समाचारं

निरन्तरं सफलतां प्राप्य तृतीया ईईएसए ऊर्जा भण्डारणप्रदर्शनी सफलसमाप्तिम् अभवत्! २०२५ तमे वर्षे पुनः मिलित्वा!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर २०२४

३ दिवसीयं तृतीयं ईईएसए ऊर्जा भण्डारणप्रदर्शनम्

परिपूर्णः समाप्तिः !

अन्तिमेषु वर्षेषु अस्माकं देशः ऊर्जायाः हरित-निम्न-कार्बन-परिवर्तनं प्राथमिकताम् अददात्, नवीकरणीय-ऊर्जायाः द्रुत-विकासं प्रबलतया प्रवर्धितवान्, नवीकरणीय-ऊर्जायाः परिवर्तनं च अनुयायिकात् अग्रणी-रूपेण अल्पकाले एव प्राप्तवान् | स्वच्छ ऊर्जायाः विकासे विश्वस्य अग्रणी अस्ति। वैश्विक ऊर्जासंरचनायाः परिवर्तनेन "३०६०" द्वयकार्बनलक्ष्यस्य उन्नत्या च ऊर्जाभण्डारण-उद्योगः स्वच्छ-ऊर्जायाः विकासाय प्रमुखं बलं भवति

प्रदर्शनस्य परिमाणं नूतनं उच्चं स्तरं प्राप्तवान्, उद्योगस्य प्रवृत्तेः अग्रणी अभवत्

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के राष्ट्रिय-सम्मेलन-प्रदर्शन-केन्द्रे (शंघाई) ३ दिवसीय-तृतीयायाः ईईएसए-ऊर्जा-भण्डारण-प्रदर्शनस्य सफलतापूर्वकं समापनम् अभवत्! "ग्रीन कार्बन पारिस्थितिकी, बुद्धिमान् भण्डारणं युगं निर्माति" इति विषयेण अस्याः प्रदर्शन्याः क्षेत्रफलं १०७,४७१ वर्गमीटर् अस्ति, यत्र प्रायः १,००० प्रदर्शकाः सन्ति, येन उद्योगस्य बृहत्तमेषु वार्षिक ऊर्जाभण्डारणप्रदर्शनेषु अन्यतमः अस्ति प्रदर्शनी ऊर्जा-भण्डारण-प्रणाली-समाधानं तथा मूल-उपकरणं, उन्नत-ऊर्जा-भण्डारण-प्रौद्योगिकी तथा अनुप्रयोगाः, ऊर्जा-भण्डारण-उपकरणाः तथा घटकाः, हाइड्रोजन-ऊर्जा तथा ईंधन-कोशिका-प्रौद्योगिकी, नवीकरणीय-ऊर्जा-विद्युत्-उत्पादनं तथा प्रणाली-एकीकरणं, विद्युत्-सञ्चार-वितरण-प्रणाल्याः तथा उपकरण-परीक्षणं च प्रदर्शितुं केन्द्रीकृता अस्ति तथा च प्रमाणीकरणं तथा मानकीकृतसेवाः, स्मार्टचार्जिंगमूलसंरचना तथा विद्युत्परिवहनं, स्मार्टचार्जिंगमूलसंरचना तथा विद्युत्परिवहनं, ईपीसी तथा निवेशबाजाराः इत्यादयः, ऊर्जाभण्डारणउद्योगस्य सम्पूर्णं अपस्ट्रीम, मिडस्ट्रीम तथा डाउनस्ट्रीम औद्योगिकशृङ्खलां व्यापकरूपेण कवरं कृत्वा, एकं अद्भुतं आयोजनं प्रस्तुतं कृत्वा प्रतिभागियों ऊर्जा भण्डारण भोज।

ऊर्जाभण्डारस्य नूतनं चित्रं आकर्षयितुं नवीनाः उत्पादाः प्रौद्योगिकयः च एकत्र भवन्ति

प्रदर्शन्याः समये जनानां समूहः, उष्णवातावरणं च आसीत् अनेके कम्पनयः वर्षस्य कृते नूतनानि उत्पादनानि प्रक्षेपितवन्तः, लोकप्रियानाम् उत्पादानाम् अनेकानाम् श्रृङ्खलानां सह च पदार्पणं कृतवन्तः । उद्योगे अनेकेषां जनानां ध्यानं आकर्षितवान् अस्ति । एते नवीनाः उत्पादाः प्रौद्योगिकीश्च न केवलं वर्तमानस्य ऊर्जाभण्डारणक्षेत्रस्य उच्चतमस्तरस्य प्रतिनिधित्वं कुर्वन्ति, अपितु उद्योगस्य भविष्यस्य विकासस्य मार्गं अपि सूचयन्ति।

सम्मेलन + प्रदर्शनी ऊर्जा-भण्डारण-उद्योग-शृङ्खलायाः कृते एक-स्थान-दक्ष-सञ्चार-मञ्चं निर्माति

प्रदर्शनस्य अस्मिन् एव काले राष्ट्रियसम्मेलनकेन्द्रे (गोल्डन हॉल) 11 तमे चीन अन्तर्राष्ट्रीय ऑप्टिकल स्टोरेज एण्ड् चार्जिंग सम्मेलनम्, ईईएसए स्टारलाइट् पुरस्कार रात्रिभोजः·कैरी ऊर्जा रात्रिः, कार्बन तटस्थता·s50 बन्दद्वार नेतृत्वसम्मेलनं च सफलतया आयोजितम् .

सितम्बर्-मासस्य प्रथमे दिने ११ तमे चीन-अन्तर्राष्ट्रीय-ऑप्टिकल-भण्डारण-चार्जिंग-सम्मेलनं सफलतया आयोजितम्, यत्र देशस्य सर्वेभ्यः विशेषज्ञाः, विद्वांसः, उद्योग-नेतारः, व्यापार-प्रतिनिधिः च भव्य-कार्यक्रमे भागं ग्रहीतुं आकर्षितवान् आयोजनस्थलं आसनैः परिपूर्णम् आसीत् सम्मेलने ऊर्जाभण्डारणक्षेत्रे वर्तमानगर्मविषयेषु निकटतया केन्द्रितः आसीत् तथा च हरित ऊर्जारूपान्तरणम्, हरितहाइड्रोजनऊर्जा, स्वच्छऊर्जा, नूतना उत्पादकता, "द्वयकार्बन" इत्यादीनां उद्योगप्रवृत्तीनां गहनविश्लेषणं कृतम् तथा नूतन ऊर्जाभण्डारणविकासः, ऊर्जाभण्डारणउद्योगे च कृत्रिमबुद्धिः। एतत् उद्योगे गहनचिन्तनं आदानप्रदानं च आनयति तथा च ऊर्जाभण्डारणप्रौद्योगिक्याः प्रगतिम् अनुप्रयोगं च प्रवर्धयति।

ईईएसए स्टारलाइट् पुरस्कारसमारोहः·सेरी ऊर्जारात्रिः तारा-सम्पन्नः कार्यक्रमः आसीत्, यत्र ऊर्जा-भण्डारणक्षेत्रस्य उत्कृष्टाः कम्पनयः व्यक्तिश्च एकत्र एकत्रिताः भूत्वा वैभवस्य क्षणस्य साक्षिणः अभवन्

प्रदर्शनीभवने ८० तः अधिकाः विशेषमञ्चाः सन्ति, ये विभिन्नेषु प्रदर्शनीभवनेषु वितरिताः सन्ति, येषु स्रोत-ग्रिड-पक्षीय-ऊर्जा-भण्डारण-प्रणाली-समाधानं (औद्योगिक-व्यापारिक-आवश्यकतानां मेलनं); तथा निवेशः वित्तपोषणं च गैर-लिथियमप्रौद्योगिकी, बुद्धिमान् उपकरणं, डीसी पक्षः, निवेशसञ्चालनम्, ईपीसी उद्योगस्य गरमविषयाणि यथा तापमाननियन्त्रणं, अग्निसंरक्षणं, परीक्षणं प्रमाणीकरणं च, रसदसमाधानम् इत्यादयः प्रतिभागिनः सम्पूर्णस्य उद्योगस्य अपस्ट्रीम-डाउनस्ट्रीम-उद्योगं कवरं कुर्वन्ति chain enterprises, containing rich knowledge विशाल व्यापारिक अवसर।

बहिः जगति उत्पादानाम् प्रदर्शनार्थं भौतिकबूथाः भवितुं अतिरिक्तं प्रदर्शकाः मञ्चभाषणानां, तकनीकीविनिमयानाम् इत्यादीनां माध्यमेन प्रचारमार्गाणां विस्तारं कर्तुं शक्नुवन्ति, येन मूलदर्शकान् अग्रे आदानप्रदानार्थं स्वबूथं गन्तुं प्रवर्धयितुं शक्नुवन्ति

ऊर्जा-भण्डारण-उद्योगस्य अभिनव-जीवन्ततां उत्तेजितुं तृतीय-उन्नत-ऊर्जा-भण्डारण-प्रौद्योगिकी-नवाचार-चुनौत्य-प्रवर्धन-सम्मेलनं अपि तस्मिन् एव काले आयोजितम् प्रचारसभायां आयोजकेन आव्हानस्य समग्रस्थितिः, प्रतियोगितायाः नियमाः, पुरस्कारनिर्धारणं, मूल्याङ्कनमानकानां च विस्तरेण परिचयः कृतः। स्थले एव प्रतिक्रिया उत्साहपूर्णा आसीत्, प्रचारसमागमेन उद्योगे सहकारिणां कृते परिणामान् प्रदर्शयितुं, विचाराणां आदानप्रदानं कर्तुं, सहकार्यं प्राप्तुं च बहुमूल्यं मञ्चं स्थापितं ऊर्जाभण्डारणप्रौद्योगिक्याः प्रगतिविकासं च संयुक्तरूपेण प्रवर्धयितुं अस्मिन् अभिनवकार्यक्रमे भागं गृह्णन्तः सर्वाः कम्पनयः वयं प्रतीक्षामहे।

ऊर्जा-भण्डारण-ब्राण्ड्-अन्तर्राष्ट्रीयकरण-प्रवृत्तेः प्रतिक्रियारूपेण, लेट्स चुहाई ऊर्जा-भण्डारण-ब्राण्ड्-विदेश-प्रचार-सैलन्-इत्येतत् प्रतिभागिभ्यः विदेश-बाजाराणां गहन-अवगमनं प्राप्तुं, ब्राण्ड्-विदेश-रणनीतिषु चर्चां कर्तुं च एकं मञ्चं प्रदाति सैलूनेन विदेशेषु विपण्येषु समृद्धानुभवयुक्ताः बहवः विशेषज्ञाः उद्यमिनः च एकत्र आगताः येन ते सफलप्रकरणानाम् व्यावहारिकानुभवस्य च साझेदारी कृत्वा प्रतिभागिनां कृते बहुमूल्यं सन्दर्भं सन्दर्भं च प्रदत्तवन्तः।

प्रदर्शनी-अनुभवं वर्धयितुं समृद्धाः रङ्गिणः च विशेषाः क्रियाकलापाः

प्रतिभागिभ्यः समृद्धतरं दृश्यानुभवं प्रदातुं अस्मिन् प्रदर्शने डाकटिकटसङ्ग्रहः, माध्यमैः सह 1v1 साक्षात्कारः, परियोजनाप्रदर्शनक्षेत्राणि, प्रदर्शनसमूहाः च इत्यादीनां विशेषक्रियाकलापानाम् अपि सावधानीपूर्वकं योजना कृता आसीत् एतानि क्रियाकलापाः न केवलं प्रदर्शकानां आगन्तुकानां च मध्ये अन्तरक्रियां संचारं च वर्धयन्ति, अपितु प्रत्येकं प्रतिभागिनं ऊर्जाभण्डारण-उद्योगस्य अनन्त-आकर्षणं व्यापक-संभावनानि च गभीरं अनुभवितुं शक्नोति |.

ऊर्जाभण्डारणप्रदर्शनी, केवलं ईईएसए पश्यन्तु

ईईएसए ऊर्जा-भण्डारण-प्रदर्शनी चीनस्य ऊर्जा-भण्डारण-उद्योग-शृङ्खलायां संसाधन-एकीकरणस्य व्यावसायिक-मञ्चस्य निर्माणार्थं प्रतिबद्धा अस्ति, ऊर्जा-भण्डारण-उद्योगस्य द्रुतगतिना, स्थिर-विकासाय च प्रवर्धयितुं, कार्बन-शिखरस्य, कार्बन-तटस्थतायाः च समग्र-लक्ष्यं प्राप्तुं च सहायतां कर्तुं प्रतिबद्धा अस्ति

वयं मिलित्वा अस्माकं अग्रिमस्य पुनर्मिलनस्य प्रतीक्षां कुर्मः

आगामिवर्षे मिलित्वा !

प्रतिवेदन/प्रतिक्रिया