समाचारं

७६ वर्षीयस्य प्रशंसकस्य गुई एर्निउ इत्यस्य मृत्युः इति क्लबः स्पष्टीकरोति यत् तस्य राष्ट्रियपदकक्रीडादलस्य हानिः सह किमपि सम्बन्धः नास्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली यिंग

६ सितम्बर् दिनाङ्के जियांग्सी-प्रान्तस्य जिउजियाङ्ग-नगरस्य ज़ुन्याङ्ग-मण्डलस्य फुटबॉल-सङ्घः प्रसिद्धः प्रशंसकः, बीजिंग-ओलम्पिक-मशालवाहकः च गुई-एर्निउ-इत्यस्य ७६ वर्षीयः सितम्बर्-मासस्य ५ दिनाङ्के २३:४० वादने अस्वस्थतायाः कारणात् मृतः

मीडिया-समाचारस्य अनुसारं जियाङ्गक्सी-प्रशंसकः इति नाम्ना गुई एर्निउ इत्यस्य फुटबॉल-प्रेम देशस्य प्रशंसकानां मध्ये अत्यन्तं प्रभावशालिनी अस्ति । १९८५ तमे वर्षे चीनीयदलस्य फुटबॉलक्रीडायां पराजयः अभवत् इति कारणतः सः क्रोधेन १७ इञ्च् व्यासस्य कृष्णशुक्लस्य टीवी-इत्येतत् भग्नं कृत्वा याङ्गत्से-नद्यां कूर्दितवान् । २००४ तमे वर्षे एशिया-कप-अन्तिम-क्रीडायां सः २८ दिवसान् १८७० किलोमीटर्-पर्यन्तं द्विचक्रिकायाः ​​सवारीं कृत्वा चीन-दलस्य जयजयकारं कर्तुं बीजिंग-नगरं गतः । क्रीडाङ्गणे क्रीडां पश्यन् गुइ एर्निउ इत्यस्याः एकः अद्वितीयः शैली अस्ति यत् सः प्रायः रक्तशृङ्गटोपीं धारयति, वाममुखे रक्तवर्णं रचयति, चीनीयपदकक्रीडादलस्य कृते जयजयकारं कुर्वन् सः लिखति " "चीन" इति शब्दः ।

गुई एर्निउ (स्रोतः: "जियांग्सी लुशान फुटबॉल क्लब")

जिउजियाङ्ग ज़ुन्याङ्ग-जिल्ला-फुटबॉल-सङ्घस्य महासचिवः झेङ्ग् तियानः जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् गुई एर्निउ इत्यस्य व्यक्तित्वं सहजं भवति, यथा पार्श्वे स्थितस्य मामा-इत्यस्य इव यदा यदा सः मैदानस्य अन्तः अन्यैः प्रशंसकैः सह मिलति तदा सः उत्साहेन सह वार्तालापं कर्तुं शक्नोति ते। गुई एर्निउः फुटबॉल-क्रीडां बहु रोचते, प्रायः प्रत्येकस्मिन् मेलने स्थानीय-दलानां समर्थनं करोति “सः अस्माकं फुटबॉल-सङ्घस्य कार्यस्य बहु समर्थकः अस्ति तथा च प्रायः प्रचारार्थं अस्मान् साहाय्यं करोति यदा सः अस्मान् जयजयकारं कर्तुं नयति प्रेक्षकाः। जनाः।" झेङ्ग तियानः अवदत्।

झेङ्ग तियानः स्मरणं कृतवान् यत् एकवर्षपूर्वं सितम्बर्-मासस्य ५ दिनाङ्के ज़ुन्याङ्ग-जिल्ला-फुटबॉल-सङ्घः सामूहिकरूपेण गुइ-एर्निउ-इत्यस्य दर्शनार्थं चिकित्सालयं गतः, यस्य चिकित्सा तस्मिन् समये गुइ-एर्निउ-इत्यस्य मनोबलं अद्यापि उत्तमम् आसीत्, सः अवदत् would wait until he recovered , चीनीयपदकक्रीडायाः जयजयकारं निरन्तरं कुर्वन्तु। "श्वः दुर्वार्ता श्रुत्वा अहं बहु दुःखितः अभवम्। अस्माकं फुटबॉल-जनानाम् कृते सः अतीव महत्त्वपूर्णः अस्ति।"

झेङ्ग तियानः अवदत् यत् गुई एर्नियुः सम्पूर्णं जीवनं फुटबॉल-क्रीडायाः विषये आकृष्टः अस्ति, प्रेम्णा च अस्ति, अनेकेषां प्रशंसकानां हृदयेषु तस्य गहनः प्रभावः अस्ति "तस्य बृहत्तमा आशा अस्ति यत् चीनीय-पदकक्रीडा अग्रे गत्वा शक्तिशालिनः देशस्य सामर्थ्यं स्तरं च दर्शयितुं शक्नोति।" ."

संजालस्य स्क्रीनशॉट्

गुई एर्निउ इत्यस्य मृत्योः समयः ५ सितम्बर् दिनाङ्के विश्वकपप्रारम्भिकक्रीडायां राष्ट्रियफुटबॉललीगस्य जापानदेशेन सह ०-७ इति स्कोरेन पराजितस्य अनन्तरमेव आसीत्, येन अनेकेषां प्रशंसकानां मध्ये अटकाः उत्पन्नाः ६ दिनाङ्के जियाङ्गक्सी लुशान् फुटबॉल क्लबः अपि स्वस्य आधिकारिक खाते एकं मृत्युपत्रं प्रकाशितवान् तथा च टिप्पणीक्षेत्रे लिखितवान् यत्, "गुई एर्निउ इत्यस्य रोगस्य निदानं २०२३ तमस्य वर्षस्य जुलैमासे अभवत्... सः स्वस्य मृत्योः पूर्वं त्रयः दिवसाः कोमायां आसीत् तथा च अभवत् राष्ट्रियदलस्य स्पर्धायाः सह किमपि सम्बन्धः नास्ति .