन्धितपदेषु विवर्णसामग्रीणां चित्राणि वस्तुतः नियमानुसारं पाकशालायां संसाधितव्यानि अपशिष्टानि सन्ति। वर्तमान समये कम्पनी सुशिलाङ्ग-ब्राण्ड्-प्रतिष्ठायाः अस्य उल्लङ्घनस्य विरुद्धं आवश्यकानि कानूनी-कार्याणि कृतवती अस्ति तथा च कम्पनीयाः वैध-अधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति |. (इण्टरफेस् न्यूज) २.
3. अर्धवार्षिकप्रतिवेदने ब्रेज्ड् खाद्यविशालकायः कठिनं समयं प्राप्नोति
अस्मिन् वर्षे प्रथमार्धे त्रीणि प्रमुखाणि सूचीकृतानि आकस्मिकब्रेज्ड् खाद्यकम्पनयः सर्वाणि स्वभण्डारं बन्दं कृतवन्तः वर्षस्य आरम्भस्य तुलने मुख्यभूमियां जुएवेई खाद्यभण्डारस्य कुलसंख्या ९८१ न्यूनीभूता, हुआङ्ग शाङ्ग हुआङ्ग् इत्यत्र शुद्धं न्यूनता अभवत् ४४५ भण्डारस्य, झोउ हेई या च ३६० भण्डारस्य शुद्धक्षयः अभवत् । यद्यपि गतवर्षे ब्रेज्ड् खाद्यदिग्गजानां मुख्यकच्चामालस्य मूल्येषु महती न्यूनता अभवत् तथापि भण्डारस्य बन्दीकरणेन त्रयाणां कम्पनीनां राजस्वं केवलं जुएवेई फूड् इत्यस्य शुद्धलाभः वर्धितः, हुआङ्ग शाङ्हुआङ्गस्य शुद्धलाभः च न्यूनः अभवत् २६.५९ %, झोउ हेई या इत्यस्य शुद्धलाभः ६७.६५% न्यूनतां प्राप्य पुनः तलस्थाने आसीत् । (दक्षिण महानगर दैनिक) २.
4. जिया युएटिङ्ग् इत्यनेन उक्तं यत् सः फोक्सवैगनस्य लोकप्रियं मॉडलं निर्मास्यति
स्थानीयसमये ४ सितम्बर् दिनाङ्के एफएफस्य शेयरमूल्यं ८८.९२% इन्ट्राडे यावत् वर्धमानं ५२.७७% वृद्ध्या च समाप्तम् । समाचारे एफएफ संस्थापकः जिया युएटिङ्ग् इत्यनेन ३ सितम्बर् दिनाङ्के स्वस्य व्यक्तिगतवेइबो इत्यत्र घोषितं यत् एफएफ इत्यनेन आधिकारिकतया ४ सितम्बर् दिनाङ्के "जनानाम् एआइ कार पीपुल्स चॉइस एण्ड् को-क्रिएशन" इति प्रश्नावली क्रियाकलापस्य आरम्भः कृतः, यत्र विश्वस्य तकनीकीप्रतिभाः एफएफ कम्पनी इत्यस्मिन् भागं ग्रहीतुं आमन्त्रिताः -द्वितीयस्य ब्राण्डस्य निर्माणम्। जिया युएटिंग् इत्यस्य मते एफएफ इत्यस्य उपरि उल्लिखितानि प्रश्नावलीः ऑनलाइन मतदानस्य, अफलाइन-अनुभव-आदान-प्रदानस्य इत्यादीनां माध्यमेन संचालिताः भविष्यन्ति, तथा च प्रश्नावलीयाः प्रथमचरणं “919 प्रेस-सम्मेलनात्” (अर्थात् एफएफस्य चीन-अमेरिका-आटोमोटिव्) पूर्वं सम्पन्नं भविष्यति उद्योग सेतु रणनीति एवं द्वितीय ब्राण्ड प्रेस सम्मेलन) अन्वेषण। "वयं आशास्महे यत् सर्वे द्वितीयस्य ब्राण्ड्-रणनीत्याः उत्पादपरिभाषायाः च सेवायाः प्रक्रियायां भागं ग्रहीतुं शक्नुवन्ति, तथा च अमेरिकन-विपण्यस्य आवश्यकतां पूरयति इति सामूहिक-उत्पादितं लोकप्रियं प्रतिरूपं निर्मातुं मिलित्वा कार्यं कर्तुं शक्नुवन्ति। (दैनिक आर्थिक समाचार)
5. दीर्घकालीनवृद्धिहार्मोनस्य कृते नोवो नोर्डिस्कस्य विपणन-अनुप्रयोगः स्वीकृतः
५ सितम्बर् दिनाङ्के राज्यस्य औषधप्रशासनस्य औषधमूल्यांकनकेन्द्रस्य आधिकारिकजालस्थलस्य अनुसारं दीर्घकालं यावत् कार्यं कुर्वन्तं वृद्धिहार्मोनं पारसी ग्रोथ् हार्मोन इन्जेक्शन् इत्यस्य कृते नोवो नोर्डिस्क इत्यस्य विपणन-अनुप्रयोगः स्वीकृतः paci growth hormone injection इत्यस्य आङ्ग्लभाषायां सामान्यं नाम somapacitan इति अमेरिकी खाद्य-औषध-प्रशासनस्य आधिकारिकजालस्थलस्य अनुसारं प्रौढानां ग्रोथ-हार्मोन-अभावस्य चिकित्सायाः कृते २०२० तमे वर्षे अस्य औषधस्य अनुमोदनं कृतम् २०२३ तमस्य वर्षस्य एप्रिलमासे एफडीए इत्यनेन २.५ वर्षाणि अपि च अधिकवयसः बालकानां वृद्धिहार्मोन-अभावस्य चिकित्सायाः अनुमोदनं कृतम् । दीर्घकालीनप्रभावाः अन्तिमेषु वर्षेषु वृद्धिहार्मोन-उत्पादानाम् एकः प्रमुखः प्रवृत्तिः अस्ति । अस्मिन् समये स्वीकृतं उत्पादं सप्ताहे एकवारं दीर्घकालं यावत् कार्यं कुर्वन् औषधम् अपि अस्ति, यत् रोगीनां अनुपालनं वर्धयितुं अनुकूलम् अस्ति । यथा यथा अधिकाधिकाः औषधकम्पनयः विपण्यां प्रविशन्ति तथा तथा चीनस्य वृद्धिहार्मोनविपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति। (पत्रम्) २.
प्रतिवेदन/प्रतिक्रिया