समाचारं

अलविदा, हिमकमलपर्वत! दिग्गजः अन्तिमवारं गस्तीं कर्तुं प्रस्थानं करोति...

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■यांग मंकु, हुआंग लुफेई, पीएलए रिपोर्टर वू एनिंग
गस्ती-दलस्य अधिकारिणः सैनिकाः च मिशन-बिन्दुम् आरुह्य । फोटो zheng xiaolin द्वारा
प्रदोषसमये एकः कुरकुरा सीटी काराकोरमस्य शान्तिं भग्नवती ।
हिमकमलपर्वतस्य पादे झिन्जियाङ्गस्य होटान् सैन्यविभागे सीमारक्षारेजिमेण्टस्य हिमकमलपर्वतसीमारक्षाकम्पन्योः गस्ती-एककं शीघ्रमेव संयोजितम् दलस्य अग्रभागे निवृत्तिम् उद्यतः अनेके दिग्गजाः ऊर्ध्वं तिष्ठन्ति, दृढनेत्राणि च सन्ति, तेषां अन्तिमगस्तीमिशनं कर्तुं सज्जाः भवन्ति । कतिपयेभ्यः दिनेभ्यः परं ते सैन्यशिबिरं विदां करिष्यन्ति।
प्रस्थानात् पूर्वं प्रशिक्षकः दिग्गजान् कम्पनीयाः पुरातनस्य बैरेकस्य स्थलं प्रति नीतवान् । एते १९६० तमे दशके रक्षात्मकानां सैनिकानाम् प्रथमः समूहः आसीत्, ते यंत्रयुक्तसाधनं विना तीव्रशीतं, वायुः, हिमं च साहसं कृतवन्तः, हिमशिखरे स्थातुं हस्तेषु अवलम्ब्य हाइपोक्सिया-रोगस्य प्रतिरोधं कृतवन्तः "सर्वः शीघ्रमेव गच्छन्ति। आशासे यत् भवन्तः पुरातनं बैरेकं सर्वदा स्मर्यन्ते, पूर्वजानां भावनां उत्तराधिकारं प्राप्नुयुः, अग्रे मार्गं च गच्छन्ति स्म।" tin cans to set out "जनानाम् पूर्णतया पूर्णतया च सेवां कुर्वन्तु" इति शब्दाः विशेषतया दृष्टिगोचराः सन्ति।
गस्तीमार्गे पादं स्थापयन् दिग्गजः हाओ किआङ्गः उत्साहेन परिपूर्णः आसीत् । पुरतः स्थितं हिमशैलं पश्यन् सः अवचेतनतया बहुवर्षेभ्यः स्वेन सह वहितं पाशं स्पृष्टवान्, तस्य विचाराः सहसा २०२१ तमे वर्षे पुनः आगताः ।
सः प्रथमवारं सुरक्षामिशनं कर्तुं कस्मिंश्चित् उच्चभूमिं गतः, तस्य सहचराः च प्रत्येकं प्रायः १५ किलोग्रामं उपकरणं वहन्ति स्म । यदा वयं ५५०० मीटर्-अधिक-उच्चतायाः अस्य हिमशैलस्य समीपं प्राप्तवन्तः तदा वयं दृष्टवन्तः यत् सानुः हिमेन, हिमेन च आच्छादितः अस्ति, सानुः ८० अंशस्य समीपे अस्ति आरोहणकाले तस्य पादतलयोः हिमः भग्नः अभवत्, तस्य शरीरं च तीव्रसानुतः अधः स्खलितं, शिरःपूर्वं १ मीटर् अधिकं गभीरं हिमनीडं पतितम् सहचराः अग्रे त्वरितम् आगत्य तस्य पादयोः "बहिः आकर्षितवन्तः" ।
पुनः आरोहणं कुर्वन् प्रशिक्षकः दलस्य क्रमं समायोजयति स्म : कार्यकर्तानां मेरुदण्डः गुरुवस्तूनि वहति स्म, दलस्य मध्ये विच्छिन्नः भवति स्म, तथैव परितः स्वसहचरानाम् रक्षणाय ध्यानं ददाति स्म स्क्वाड् लीडर बु हेङ्ग् एकं पाशं बहिः निष्कास्य एकं अन्तं कटिभागे बद्ध्वा सर्वेभ्यः पाशं धारयित्वा पङ्क्तिं स्थापयितुं अवदत् ।
ग्राउपेल्-कणैः मिश्रितः शीतलवायुः अधिकारिणां सैनिकानाम् च मुखं प्रहारं कृतवान् । दलस्य अग्रभागे प्रशिक्षकः हिमकुठारं गृहीत्वा गच्छन् खनति, सर्वेषां कृते सावधानीपूर्वकं मार्गं उद्घाटयति । दलस्य मध्ये दलनायकस्य मेरुदण्डः विच्छिन्नः आसीत्, समग्रं दलं कटिबन्धैः पाशैः निहितम् आसीत् हाओ किआङ्गः तस्य सहचराः च पाशं धारयित्वा शनैः शनैः अग्रे गतवन्तः ।
बहवः अधिकारिणः सैनिकाः च गुरुभारं वहन्तः निःश्वासाः आसन्, तेषां पादौ सीसपूरिता इव गुरुः, वेदनायुक्तः च आसीत् परन्तु गुरुभारं वहन्तः कार्यकर्तृणां मेरुदण्डं दृष्ट्वा हाओ किआङ्गः तस्य सहचराः च दन्तं संकुच्य धैर्यं कृतवन्तः । तस्मिन् काले ते प्रतिदिनं १० घण्टाभ्यः अधिकं परिश्रमं कृत्वा मिशनक्षेत्रे उपकरणानि सफलतया स्थापयित्वा सुरक्षामिशनं उच्चस्तरीयं सम्पन्नवन्तः
इदानीं पुनः हिमशैलस्य अधः स्थित्वा तेषां पुरतः स्थितः तीव्रः सानुः अपि अनेकेषां नवयुवकानां निःश्वासं कृतवान् ।
"सर्वः, रज्जुं दृढतया धारयन्तु, मम पदचिह्नानि अनुसृत्य शनैः शनैः उपरि आरोहन्तु!"अस्मिन् समये हाओ किआङ्गः रज्जुं बहिः निष्कास्य स्ववर्गस्य अग्रे गतः यथा तदानीन्तनः गणस्य नेता तं नेतवान्, नवयुवकान् तालमेलं स्थापयितुं कथयति स्म काले काले । पर्वतः उच्चः आसीत्, सानुः च तीव्रः आसीत्, सर्वे हस्तपादैः आरोहणार्थं संघर्षं कुर्वन्ति स्म, यदा तु ग्रेवलः, हिमः च काले काले अधः आवर्तन्ते स्म ।
"कुन्लुन्, कलमेन सेनायाः आरम्भः; सीमारक्षा, कालस्य रक्तस्य च परस्परं संयोजनं..." आरोहणस्य समये सिचुआन्-नगरस्य यी-जातीय-समूहस्य दिग्गजः अझे माली इत्ययं गीतं न गायितुं न शक्तवान् song "हिम कमल पर्वतस्य युवावस्था"। अग्रिमसङ्घं प्रति प्रेषितस्य अनन्तरं दलनायकेन तस्मै प्रथमं गीतं पाठितम् आसीत्, तस्य प्रियं गीतम् अपि आसीत् । आगामिनि निर्वहनं चिन्तयन् सः रक्तनेत्रं न शक्तवान्, प्रथमवारं गस्तीमिशनस्य भागं गृहीतवान् इति नूतनसहचरानाम् विषये अवदत्
तस्मिन् दिने तापमानं तीव्रं न्यूनीकृतम्, वायुः हिमः च प्रचण्डः अभवत्, उजागरितत्वक् च छूरेण छिन्नवत् अनुभूयते स्म, शीतेन हस्तपादौ शीघ्रं जडौ अभवताम् यदा सः पर्वतस्य शिखरं प्राप्तुं प्रवृत्तः आसीत् तदा आ झे मा तत्क्षणमेव वायुम् अस्थापयत् तस्य दक्षिणबाहुः ऊरुः च हिमेन अनेकवारं छिन्नः अभवत् सर्वे तं स्थले एव विश्रामं कृत्वा पुनरागमनं प्रतीक्षां कर्तुं पृष्टवन्तः सः दन्तं संकुचित्य अवदत् यत् "अहं मिशनं प्रति लप्यमानस्य अपेक्षया मम जीवनं व्यतीतुं वरम्" इति यदा सः कम्पनीं त्यक्तवान् तदा आरभ्य तस्य हृदये उत्कीर्णः अस्ति।
"गस्त्यस्य उपरि रज्जुः अस्ति, अधिकारिणां सैनिकानाञ्च एकं हृदयं वर्तते।" , गस्तीमिशनं सम्पन्नं कर्तुं च अडिगः । शिबिरं प्रति प्रत्यागत्य कलाप्रतिभाशालिनः अझेमा तत्क्षणमेव हिमसमुद्रे स्थितानां सहचरानाम् पृष्ठभागं रक्षकशिलायां चित्रितवान्, तस्य नाम "हिमकमलयोद्धा" इति कृत्वा स्वस्य शय्यायाः पार्श्वे एव स्थापितवान्
"अत्र न तृणानि पुष्पाणि वा वर्धयितुं शक्यन्ते। शिलाः एव अलङ्काराः सन्ति। यदा सर्वे उत्तमशिलाः पश्यन्ति तदा पर्वताः उच्चाः, मार्गाः च दूरं भवन्ति चेदपि तान् पुनः वहन्ति प्रतिदिनं अतिरिक्तसमयं कम्पनीं प्रति सेवां प्रदातुं तथा च सहकारिणः पाषाणचित्रं आकर्षयन्ति: तत्र क्रान्तिकारीपूर्ववर्तीनां प्रतिमाः, आकाशे युद्धं कुर्वन्तः नवीनाः युद्धविमानाः, कठिनप्रशिक्षणं कुर्वन्तः सहचरानाम् सिल्हूट्, मिशनं सम्पन्नं कृत्वा हिमपातेन आच्छादितहस्ताः च सन्ति... साधारणाः शिलाः, in his paintings सजीवं भूत्वा शिबिरे सर्वत्र अलङ्कृतम् अभवत् ।
"वयं दिग्गजानां शिलाचित्रं सावधानीपूर्वकं स्थापयिष्यामः, कम्पनीयां तेषां कथाः अपि कम्पनी-इतिहासस्य अन्तः लिखिताः भविष्यन्ति" इति प्रशिक्षकः अवदत् यत् कम्पनी-भावनायाः उत्तराधिकारं प्राप्तुं कम्पनीयाः वरिष्ठाः सर्वेषां लेखनार्थं नियमं निर्धारितवन्तः the company history company इत्यस्मिन् सर्वेषां संघर्षाः अनुभवाः विस्तरेण अभिलेखिताः भविष्यन्ति।
सानुः अधिकः तीव्रः जातः, गस्ती-दलस्य अधिकारिणः सैनिकाः च परस्परं साहाय्यं कृत्वा अन्ततः पर्वतस्य शिखरस्य कर्तव्यस्थानं प्राप्तवन्तः । दूरं पश्यन्तः भव्याः हिमाच्छादिताः पर्वताः सूर्यस्य प्रतिबिम्बस्य अधः लघुनीलप्रकाशं उत्सर्जयन्ति, यथा पुष्पितहिमपद्मम् ।
"अहं चीनस्य जनमुक्तिसेनायाः सैनिकः अस्मि, शपथं करोमि च..." ये दिग्गजाः निवृत्ताः भवितुम् प्रवृत्ताः सन्ति, ते च नवयुवकाः सैन्यशपथस्य समीक्षायै दक्षिणमुष्टिः एकत्र उत्थापितवन्तः। उच्चैः स्वरः काराकोरम-नगरे चिरकालं यावत् प्रतिध्वनितवान् ।
अलविदा, हिमकमलपर्वतः।
स्रोतः- जनमुक्तिसेना दैनिक
प्रतिवेदन/प्रतिक्रिया