समाचारं

विषादं अनुभवन् अहं डालियान्-नगरं प्रत्यागच्छम्, अद्य रात्रौ पुनः राष्ट्रिय-फुटबॉल-दलस्य अभ्यासः आरब्धः ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ दिनाङ्के अपराह्णे चीनदेशस्य राष्ट्रियपदकक्रीडादलः पुनः डालियान्-नगरं प्रति विमानयानेन गतः । अद्य रात्रौ ते डालियान् बैराकुडा बे स्टेडियमस्य बहिःक्षेत्रे पुनः प्रशिक्षणं आरभन्ते, १० दिनाङ्के सऊदी अरबविरुद्धस्य गृहक्रीडायाः सज्जतां च निरन्तरं करिष्यन्ति।

डालियान् विमानस्थानके तान् ग्रहीतुं कतिपये प्रशंसकाः आगतवन्तः, वातावरणं च तुल्यकालिकरूपेण शान्तम् आसीत् । राष्ट्रियपदकक्रीडकानां मनोभावः तुल्यकालिकरूपेण न्यूनः आसीत् ते विमानस्थानकात् निर्गत्य प्रत्यक्षतया बसयानं गृहीतवन्तः । तदनन्तरं राष्ट्रियपदकक्रीडादलं सऊदी अरबविरुद्धस्य क्रीडायाः पूर्णतया सज्जतां करिष्यति। पूर्वस्मिन् लक्ष्ये इवान्कोविच् आशासितवान् यत् अस्मिन् गृहक्रीडायां राष्ट्रियपदकक्रीडादलेन अंकाः अवश्यं प्राप्तव्याः इति ।

परन्तु दलस्य वर्तमानस्थित्या न्याय्यं चेत् एतत् लक्ष्यं प्राप्तुं अतीव कठिनम् अस्ति । केवलं ४ दिवसेषु सर्वेषां मानसिकतां कथं समायोजयितुं शक्यते इति प्रशिक्षकदलस्य कृते कठिनसमस्या भविष्यति। अस्मिन् विषये इवान् अवदत् यत् - "पूर्वसज्जतासु वयं बहुधा रक्षात्मकं सज्जतां कृतवन्तः, परन्तु जापानीदलस्य विरुद्धे क्रीडायां खलु बहवः लक्ष्याणि आसन् येषां स्वीकारः न कर्तव्यः आसीत्। अस्माभिः रक्षात्मकस्य सावधानीपूर्वकं विश्लेषणं समाधानं च करणीयम् क्रीडकैः सह समस्याः, अग्रिमे क्रीडायां च सम्यक् क्रीडन्ति।"

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया