समाचारं

चाओवाई-वीथिकायां स्थितस्य “नारङ्ग-गृहस्य” नवीनीकरणं, उन्नयनं च कृतम् अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वीथिकायां "ऑरेन्ज हाउस" इति स्वयंसेवीसेवास्थानकं चाओवेई-वीथिस्य प्रतीकम् अस्ति । सेप्टेम्बरमासस्य सुवर्णशरदऋतौ निवासिनः अवलोकितवन्तः यत् एतेषां परिचितसेवास्थानकानां शान्ततया नूतनरूपं दत्तम् अस्ति ।
स्वयंसेवकाः निवासिनः सितम्बरमासस्य सेवापरियोजनानां परिचयं कुर्वन्तिऑरेन्ज हाउसस्य उन्नतं "गोल्डन् ऑरेन्ज" सार्वजनिकस्थानकं सेवां, संचारं, प्रदर्शनं च एकीकृत्य बहुकार्यात्मकं स्थानम् अस्ति । स्टेशनं लोकसेवाक्षेत्रं, विश्रामक्षेत्रं (चर्चाक्षेत्रं), सुवर्णनारङ्गवर्णीयं स्वयंसेवीक्षेत्रं, तथा च साझासाधनं, साझाचक्रचालकाः, साझाछत्राः, सुविधाजनकसेवाः इत्यादीनां मूलभूतस्वयंसेविकासेवाकार्यस्य साकारीकरणाय सुविधाजनकं अन्तरक्रियाक्षेत्रं च सुसज्जितम् अस्ति
उन्नयनानन्तरं सेवास्थानके अधिकानि कार्याणि सन्तिस्टेशनस्य नवीनीकरणानन्तरं प्रतिसप्ताहं विभिन्नप्रकारस्य "सार्वजनिकभोगक्रियाकलापाः" आरभ्यन्ते । यथा, सितम्बरमासस्य प्रथमसप्ताहे "पुराणवस्त्रपुनःप्रयोगदिवसः" पुनःप्रयोगदिवसस्य क्रियाकलापः आरब्धः, द्वितीयसप्ताहे मध्यशरदमहोत्सवविषयकं स्वयंसेवीसेवाविपण्यं प्रारब्धम्, तृतीयसप्ताहे च "सुवर्णनारङ्गः" इति " पुस्तकभ्रमणदिवसस्य विमोचनं जातम्...
"ऑरेन्ज हाउसः दशवर्षेभ्यः अधिकं कालात् चाओवाई-वीथिकायां स्वयंसेवीसेवा-ब्राण्ड् अस्ति, गली-कार्यसमितेः सचिवः मेङ्ग-फान्सेन् इत्यनेन उक्तं यत् "गोल्डन-ऑरेन्ज्" इत्यस्य उदयमानस्वयंसेवीबलरूपेण प्रवेशः न केवलं पुरातनं स्वयंसेवीसेवां निरन्तरं कृतवान् spirit of "orange house", but also integrated resources , साप्ताहिक "विभिन्न" स्वयंसेवीक्रियाकलापानाम् आरम्भः।
अस्मिन् कार्यक्रमे "गोल्डन् ऑरेन्ज स्वयंसेवी मैत्रीपूर्णः मानचित्रः" अपि प्रकाशितः । समाचारानुसारं मानचित्रे "1+4+n" स्वयंसेवीमैत्रीविन्दवः सन्ति, यत्र गोल्डन् ऑरेन्ज लोकसेवास्थानकं "1" केन्द्ररूपेण भवति, यत् सानफेङ्गपार्कं, बैजियाझुआङ्गप्राथमिकविद्यालयस्य गोल्डन् ऑरेन्जप्रदर्शनभवनं, चाओवाईमीडिया च प्रति विकीर्णं भवति केन्द्रे जिकिङ्ग-परिसर-अन्तरिक्षे च "4" प्रमुख-लक्षण-स्थलानि सन्ति, तथा च "n" स्वयंसेवक-अनुकूल-बिन्दवः यथा स्वास्थ्य-सेवाः, करियर-अनुभवः, परामर्श-सेवाः, वित्तीय-सेवाः, सुविधा-सेवाः च आच्छादयन्ति
(चित्रं चाओवाई स्ट्रीट् कार्यालयेन प्रदत्तम्)
प्रतिवेदन/प्रतिक्रिया