समाचारं

ब्रिटिशमाध्यमाः : भारत-प्रशांतक्षेत्रे चीनस्य प्रतिकारार्थं अमेरिका, ब्रिटेन, आस्ट्रेलिया च जापानस्य "ओर्कस"-सङ्गठनस्य वार्तालापस्य आरम्भस्य घोषणां करिष्यन्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ७ दिनाङ्के फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिका, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया च aukus इत्यस्मिन् नूतनानां सदस्यानां समावेशविषये परामर्शं आरभेत, वाशिंगटनं च चीनविरुद्धे अस्मिन् सुरक्षागठबन्धने सम्मिलितुं जापानं धक्कायति .
प्रतिवेदनानुसारं स्थितिपरिचितजनानाम् अनुसारं "ओकुस्"देशानां रक्षामन्त्रिणः ८ दिनाङ्के घोषयिष्यन्ति यत् ते गठबन्धनस्य "द्वितीयस्तम्भ"योजनया सह सम्बद्धानि विस्तारचर्चाम् आरभन्ते, यत्र समुद्रान्तरक्षमता इत्यादयः तकनीकीपक्षाः समाविष्टाः सन्ति तथा अतिध्वनियुक्तानि शस्त्राणि।
प्रतिवेदनानुसारं विश्लेषकाः मन्यन्ते यत् जापानदेशः "द्वितीयस्तम्भ" योजनायां समाविष्टः भविष्यति। जापानदेशे अमेरिकीराजदूतः इमैनुएलः अस्मिन् सप्ताहे अवदत् यत् जापानदेशः "प्रथमः अतिरिक्तः स्तम्भद्वितीयः भागीदारः भवितुम् अर्हति" इति । अमेरिकीसर्वकारे केचन निजीरूपेण इमैनुएलस्य अस्य वृत्तेः स्वागतं कृतवन्तः, आशां कुर्वन्तः यत् एतेन जापानस्य कृते ओर्कस्-सङ्घस्य सदस्यतायाः प्रेरणा भविष्यति इति । परन्तु तस्य वचनेन अमेरिका-जापान-ब्रिटेन-ऑस्ट्रेलिया-देशेषु केषुचित् जनासु अपि असन्तुष्टिः उत्पन्ना यतः सर्वेषां पक्षेषु अस्मिन् विषये सहमतिः न अभवत्
प्रतिवेदनानुसारं ऑस्ट्रेलिया-देशः, यूनाइटेड् किङ्ग्डम्-देशः च जापान-देशं सम्मिलितुं आमन्त्रयितुं कतिपयान् मासान् यावत् विरोधं कुर्वतः, यतोहि ते त्रिपक्षीय-सहकारेण विद्यमान-जटिल-विषयाणां समाधानं प्रति ध्यानं दातुम् इच्छन्ति |. अनेन मित्रराष्ट्रेषु अमेरिकीसर्वकारस्य अन्तः च विवादः उत्पन्नः । ८ दिनाङ्के किं विमोचनं भविष्यति इति विषये एकदा बाइडेन्, अल्बानीस्, सुनक् च स्वप्रभावविस्तारार्थं संयुक्तवक्तव्यं निर्गन्तुं योजनां कृतवन्तः । परन्तु ते अन्ततः रक्षामन्त्री एतस्य कदमस्य घोषणां कर्तुं चिनोति स्म ।
अमेरिकीराष्ट्रपतिः बाइडेन् १० दिनाङ्के व्हाइट हाउस् इत्यत्र जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन सह वार्तालापं करिष्यति, ११ दिनाङ्के च अमेरिका-जापान-फिलिप्पिन्स्-त्रिपक्षीय-शिखरसम्मेलनं करिष्यति इति प्रतिवेदने उल्लेखितम् अस्ति ८ दिनाङ्के निर्गन्तुं अपेक्षितं "ओकुस्"-वक्तव्यं बाइडेन्-किशिदा-योः कृते शिखरसम्मेलनानन्तरं "ओकुस्"-क्रीडायां जापानस्य भाविभागित्वस्य उल्लेखस्य मार्गं प्रशस्तं कर्तुं शक्नोति
समाचारानुसारं जापानदेशे "ओकुस्" इत्यस्मिन् जापानस्य सहभागितायाः विषये अपि विवादः अस्ति । यद्यपि टोक्यो ओर्कसस्य कट्टरसमर्थकः अस्ति तथापि केचन जापानी-अधिकारिणः ओर्कस-सदस्यराज्यानां अन्तः विभाजनं दृष्ट्वा ओर्कस्-सदस्य-राज्येषु विभाजनं दृष्ट्वा ओर्कस्-सङ्घस्य सदस्यतां प्राप्तुं अतिप्रबलतया दबावं दातुं सावधानाः सन्ति किशिदा ५ दिनाङ्के फाइनेन्शियल टाइम्स् इत्यादिभिः माध्यमैः सह साक्षात्कारे अवदत् यत् भविष्ये ओर्कस् इत्यनेन सह कथं सहकार्यं कर्तव्यमिति जापानदेशेन अद्यापि औपचारिकः निर्णयः न कृतः।
"ओकुस्" इत्यस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः मध्ये तथाकथितस्य "त्रिपक्षीयसुरक्षासाझेदारी" इत्यस्य स्थापना मूलतः सैन्यसहकार्यस्य माध्यमेन सैन्यसङ्घर्षं प्रेरयितुं भवति एकः विशिष्टः शीतयुद्धमानसिकता अस्ति तथा च परमाणुप्रसारस्य जोखिमं वर्धयति एशिया-प्रशांतदेशे शस्त्रदौडं तीव्रं करिष्यति तथा च क्षेत्रीयशान्तिं स्थिरतां च क्षीणं करिष्यति। चीनदेशः, अनेके क्षेत्रीयदेशाः च अस्य विषये गम्भीरचिन्ता, विरोधं च प्रकटितवन्तः । अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः सैन्यसहकार्यस्य विस्तारस्य उन्नयनस्य वा कोऽपि प्रयासः अधिकखतरनाकदिशि एकं सोपानम् अस्ति, क्षेत्रीयदेशेषु अन्तर्राष्ट्रीयसमुदायेषु च अधिका चिन्ता एव जनयिष्यति वयं अमेरिका, ब्रिटेन, आस्ट्रेलिया च देशेभ्यः आग्रहं कुर्मः यत् ते शीतयुद्धस्य मानसिकतां परित्यज्य स्वस्य अन्तर्राष्ट्रीयदायित्वं निष्ठया निर्वहन्तु, क्षेत्रीयशान्तिं स्थिरतां च अधिकानि कष्टानि सृजन्ति इति त्यजन्तु |.
प्रतिवेदन/प्रतिक्रिया