समाचारं

ताइवान-माध्यमेन एषा वार्ता भग्नाः - जनपक्षस्य संस्थापकाः समुचितसमये हुआङ्ग-गुओचाङ्ग-इत्यस्य अन्तरिम-पक्षस्य अध्यक्षत्वेन निर्वाचनं कर्तुं योजनां कुर्वन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना ताइवान नेट् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् ताइवानस्य मीडिया "युनाइटेड् न्यूज नेटवर्क" इत्यस्य अनुसारं ५ दिनाङ्के पीपुल्स पार्टी इत्यस्य अध्यक्षः के वेन्झे इत्यस्य उपरि जिंग्हुआ सिटी घोटाले भ्रष्टाचारस्य घूसस्य च आरोपः कृतः, ततः सः निरुद्धः प्रतिबन्धः च कृतः अस्य राजनैतिकसंकटस्य प्रतिक्रियारूपेण जनदलेन "केन्द्रीय आपत्कालीनप्रतिक्रियासमूहः" स्थापितः, परन्तु सः समूहः कार्यवाहकदलाध्यक्षस्य चर्चां परिहरति स्म तृतीयबलस्य स्थिरीकरणार्थं जनपक्षस्य संस्थापकाः जनपक्षस्य प्रतिनिधिं हुआङ्ग गुओचाङ्गं समुचितसमये अन्तरिमपक्षस्य अध्यक्षत्वेन नामाङ्कनं कर्तुं योजनां कुर्वन्ति।

बीजिंग-नगरस्य काण्डस्य कारणेन को वेन्झे इत्यस्य निरोधः कृतः, जनसभासु प्रतिबन्धः च कृतः । (चित्रस्य स्रोतः : ताइवानस्य "संयुक्तसमाचारजालम्")

कतिपयदिनानि पूर्वं ताइपे-अभियोजकालयेन जनपक्षस्य "राजनैतिकदानस्य" "जिंगहुआ-नगरस्य भ्रष्टाचारप्रकरणानाम्" च अन्वेषणं कृतम् अभियोजकाः ताइपे-जिल्लान्यायालये "भ्रष्टाचारस्य" आधारेण के वेन्झे-इत्यस्य निरोधाय आवेदनं कृतवन्तः द्वितीयदिनाङ्के ताइपे-जिल्लान्यायालयेन के वेन्झे-इत्यस्य जमानतरहितस्य मुक्तिः कृता परन्तु अभियोजकस्य विरोधस्य अनन्तरं ताइपे-जिल्लान्यायालयेन ५ दिनाङ्के मूलनिर्णयस्य परिवर्तनं कृत्वा के वेन्झे-इत्यस्य निरोधस्य निर्णयः कृतः

ताइवान-माध्यमानां समाचारानुसारं यस्मिन् काले सः जमानतं विना निग्रहे प्रत्यागतवान् तस्मिन् काले के वेन्झे इत्यनेन स्वमित्रेभ्यः उक्तं यत् सः दुर्भावे अस्ति इति। को वेन्झेः गारण्टीं विना गृहं प्रत्यागत्य ह्सिन्चुनगरे स्वपरिवारस्य दर्शनार्थं गमनस्य अतिरिक्तं सः अधिकांशं समयं जनपक्षस्य अनुवर्तनदलकार्याणि सम्पादयितुं संकटनिवारणे च व्यतीतवान् को वेन्झे अपि विगतदिनेषु दलसंस्थापकानाम् परामर्शं कुर्वन् अस्ति, परन्तु दलस्य अध्यक्षस्य प्रतिनिधित्वार्थं कस्यचित् आवश्यकता अस्ति वा इति चर्चां न कृतवान्।

जनदलसंविधानानुसारं यदि दलस्य अध्यक्षः केनचित् कारणेन स्वशक्तिप्रयोगं कर्तुं असमर्थः भवति तर्हि केन्द्रीयसमित्याः सदस्याः परस्परं कार्यवाहकं दलस्य अध्यक्षं नामाङ्कयिष्यन्ति। परन्तु को वेन्झे इत्यस्य निग्रहे गृहीतस्य अनन्तरं अनुवर्तनविषयाणां व्याख्यानार्थं समयः नासीत्, अतः जनपक्षः अद्यापि जनपक्षस्य केन्द्रीय आपत्कालीनप्रतिक्रियादलस्य संयोजकः कार्यवाहकदलस्य अध्यक्षस्य हुआङ्ग गुओचाङ्गस्य विषये अपि वक्तुं परिहरति स्म अद्य बोधितवान् यत् अस्मिन् स्तरे कार्यवाहकपक्षाध्यक्षस्य विषयः नास्ति।

ज्ञातं यत् जनपक्षस्य संस्थापकपितृभिः जनपक्षस्य केन्द्रीय आपत्कालीनप्रतिक्रियादलेन च अद्यैव अनौपचारिकसभा कृता हालस्य संकटप्रबन्धनस्य कार्यप्रदर्शने, सर्वाधिकं उपयुक्तः व्यक्तिः huang guochang अस्ति . परन्तु जनपक्षस्य वरिष्ठनेतारः अपि चिन्तिताः सन्ति यत् एतत् कदमः दलस्य केषाञ्चन जनानां मध्ये असन्तुष्टिं जनयिष्यति, अतः ते शीघ्रमेव तस्य घोषणां न करिष्यन्ति, ते अपि निकटभविष्यत्काले सर्वेभ्यः वर्गेभ्यः निजीरूपेण परामर्शं करिष्यन्ति इति अन्ततः कार्यवाहकदलस्य अध्यक्षस्य चयनं जनपक्षस्य केन्द्रीयसमितेः सदस्यैः परस्परं अनुशंसया भविष्यति। (सम्पादक/लियू जियाचेन्) २.