समाचारं

लघुपाठ्यक्रमतैरणविश्वकपः शङ्घाईस्थानकसूची घोषिता: पान झान्ले सर्वओलम्पिकपरिचयस्य नेतृत्वं करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के बीजिंगसमये तैरणकेन्द्रेण २०२४ तमस्य वर्षस्य फिना लघुपाठ्यक्रमविश्वकपस्य शङ्घाई-स्थानकस्य भागं ग्रहीतुं राष्ट्रियतैरणदलस्य सूची घोषिता

पेरिस् ओलम्पिकस्य अनन्तरं विश्वतैरणजगत् लघुकुण्डे (२५ मीटर्-कुण्डे) गन्तुं आरब्धवान् । अक्टोबर्-मासस्य १८ दिनाङ्कात् २० दिनाङ्कपर्यन्तं राष्ट्रियतैरणदलं शाङ्घाईनगरे भविष्यति, विश्वकप-क्रीडायां भागं ग्रहीतुं पेरिस्-ओलम्पिक-पङ्क्तिं प्रेषयिष्यति च । पान झान्ले, वाङ्ग शुन्, जू जियायु, किन् हैयाङ्ग, सन जियाजुन्, झाङ्ग युफेई, ये शिवेन्, ली बिङ्गजी, याङ्ग जुन्क्सुआन्, ताङ्ग कियन्टिङ्ग् इत्यादयः विश्वस्तरीयाः खिलाडयः सर्वे चीनीयदलेन घोषितसूचौ सन्ति

अस्मिन् वर्षे विश्वकपस्य प्रथमं विरामस्थानं शङ्घाई-स्थानकं भवति, पश्चात् दक्षिणकोरियादेशस्य इन्चेओन्-स्थानके, सिङ्गापुर-स्थानके च केचन दलस्य सदस्याः भागं गृह्णन्ति अस्मिन् वर्षे अन्ते राष्ट्रियतैरणदलः राष्ट्रियतैरणप्रतियोगितायाः चयनस्य आधारेण बुडापेस्ट्-नगरे लघुपाठ्यक्रमविश्वप्रतियोगितायां भागं ग्रहीतुं सदस्यान् प्रेषयिष्यति

(स्रोतः सीसीटीवी स्पोर्ट्स्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया