समाचारं

राष्ट्रीयफुटबॉलप्रशिक्षकः इवान् क्षमायाचनां करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सेप्टेम्बर्-मासस्य सायं जापानदेशस्य टोक्यो-नगरे दूरस्थक्रीडायां जापानी-दलेन ७ गोलैः पराजितः सन् चीनीयपुरुष-फुटबॉल-दलः ६ दिनाङ्के अपराह्णे डालियान्-नगरं प्रत्यागतवान् यत्, तत् शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमस्य सज्जतां कर्तुं १० दिनाङ्के, सऊदी-दलस्य विरुद्धं स्वगृहे भविष्यति। क्रीडायाः सज्जतायाः महत्त्वपूर्णकार्यस्य कारणात् होटेले आगमनस्य किञ्चित्कालानन्तरं ते चीनदेशं प्रत्यागत्य प्रथमप्रशिक्षणार्थं तस्याः रात्रौ डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गतवन्तः प्रशिक्षणस्य आरम्भात् पूर्वं मुख्यप्रशिक्षकः इवान्कोविच् मीडियाभिः सह साक्षात्कारं स्वीकृतवान् ।

यद्यपि प्रशिक्षकः पूर्वरात्रौ क्रीडायाः परिणामे दयां कृत्वा प्रशंसकानां कृते क्षमायाचनां कृतवान्। परन्तु चीनीयदलं कुशलं भविष्यति इति अद्यापि सः दृढतया विश्वसिति। इवान् अपि आग्रहं कृतवान् यत् चीनीयदलस्य शीर्ष-१८ समूहे चतुर्थस्थानं प्राप्तुं प्रयत्नस्य लक्ष्यं न परिवर्तितम् इति । सः अपि अवदत् यत् सः लॉकर-कक्षस्य नियन्त्रणं नष्टं कर्तुं चिन्तितः नास्ति, तदनन्तरं प्रशिक्षणकार्यं च चीनीय-फुटबॉल-सङ्घस्य, क्रीडकानां च समर्थनं निरन्तरं प्राप्तुं शक्नोति इति दृढतया विश्वसिति।

चीन-जापान-क्रीडायाः उत्तरार्धे राष्ट्रिय-फुटबॉल-दलस्य परिवर्तनस्य विषये, "चतुर्णां रक्षकाणां" "त्रयस्य केन्द्रीय-रक्षकाणां" कृते इवान् व्याख्यातवान् यत् - "समायोजनं रक्षां सुदृढं कर्तुं इवानः प्रशंसकानां विषये अवगमनं प्रकटितवान् क्रोधः कृत्वा अवदत् यत् सः दलस्य नेतृत्वं निरन्तरं करिष्यति, अग्रिमे क्रीडायां उत्तमं क्रीडितुं च प्रयतते इति। तदतिरिक्तं ६ दिनाङ्के सायंकाले सर्वे २७ अन्तर्राष्ट्रीयक्रीडकाः प्रशिक्षणे भागं गृहीतवन्तः ।