समाचारं

फाङ्गशानजिल्लादलसमितेः सचिवेन नागरिकहॉटलाइनस्य उत्तरं दातुं दलस्य नेतृत्वं कृत्वा छात्राणां विद्यालयं गन्तुं गन्तुं च नूतनं सुरक्षितमार्गं योजितम्।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वकाले अस्थायीप्रवेशनिर्गमयोः बालकानां कृते कारस्य उपरि अधः च चालनं अतीव कठिनम् आसीत् ।
अद्यत्वे छात्राः विद्यालयं गन्तुं गन्तुं च नूतनप्रवेशद्वारस्य निर्गमनस्य च उपयोगं कुर्वन्ति ।
कालः (५ तमे) आयोजितस्य "जनमतं श्रुत्वा जनसरोकारस्य समाधानं" इति दशमे सत्रे फाङ्गशानजिल्लादलसमितेः सचिवः याङ्ग बो इत्यनेन नागरिकानां आह्वानस्य उत्तरं दातुं १२३४५ नागरिकहॉटलाइनसेवाकेन्द्रे एकस्य दलस्य नेतृत्वं कृतम् डौडियन-मध्यविद्यालयस्य एकः अभिभावकः आहूय अवदत् यत् विद्यालयः प्रायः एकसप्ताहं यावत् उद्घाटितः अस्ति, परन्तु मुख्यद्वारस्य पुरतः मार्गनिर्माणं सम्पन्नं नास्ति, येन विद्यालयस्य मुख्यद्वारः दुर्गमः, बालकानां कृते गन्तुं असुविधाजनकः च अभवत् पूर्वदिशि अस्थायी प्रवेशद्वारेण च विद्यालयात्।
तस्मिन् दिने अपराह्णे फाङ्गशान्-मण्डलसर्वकारस्य, डौडियन-नगरसर्वकारस्य च कर्मचारीः स्थले निरीक्षणार्थं विद्यालयम् आगतवन्तः । संवाददाता दृष्टवान् यत् विद्यालयस्य पूर्वदिशि अस्थायी प्रवेशद्वारं निर्गमं च पार्किङ्गस्थाने अस्ति यत् भवन्तः ३ मीटर् विस्तृतेन वेष्टनद्वारेण गत्वा ८ सोपानानि अधः गत्वा परिसरं प्रविष्टुं शक्नुवन्ति। विद्यालयस्य दक्षिणदिशि मुख्यद्वारं नीलवर्णीयवेष्टनेन परितः अस्ति उपरिष्टात् निर्माणसूचनाः दर्शयति यत् अत्र वर्षाजलस्य, मलजलस्य च पाइपलाइनमरम्मतस्य परियोजनायाः निर्माणं प्रचलति। घटनास्थले छात्राणां मातापितरः अवदन् यत् "विद्यालयस्य अस्थायी प्रवेशः निर्गमः च अतीव असुविधाजनकः अस्ति। आशासे यत् निर्माणं यथाशीघ्रं सम्पन्नं कर्तुं शक्यते, अपि च अहम् आशासे यत् अस्मिन् काले केचन आपत्कालीनाः उपायाः भवितुम् अर्हन्ति।
छात्राणां मातापितृणां माङ्गल्याः विषये ज्ञात्वा डौडियन-नगरेण "सचिवस्य कृते अहं करिष्यामि" इति कार्यतन्त्रं प्रारब्धम् । अवगत्य मूलतः अगस्तमासस्य अन्ते एतत् निर्माणं सम्पन्नं कर्तुं योजना आसीत्, परन्तु अद्यतनस्य प्रचण्डवृष्ट्याः कारणात् निर्माणे विलम्बः जातः । निर्माणस्थलस्य प्रभारी व्यक्तिः अवदत् यत् निर्माणकालं यथासम्भवं संपीडयन् अस्य मासस्य २० दिनाङ्कात् पूर्वं सम्पूर्णं परियोजना सम्पन्नं भविष्यति इति अपेक्षा अस्ति।
तस्मिन् एव काले सर्वेषां पक्षेषु चर्चां कृत्वा निर्णयः कृतः यत् निर्माण-एककस्य साहाय्येन विद्यालयस्य मुख्यद्वारस्य पूर्वदिशि स्थितस्य भित्तिस्य एकः खण्डः शिक्षकाणां छात्राणां च गन्तुं गन्तुं च द्वितीयं अस्थायी प्रवेशद्वाररूपेण ध्वस्तं भविष्यति विद्यालयः। मूलतः पार्किङ्गस्थाने स्थितस्य अस्थायीप्रवेशद्वारस्य उपयोगः शिक्षकैः प्रवेशाय च कृतः आसीत् एतेन न केवलं जनानां वाहनानां च पृथक्करणं भविष्यति, अपितु नूतनं प्रवेशद्वारं निर्गमं च अधिकं विशालं, सोपानरहितं च छात्राणां कृते उत्तीर्णतां प्राप्तुं अधिकं सुलभं भविष्यति।
गतरात्रौ नूतनं प्रवेशद्वारं निर्गमं च स्थापितं अद्य आधिकारिकतया उद्घाटितम्। अपेक्षा अस्ति यत् अस्य मासस्य मध्यभागे निर्माणस्य पूर्णतया समाप्तेः अनन्तरं विद्यालयस्य मुख्यप्रवेशद्वारं पुनः उपयोगाय स्थापितं भविष्यति, तथा च डौडियनमध्यविद्यालयस्य शिक्षकाणां छात्राणां च विद्यालयं गन्तुं गन्तुं च सामान्यं भविष्यति। (सम्वादकः चेन् शेङ्ग्यु) २.
प्रतिवेदन/प्रतिक्रिया