समाचारं

अद्यतनम् ! इजरायलसैनिकाः निवृत्ताः भवन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

weibo @cctv international news उद्धृतस्य अनुसारम्प्यालेस्टिनी न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् १० दिवसेभ्यः "आक्रामकतायाः" अनन्तरंइजरायलसैनिकाः प्यालेस्टिनीदेशस्य पश्चिमतटस्य जेनिन्-नगरात् तस्य शरणार्थीशिबिरेभ्यः च निष्कासितवन्तः
इजरायलसेना उत्तरपश्चिमतटे अगस्तमासस्य २८ दिनाङ्के सैन्यकार्यक्रमं आरब्धवती ।जेनिनस्य अतिरिक्तं इजरायलसेना तुल्कारेम्, तुबास् इत्यादिषु स्थानेषु अपि आक्रमणं कृतवती
प्यालेस्टिनीदेशस्य स्वास्थ्यमन्त्रालयस्य अनुसारं सम्पूर्णः पश्चिमतटः...इजरायलस्य सैन्यकार्यक्रमस्य अस्य चक्रस्य परिणामेण न्यूनातिन्यूनं ३९ प्यालेस्टिनीजनाः मृताः, १३० तः अधिकाः जनाः घातिताः च ।, क्षतिषु बहवः नागरिकाः अपि आसन्

चित्रस्य स्रोतः : cctv news client

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरे गाजा-पट्टिकायां ४०,८७८ जनाः मृताः

५ सितम्बर् दिनाङ्कस्य अपराह्णे स्थानीयसमये गाजापट्टिकायां स्वास्थ्यविभागेन प्रकाशिता वार्तायां ज्ञातं यत् विगत २४ घण्टेषु गाजापट्टिकायां इजरायलसैन्यकार्यक्रमेषु १७ जनाः मृताः ५६ जनाः च घातिताः।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ४०,८७८ प्यालेस्टिनी-जनाः मृताः, ९४,४५४ जनाः घातिताः च अभवन्

प्रधानमन्त्री पुनः एकवारं "फिलाडेल्फिया-गलियारात्" निवृत्तः न भविष्यति इति बोधितवान् ।

४ सितम्बर् दिनाङ्के स्थानीयसमये सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू पुनः एकवारं पत्रकारसम्मेलने अवदत् यत्,इजरायलसैनिकाः "फिलाडेल्फिया-गलियारात्" निवृत्ताः न भविष्यन्ति ।

नेतन्याहू इत्यनेन उक्तं यत् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमानाम् त्रयः लक्ष्याः सन्ति- प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) उन्मूलनं, सर्वेषां निरोधितानां जनानां उद्धारः, गाजा-पट्टिका इजरायल्-देशस्य कृते इदानीं खतरा न भवति इति चएतानि त्रीणि लक्ष्याणि "फिलाडेल्फिया गलियारा" इत्यनेन सह निकटतया सम्बद्धानि सन्ति, अतः इजरायलस्य सैन्यं "फिलाडेल्फिया गलियारात्" निवृत्तं न भविष्यति ।

नेतन्याहू इत्यनेन अपि अङ्गीकृतं यत् मध्यस्थैः प्रदत्तस्य गाजापट्टे युद्धविरामप्रस्तावस्य कृते हमासः कदापि सहमतः इति, हमासः सर्वदा वार्तायां बाधकः एव अस्ति, हमासस्य उपरि सैन्यदबावः निरन्तरं करणीयः इति च अवदत् नेतन्याहू इत्यनेन दावितं यत् गाजा-पट्टिकायाः ​​विरुद्धं इजरायलस्य सैन्यकार्यक्रमस्य कारणेन एव हमासः स्वस्य केषाञ्चन निरोधितानां मुक्तिं कर्तुं बाध्यः अभवत्, तथा च इजरायलस्य राफाह-नगरे आक्रमणस्य कारणात् एव अनन्तरं वार्तायां हमासः मृदुतां प्राप्तुं बाध्यः अभवत्

"फिलाडेल्फिया-गलियारा" दक्षिण-गाजा-पट्टिकायाः ​​मिस्र-देशस्य च मध्ये एकः संकीर्णः भू-पट्टिका अस्ति, यस्य दीर्घता प्रायः १४ किलोमीटर् अस्ति । इजरायलस्य मतं यत् हमासः गाजादेशे शस्त्राणां तस्करीयै "फिलाडेल्फिया-गलियारा" इत्यस्य उपयोगं करोति तथा च युद्धविरामस्य शर्तरूपेण अस्मिन् क्षेत्रे सैनिकानाम् स्थापनायाः आग्रहं करोति, परन्तु प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) तस्य दृढतया विरोधं करोति

चित्रस्य स्रोतः : cctv news client

इजरायलस्य पीएम युद्धविरामसौदाः आसन्नं इति अङ्गीकुर्वति

सीएनएन-अनुसारं इजरायल्-प्रधानमन्त्री नेतन्याहुः ५ दिनाङ्के स्पष्टं कृतवान् यत् वार्ताकारपक्षेषु महतीं मतभेदं कृत्वा गाजा-देशे अद्यापि युद्धविराम-सम्झौता न कृता, तथा च अमेरिकी-सर्वकारस्य युद्धविराम-सम्झौता भवितुं प्रवृत्ता इति आग्रहस्य भृशं खण्डनं कृतवान् .

नेतन्याहू फॉक्स न्यूज इत्यस्य साक्षात्कारे अवदत् यत्, "अद्यापि सम्झौता नास्ति। दुर्भाग्येन पक्षद्वयं अद्यापि दूरं वर्तते。”

सञ्चिकाचित्रम् : इजरायलस्य प्रधानमन्त्री नेतन्याहू।

समाचारानुसारं तस्य वचनं विगतमासेषु अमेरिकीसर्वकारेण यत् आशावादीनां सन्देशं प्रदत्तं तस्य तीक्ष्णविपरीतम् अस्ति। प्रथमे दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् पक्षद्वयं सम्झौतां प्राप्तुं समीपे अस्ति इति दावान् अकरोत् । चतुर्थे दिनाङ्के अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी दावान् अकरोत् यत् सम्झौता ९०% पूर्णा अभवत् ।

नेतन्याहू इत्यनेन उक्तं यत् एतत् "सर्वथा अशुद्धम्" इति ।

परन्तु व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः रणनीतिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन ५ दिनाङ्के पत्रकारसम्मेलने संयुक्तराज्यसंस्थायाः वार्तायां मूल्याङ्कनं पुनः उक्तं यत् पक्षद्वयं सम्झौतां प्राप्तुं ९०% समीपे अस्ति इति।

नेतन्याहू इत्यस्य टिप्पणीविषये पृष्टः किर्बी इत्यनेन उक्तं यत् सः मीडियाद्वारा नेतन्याहू इत्यनेन सह सार्वजनिकविवादं कर्तुम् न इच्छति।

प्रतिवेदने अपि उक्तं यत्,नेतन्याहुः जानी-बुझकर एतत् सौदान् अवरुद्धवान् इति आरोपाः वर्धमानाः सन्ति. फॉक्स न्यूज इत्यस्य साक्षात्कारे नेतन्याहू इत्यनेन न कृतम्आरोपं स्वीकृत्य गाजा-देशे द्वन्द्वस्य समाप्त्यर्थं बाधकं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) इति टिप्पणीं कृतवान् ।

हमासः ५ दिनाङ्के अवदत् यत् नेतन्याहू युद्धविरामसम्झौतां न प्राप्तुं "चोरीं वञ्चनं च" उपयुज्यते स्म, इदानीं एषा पद्धतिः मध्यस्थानां, वैश्विकजनमतस्य, इजरायलस्य जनमतस्य च समक्षं पूर्णतया उजागरिता अस्ति।

मिस्रस्य सशस्त्रसेनाप्रमुखः गाजासीमायाः आश्चर्यजनकं भ्रमणं करोति

मिस्रस्य अल-अहराम-पत्रिकायाः ​​अनुसारं मिस्रस्य सैन्यप्रवक्ता ५ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् मिस्रस्य सशस्त्रसेनायाः मुख्याधिकारी खलीफा गाजापट्टिकायाः ​​सीमायां सुरक्षास्थितेः सुरक्षापरिहारस्य च आश्चर्यजनकं भ्रमणं कृतवान्।
वक्तव्ये दर्शितं यत् अस्य भ्रमणस्य उद्देश्यं देशस्य ईशानभागस्य सामरिकदिशि सुरक्षापरिपाटनानां निरीक्षणं भवति, प्रथमं च राफाहसीमापारे सुरक्षायाः उत्तरदायी सैनिकानाम् निरीक्षणं कृतम्।
इजरायलस्य टाइम्स् इति वृत्तपत्रेण उक्तं यत् जनमतं व्यापकरूपेण मन्यते यत् एषा यात्रा इजरायलस्य हाले कृतैः टिप्पण्यानि मिस्रदेशः असन्तुष्टः इति दर्शयति इजरायलस्य प्रधानमन्त्री अस्मिन् सप्ताहे मिस्रदेशस्य प्रत्यक्षतया आलोचनां कृतवान् यत् सः हमासः सिनाईद्वीपसमूहात् शस्त्राणां तस्करीं निवारयितुं असफलः अभवत्।

चीन समाचार सेवा (cns1952)weibo @cctv international news, cctv news client, china news service इत्यस्मात् व्यापकम्

प्रतिवेदन/प्रतिक्रिया