समाचारं

विश्वे अन्तिमः अन्ततः विजयी अभवत्! क्रीडकाः मासे ३०० यूरो अर्जयन्ति, ते च फुटबॉलक्रीडां यथार्थतया प्रेम्णा पश्यन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले बीजिंगसमये समाप्तस्य uefa nations league d-league इत्यस्य प्रथमपरिक्रमे san marino इत्यनेन गृहे liechtenstein 1-0 इति स्कोरेन पराजितः, स्थापनायाः अनन्तरं प्रथमं अन्तर्राष्ट्रीयं मैचं जित्वा 20 वर्षेषु प्रथमवारं विजयः प्राप्तः , san ५३ तमे मिनिट् मध्ये मरीनो-क्रीडकः सेन्सोली इत्यनेन क्रीडायाः एकमात्रं गोलं कृतम् ।
सैन् मेरिनो इत्यस्य लिक्टेन्स्टाइन इत्यस्य उपरि १-० इति स्कोरेन विजयस्य विडियो स्क्रीनशॉट्
अन्तिमवारं सैन् मेरिनो-क्रीडायां मैत्री-क्रीडायां विजयः अभवत्, २००४ तमे वर्षे एप्रिल-मासे ।ततः परं २० वर्षाणि, चतुःमासाः, अष्टदिनानि च अभवन् अस्मिन् काले ते १४० क्रीडासु विजयं न प्राप्तवन्तः तस्मिन् समये तेषां पराजितः प्रतिद्वन्द्वी अपि लीक्टेन्स्टीन्-दलः आसीत्, तस्य स्कोरः १-० आसीत् ।
सैन् मेरिनो-नगरस्य दीर्घकालीन-विजय-रहित-समस्या सहजतया व्याख्यातुं शक्यते : इटली-देशेन परितः अयं देशः अस्ति तथा मोनाको नागरिकानां संख्या केवलं ३३,००० जनानां कृते अस्ति ।
१९८६ तमे वर्षे फीफा-संस्थायाः सैन्-मरीनो-इत्यस्य सदस्यत्वेन स्वीकारस्य अनन्तरं तस्य ऐतिहासिकः शीर्ष-स्कोररः शेल्वी-इत्यनेन एतानि अष्टानि गोलानि कर्तुं सः १८ वर्षाणि व्यतीतवान्, ७४ क्रीडासु च भागं गृहीतवान् इतिहासे दलम्। एतेषु ८ गोलेषु ३ गोलानि बेल्जियम-दलेन कृतानि, येषु एकं गोलं २००१ तमे वर्षे फेब्रुवरी-मासे कृतम्, यदा बेल्जियम-दलेन सैन्-मरिनो-दलेन १०-१ इति स्कोरेन पराजितम् परन्तु राष्ट्रियदलस्य इतिहासे सर्वोत्तमः शूटरः भूत्वा अपि शेल्वी इत्ययं वक्तुं न लज्जितवान् यत् -इटलीदेशे फुटबॉल-क्रीडा कार्यम् अस्ति, परन्तु सैन्-मिनो-नगरे फुटबॉल-क्रीडा केवलं शौकः एव!
"transfer market" इति आधिकारिकदत्तांशजालस्थलस्य अनुसारम् अस्मिन् सैन् मेरिनो-दले २२ खिलाडिषु केवलं १६ खिलाडयः मूल्यविक्रमः अस्ति, अन्ये ६ खिलाडयः ० मूल्यं धारयन्ति । एतेषु १६ क्रीडकेषु यस्य सम्पत्तिः सर्वाधिकं भवति सः केवलं एकलक्ष यूरो, अन्ये क्रीडकाः १०,००० यूरो यावत् न्यूनाः सन्ति । सैन् मेरिनो-दलं मुख्यतया शौकियाक्रीडकैः निर्मितं दलम् इति वक्तुं शक्यते । २०२० तमस्य वर्षस्य यूरोपीयकप-क्वालिफायर-क्रीडायां मीडिया-समाचारानुसारं सैन्-मरीनो-दलस्य शौकिया-क्रीडकाः,फुटबॉल-क्रीडायाः मासिकं आयं केवलं ३०० यूरो एव भवति, इटलीदेशे न्यूनतमवेतनमपि न, अतः तेषां स्वकीयानि नियमितकार्यं फुटबॉलक्रीडायाः बहिः अस्ति ।
"स्थानांतरण बाजार" के स्क्रीनशॉट।
दीर्घकालं यावत् सैन् मेरिनो फीफा-सङ्घस्य लघुतमः सदस्यः अस्ति तथापि २०१३ तमे वर्षे एषः अभिलेखः पुनः लिखितः : फीफा-संस्थायाः जिब्राल्टर-नगरं गृहीतम्, यत्र केवलं ३०,००० तः अधिकाः नागरिकाः सन्ति ।
दलस्य ३८ वर्षीय-इतिहासस्य मध्ये सैन् मेरिनो-दलस्य एकवारं एव विजयः अभवत् : २००४ तमे वर्षे लीक्टेन्-स्टीन्-विरुद्धं सैन्-मिनो-दलस्य १:० इति स्कोरेन विजयः प्राप्तः, लक्ष्यस्य नायकः च शेल्वी आसीत् तथापि मैत्रीपूर्णः मेलः आसीत् ।
सम्प्रति, २.फीफा-क्रमाङ्कने सैन्-मिनो-नगरस्य २१० तमे स्थाने अस्ति, अन्तिमस्थाने अस्ति ।
किं रोचकं तत् अस्ति यत् २० वर्षाणि पूर्वं सैन् मेरिनो इत्यनेन लीक्टेन्स्टीन्-नगरं १-० इति स्कोरेन पराजितम्, तस्मिन् समये रोनाल्डो केवलं २० वर्षाणाम् अनन्तरं ९ गोलानि कृतवान्, यदा सैन् मेरिनो पुनः विजयं प्राप्तवान् तदा रोनाल्डो इत्यनेन गोलः कृतः तस्मिन् एव रात्रौ ९००तमं करियर-लक्ष्यम् ।
रेड स्टार न्यूज संपादक ओउ पेंग व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया