समाचारं

हाङ्गकाङ्ग-नगरस्य २ अरब-रूप्यकाणां स्थावरजङ्गमविदुषी लॉ सिउ-फाई इत्यनेन १० अधिकैः महिलातारकैः सह क्रीडितः इति प्रकटितम् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९१ तमे वर्षे हाङ्गकाङ्ग-नगरस्य प्रसिद्धं चुङ्गकिङ्ग्-हवेश्यं दग्धम् आसीत्, तस्य स्वामिनः चेङ्ग युटोङ्ग् इत्यस्य कार्यवाही विना अन्यः विकल्पः नासीत्, परन्तु तस्य विषये कस्यचित् चिन्ता नासीत् ।

यदा सः चिन्तितः आसीत् तदा एकः अप्रत्याशितः व्यक्तिः प्रादुर्भूतः ।

सः लुओ झाओहुई इति एकदा सः अस्य "झुग्गी-वसति-स्थलस्य" दीर्घकालीन-किरायेदारः आसीत्, परन्तु अधुना सः अस्य गन्दगीं ग्रहीतुं १४ कोटि-रूप्यकाणि व्ययितवान् ।

एतावत् धनं कुतः प्राप्तवान् ?

लुओ झाओहुई इत्यस्य जीवनम् अत्यन्तं पौराणिकम् अस्ति ।

सः दारिद्र्ये जातः, तलभागे संघर्षं च कृतवान्, परन्तु कतिपयवर्षेभ्यः अन्तः सः किमपि नास्ति इति शतकोटिमूल्यं प्राप्तवान् ।

विंशतिवर्षीयः सः हाङ्गकाङ्गस्य शीर्षदशसु धनीषु अन्यतमः अभवत्, "प्रोडिजी फै" इति नाम्ना प्रसिद्धः च अभवत् ।

जीवनस्य प्रथमार्धे सः अतीव समृद्धः आसीत्, धनिकैः सह मित्रतां कृतवान्, अनेकेषां अभिनेत्रीणां प्रेम्णि च पतितः ।

तथापि तस्मिन् समये सः एकस्मिन् दिने दिवालिया भूत्वा अप्रत्याशितरूपेण म्रियते इति न चिन्तितवान् स्यात् ।

यदि सः पुनः स्वजीवनस्य आरम्भं कर्तुं शक्नोति स्म तर्हि सः कदाचित् अन्धदम्भं न कृत्वा स्वहस्तेन स्वस्य समृद्धं करियरं नाशयति स्म ।

01.

तृणमूलप्रतिक्रमणं, सुरक्षारक्षकात् आरभ्य धनीपुरुषपर्यन्तं

१९६४ तमे वर्षे लुओ सिउ-फाई इत्यस्य जन्म हाङ्गकाङ्ग-नगरस्य एकस्मिन् निर्धनकुटुम्बे अभवत्, बाल्यकालात् एव सः तलभागे जीवनस्य कष्टानि अनुभवति ।

दारिद्र्यस्य कारणात् सः सहपाठिभिः अवहेलितः आसीत्, तस्य दुर्बलवर्गस्य कारणात् सः शिक्षकैः अरुचिकरः आसीत् ।

अल्पवयसि सः शीघ्रमेव वर्धमानः स्वमार्गं निर्मातुं च प्रतीक्षते स्म ।

परन्तु पूर्णपक्षं वर्धयितुं पूर्वं वास्तविकता तस्य मुखस्य उच्चैः थप्पड़ं दत्तवती ।

एकस्मिन् दिने कक्षायां उपविष्टः लुओ झाओहुइ इत्ययं सहपाठिनां वस्त्राणि अपहृतवान् इति वदन् समग्रवर्गस्य पुरतः स्वगुरुणा आलोचितः।

कियत् अपि विवादं कृतवान् अपि आचार्यः तत् न विश्वसति स्म ।

आक्रोशपूर्णः सः रात्रौ गृहं प्राप्ते शपथं कृतवान् ।

"अहं पुनः कदापि विद्यालयं न गमिष्यामि। यदि अहं पुनः गच्छामि तर्हि अहं ××..." भविष्यामि।

अतः १४ वर्षे सः एकः एव त्सिम् शा त्सुई-नगरं गत्वा जीवनयापनार्थं गतः, अद्यापि किमपि महत् कार्यं कर्तुं स्वप्नं पश्यति स्म, ये तम् अवहेलयन्ति स्म, ते तं सम्यक् अवलोकयितुं ददति स्म

परन्तु सुलभजीवनम् इति किमपि नास्ति, सः अद्यापि नाबालिगः एव इति किमपि न वक्तव्यं, तस्य दृष्टिः कियत् अपि विशाला भवेत्, तस्य उदरस्य पूरणम् इव महत्त्वपूर्णं नास्ति।

सः केवलं केचन विषमकार्यं कर्तुं शक्नोति स्म, यत् किमपि उपलब्धं तत् करोति स्म, कदापि चिन्वकः नासीत् ।

सः बसचालकः, सुरक्षारक्षकः, भोजनालये विक्रेता, ग्राहकानाम् आकर्षणे अपि तस्याः महिलायाः साहाय्यं कृतवान् ।

सः सामाजिकप्रशिक्षणस्य प्रारम्भे एव अनुभवं कृत्वा उत्तमं संचारकौशलं विकसितुं आरब्धवान् ।

सः क्रमेण अन्येषां प्रीतिकरणं, जनानां श्रवणं रोचमानं च ज्ञातवान् ।

किशोरावस्थायां सः पूर्वमेव परिष्कृतः आसीत् ।

मिश्रितवातावरणे सः अन्येषां स्थावरजङ्गमस्य, स्टॉकस्य च विषये कथयन्तः अकस्मात् श्रुतवान्, एषः बहु धनं प्राप्तुं मार्गः इति च जानाति स्म ।

मध्यमः भवितुम् अनिच्छन् लुओ झाओहुई अपि एकवारं प्रयासं कर्तुम् इच्छति स्म ।

परन्तु यदि तस्य धनं नास्ति, सम्पर्कः नास्ति तर्हि किं कर्तव्यम् ?

सः गोलमार्गं चित्वा मण्डले प्रवेशात् पूर्वं एकस्मिन् स्थावरजङ्गमकम्पनीयां कार्यं कर्तुं अगच्छत् ।

उत्तमसञ्चारकौशलेन सः सफलतया स्थावरजङ्गमसंस्थारूपेण कार्यं प्राप्तवान्, मासिकवेतनं ९०० युआन्, यत् तदा उच्चवेतनं मन्यते स्म

सुरक्षारक्षकात् आरभ्य सम्माननीयस्य अचलसम्पत्विक्रयपर्यन्तं लुओ झाओहुई तस्मिन् समये पूर्वमेव परिचयसंक्रमणं सम्पन्नवान् आसीत् ।

परन्तु तस्य महत्त्वाकांक्षा तस्मात् दूरं गच्छति सः आशास्ति यत् सः ग्राहकानाम् इव जीवने अपि विजेता भवितुम् अर्हति।

तस्य केवलं अवसरस्य अभावः आसीत् ।

दिष्ट्या शीघ्रमेव तस्य अवसरः प्राप्तः ।

तीक्ष्णजिह्वायां सः विक्रये उत्कृष्टः आसीत्, स्वस्य प्रमुखेन च अतीव प्रशंसितः आसीत्, अतः सः धनिकजनैः सह व्यवहारं कर्तुं नियुक्तः ।

एतस्य न केवलं उच्चतरः आयोगः इति अर्थः, अपितु सः धनिकान् गृहीत्वा सफलतायाः रेलयाने प्रविशति इति अपि अर्थः ।

व्यापारिकस्वागतस्य समये सः स्वजीवनस्य प्रथमः आर्यपुरुषः लियू लुआन्क्सिओङ्ग् इत्यनेन सह मिलितवान् ।

लियू लुआन्क्सिओङ्ग इत्यादिधनस्य कृते लुओ झाओहुई न केवलं ग्राहकरूपेण, अपितु बृहद्भ्रातारूपेण अपि, जीवनस्य लक्ष्यरूपेण अपि मन्यते ।

अतः लुओ झाओहुइ इत्यनेन पूर्वं पश्चात् च लियू लुआन्क्सिओङ्ग इत्यस्य प्रीतिः कर्तुं यथाशक्ति प्रयत्नः कृतः ।

सः जिज्ञासां कृत्वा ज्ञातवान् यत् लियू लुआन्सिओङ्ग् प्राचीनवस्तूनि प्रेम्णा पश्यति, तस्य सर्वं धनं च व्यययति स्म सः विदेशीयऋणं अपि ऋणं गृहीत्वा प्राचीनघटिकां क्रेतुं २,००,००० युआन्-रूप्यकाणां उपयोगं कृत्वा लियू लुआन्सिओङ्ग् इत्यस्मै जन्मदिनस्य उपहाररूपेण दत्तवान्

निधिदर्शनस्य अभ्यस्तस्य लियू लुआन्सिओङ्गस्य कृते द्विलक्षं प्राचीनघटिका असामान्यं न भवति, परन्तु सः लुओ झाओहुई इत्यस्य साहसस्य दृष्टिस्य च प्रशंसा करोति ।

अतः ततः परं लियू लुआन्सिओङ्ग् इत्यनेन अस्य अनुजस्य परिचयः कृतः, तस्य बहु परिचर्या च कृता ।

सः न केवलं लुओ झाओहुइ इत्यनेन सह धनिकग्राहकानाम् परिचयं कृतवान्, अपितु स्वमित्रैः सह अपि परिचयं कृतवान् ।

लियू लुआन्क्सिओङ्गस्य विशालवृक्षस्य उपरि अवलम्ब्य लुओ झाओहुई इत्यस्य प्रदर्शनं सः कम्पनी च बहु धनं अर्जितवन्तौ।

किञ्चित् धनं सञ्चयित्वा लुओ झाओहुई एकः एव गन्तुं निश्चयं कृतवान् ।

१९८८ तमे वर्षे जूनमासे हुआङ्गजुए समूहस्य स्थापना अचलसम्पत्विक्रयणं, निर्माणं, मुख्यतया "सम्पत्त्याः अनुमानं" च कर्तुं कृतम् ।

तस्य क्षमता भाग्यं च सर्वदा उत्तमम् अस्ति, ततः परं सः एककोटिरूप्यकेन पुरातनं दुकानं क्रीतवन् तस्य विभज्य विक्रीतवान्, ततः ७ मिलियनं शुद्धलाभं प्राप्तवान् ।

एतस्मिन् समये सः अन्ततः हाङ्गकाङ्ग-देशस्य धनीतमेषु जनासु अन्यतमः भवितुम् सफलः अभवत्, सः च अतीव उच्च-भावनावान् आसीत् ।

कदाचित्, अस्मिन् समये सः न जानाति स्म यत् तस्य महत् भाग्यं अद्यापि आगमिष्यति इति।

02.

अचलसम्पत्त्याः विलक्षणः, विलासपूर्णं जीवनं यापयन् रोमान्टिकः च

१९९१ तमे वर्षे प्रसिद्धः "झुग्गी-वसतिः" चङ्ग्किङ्ग्-गोपुरे अग्निः प्रज्वलितः, अव्यवस्था च आसीत् ।

एतत् हाङ्गकाङ्ग-नगरस्य जनानां कृते अतीव प्रतिकूलम् अस्ति ये फेङ्गशुई-इत्यस्य विषये ध्यानं ददति स्वामिना झेङ्ग युटोङ्ग् इत्यनेन तत्कालं विक्रेतव्यम् आसीत् ।

लुओ झाओहुइ इत्यनेन व्यापारस्य अवसराः ज्ञाताः, ततः लियू लुआन्क्सिओङ्ग इत्यस्य साहाय्येन सः १४ कोटिरूप्यकाणां ऋणेन चङ्गकिङ्ग्-भवनं स्वीकृत्य तस्य नवीनीकरणं कृत्वा अलङ्कारं कृतवान्

नवीनीकरणानन्तरं चुङ्गकिङ्ग्-भवनानि पूर्ववत् जर्जररूपं नास्ति, अपितु अधुना भव्यं फैशनं च अस्ति, तस्य नाम "इटालियन-फ्रेञ्च् प्लाजा" इति अभवत्

वर्षद्वयानन्तरं लुओ झाओहुइ इत्यनेन सम्पूर्णं भवनं ६८ कोटिरूप्यकाणां कृते पुनः विक्रीय ५४ कोटिरूप्यकाणां शुद्धलाभः प्राप्तः, ततः सः शीर्षस्थः धनी अभवत् ।

एषः विशालः द्यूतः न केवलं लुओ झाओहुइ इत्यस्य धनिकः अभवत्, अपितु सः प्रसिद्धः अपि अभवत्, यः "अचलसम्पत्विदुषी" इति प्रसिद्धः ।

तस्मिन् समये सः ईश्वरस्य विशेषतया अनुग्रहितः इव आसीत् सः स्वेन सम्पादितस्य भूमिस्य भवनानां च कृते न्यूनतया क्रेतुं उच्चैः विक्रेतुं च शक्नोति स्म, कदापि असफलः नासीत् ।

एतेन एकेन हस्तेन तस्य धनं हिमगदां कृत्वा बृहत्तरं बृहत्तरं वर्धमानं, सः च प्रकाशे आसीत् ।

तस्मिन् एव काले लियू लुआन्सिओङ्ग् इत्यस्य साहाय्येन सः शेयर-बजारे सम्मिलितः भूत्वा बहु धनं अर्जितवान्, तस्य सम्पत्तिः २ अर्ब-रूप्यकाणि आसीत् ।

१९९४ तमे वर्षे लुओ झाओहुइ इत्यनेन "डोङ्गफान्घोङ्ग् समूहः" सफलतया प्राप्तः, तस्य स्थितिः अपि अधिकं सुधरिता, सूचीकृतकम्पन्योः नियन्त्रकः अभवत् ।

यथा यथा शेयरबजारः उच्छ्रितः अभवत् तथा तथा तस्य मूल्यं ३ अर्बं यावत् वर्धितम्, अतः सः यथार्थतया धनिकः अभवत् अस्मिन् समये सः केवलं ३० वर्षीयः आसीत् ।

महतीं धनं, वर्धमानं, बालविदुषी इति उपाधिं च प्राप्य सः यथार्थं यशः, सौभाग्यं च प्राप्तवान् ।

यथा कथ्यते, जीवने सफलतां प्राप्तुं भवन्तः सर्वाणि मज्जानि अवश्यं कुर्वन्ति लुओ झाओहुई धनस्य, अनुसरणस्य च एतावत् व्यसनं कृतवान् यत् सः स्वं नियन्त्रयितुं न शक्तवान्।

सः विलासस्य, कामस्य च जीवनम् आरब्धवान् ।

सः क्रमेण विलासितानि यानानि, भवनानि च क्रीणाति।

कथ्यते यत् तस्य पोर्शे, फेरारी, रोल्स-रॉयस् इत्यादीनां दशाधिकानि विलासिनीकाराः सन्ति, विलासिनीयानं क्रेतुं च ४ कोटिभ्यः अधिकं व्ययम् अपि कृतवान्

धनेन सह सौन्दर्यं अनिवार्यम्।

यद्यपि सः विवाहितः अस्ति तथापि विवाहः विवाहः प्रेम च प्रेम इति मन्यते ।

सः सौन्दर्यप्रतियोगितानां दर्शनं बहु रोचते, स्पर्धां उपपत्नीचयनरूपेण च मन्यते सः हाङ्गकाङ्ग-महिलानां चयनं कर्तुं विशेषज्ञः अस्ति, यावत् सः स्वलक्ष्यं न प्राप्नोति तावत् त्यजति।

तस्मिन् समये लुओ सिउ-फायः अभिनेत्री कटनीकारः इति प्रसिद्धः आसीत्, येषां जनानां सह तस्य घोटालाः अभवन्, तेषु हाङ्गकाङ्ग-महिलाः, प्रसिद्धाः, सुपरमॉडेल् च आसन् ।

तस्य ताराणां अनुसरणस्य पद्धतिः सरलः प्रत्यक्षः च अस्ति, केवलं धनक्षेपणं एव ।

सः अवदत्- "यावत् भवतः धनं भवति तावत् यावत् भवतः ग्रहणं सर्वथा कठिनं नास्ति। यदि भवतः एकलक्षं प्राप्तुं न शक्यते, केवलं एककोटिः। यदि भवतः एककोटिः प्राप्तुं न शक्यते तर्हि एककोटिः!

तस्मिन् समये सः वीथिकायां कारिना लौ इत्यस्याः चुम्बनं कृतवान्, कैरिना लौ इत्यस्याः कारणेन सः स्वपत्न्याः तलाकं दत्तवान् इति अपि अफवाः अभवन् ।

तथापि तौ तस्मिन् समये एतस्य सम्बन्धस्य विषये मौनम् आस्ताम् ।

पश्चात् सुन्दररूपेण, उत्तमरूपं च धारयन् सौन्दर्यप्रतियोगिताविजेता सन जियाजुन् लुओ झाओहुई इत्यस्य उष्णं अनुसरणं लक्ष्यं जातम् सः वर्षत्रयं यावत् तस्याः अनुसरणं कृतवान्, परन्तु सन जियाजुन् सर्वदा तस्याः अवहेलनां करोति स्म ।

अतः सः सौन्दर्यस्य ऋणं परिशोधयितुं दशकोटिरूप्यकाणि व्ययितवान् ।

परन्तु अचिरेण अनन्तरं सः अन्यसुन्दरीषु दृष्टिम् अस्थापयत् ।

१९९० तमे वर्षे अनिता युएन् इत्यनेन मिस् हाङ्गकाङ्ग् इति उपाधिः प्राप्ता, लॉ सिउ-फाई इत्यनेन सह असंख्यजनानाम् स्वप्नप्रेमिणी अभवत् ।

देवीयाः अनुसरणार्थं सः तस्मिन् बहु चिन्तनं कृतवान् ।

अनिता युएन् इत्यस्याः २० तमे जन्मदिने लॉ सिउ-फाई इत्यनेन विलासिनीकारः चालितः, तस्याः जन्मदिनस्य उत्सवस्य कृते २० भिन्नप्रकारस्य दुर्लभपुष्पाणि च आनयत्, येन अनिता युएन् इत्यस्याः परिमाणात् परं गतिः अभवत्

परन्तु अनिता युएन् इत्यस्य गमनात् पूर्वं केवलं २ मासान् यावत् डेटिङ्ग् कृतवन्तः ।

सखीः पुनः पुनः परिवर्तन्ते स्म, लुओ झाओहुइ इत्यस्य ९ अभिनेत्रीभिः सह काण्डाः अभवन् ।

तस्य निजीनौका विनोदार्थं स्वर्गः आसीत्, सः कालः अपि तस्य जीवनस्य शिखरम् आसीत् ।

परन्तु दैवं चपलं भवति, अग्रिमक्षणे किं भविष्यति इति भवन्तः कदापि न जानन्ति।

03.

एकदा त्वं दिवालियाः भवसि तदा त्वं उन्मत्तः वर्तसे

१९९७ तमे वर्षे हाङ्गकाङ्गस्य सम्पत्तिविपण्यं उन्मादस्य अवस्थायां पतितम् ।

एतत् बुदबुदाः स्फुटितुं प्रवृत्तः इति संकेतः आसीत्, लियू लुआन्सिओङ्ग् इत्यनेन तत्क्षणमेव किमपि दोषः इति अवगतम् ।

परन्तु लुओ झाओहुई इत्यनेन एषः अवसरः इति अनुभूतः, सः महत् अवसरं प्राप्तुम् इच्छति स्म ।

सः स्वस्य सर्वाणि बचतानि व्ययितवान् अपि च डोङ्गफाङ्गोङ्गस्य भागं बन्धकं कृत्वा भूमिं, स्थावरजङ्गमञ्च प्राप्तवान् इति सः कल्पितवान् यत् हाङ्गकाङ्गस्य पुनरागमनानन्तरं स्थावरजङ्गम-उद्योगः नूतन-वैभवस्य आरम्भं करिष्यति इति ।

लियू लुआन्क्सिओङ्गः तस्मै सावधानः भवितुम् उपदेशं दत्तवान्, परन्तु सः उपहासं कृतवान् यत् "किं भवतः मम धनं भवितुं अप्रियं भवति?"

परन्तु तथ्यैः सिद्धं जातं यत् लियू लुआन्सिओङ्गस्य निर्णयः सम्यक् आसीत्, ततः बुदबुदाः स्फुटिताः ।

लुओ झाओहुई यत् अचलसम्पत् संग्रहयति तत् सम्पत्तिः न, अपितु भारः अस्ति।

भवन्तः तत् विक्रेतुं न शक्नुवन्ति, परन्तु भवन्तः सम्पत्ति-आदि-व्ययस्य महतीं राशिं दातव्यम् ।

अधिकं दुर्बलं कर्तुं, बहुकालं न व्यतीतः, आर्थिकसंकटः प्रारब्धः, लुओ झाओहुई रात्रौ एव दिवालिया अभवत्, कोटि-कोटि-रूप्यकाणि ऋणानि च अभवन् ।

धनिकात् हारितपर्यन्तं तस्य वास्तविकतायाः स्वीकारः कठिनः भवति ।

धनस्य हानिः सहनीया आसीत्, परन्तु निवेशस्य असफलतायाः कारणात् तस्य दृष्टिः अशुद्धा आसीत्, सः विलक्षणः हुई नासीत् इति सिद्धम् अभवत् ।

महता ऋणानां सम्मुखीभूय सः निराशः सन् नौकायां अङ्गारं दह्य आत्महत्याम् अकरोत् ।

दिष्ट्या सः समये एव आविष्कृतः, तस्य प्राणरक्षणार्थं तत्क्षणमेव चिकित्सालयं प्रेषितः ।

तस्य प्राणः रक्षितः, परन्तु सः "उन्मत्तः" भवितुम् आरब्धवान् ।

२००२ तमे वर्षे लुओ झाओहुइ इत्यनेन सहसा सार्वजनिकरूपेण उक्तं यत् "मम एकदर्जनाधिकैः महिलातारकैः सह सम्बन्धः अस्ति..."

एतत् वाक्यं माध्यमानां ध्यानं आकर्षितवान् ।

एतस्य ध्यानस्य सम्मुखे लुओ झाओहुई स्वस्य वैभवदिनेषु प्रत्यागतवान् इव दृश्यते ।

सः अभिनेत्रीभिः सह पूर्वसम्बन्धस्य विवरणं हर्षेण उजागरितवान्, केचन निजचित्राणि अपि प्रकाशितवान् ।

एतादृशी विस्फोटकसूचना मीडिया उत्तेजितवती, ते च तस्मात् सूचनां क्रेतुं बहु धनं व्ययितुं न संकोचम् अकरोत् ।

माधुर्यस्य स्वादनं कृत्वा सः वस्तुतः तत् स्वस्य मुख्यं आयस्य स्रोतः इति मन्यते स्म, प्रकाशनानां व्याप्तिः अपि पूर्वधनमण्डले जनान् समावेशयितुं विस्तारितः

सहसा तस्य सम्पर्कं कृतवन्तः जनाः आतङ्किताः भूत्वा तस्मात् दूरं तिष्ठन्ति स्म ।

तस्य च उन्मादस्य निवर्तनस्य अभिप्रायः नास्ति।

अनिता युएन् इत्यस्याः विवाहदिने लॉ सिउ-फाई इत्यनेन जूलियन चेउङ्ग् इत्यस्य आव्हानार्थं आह्वानं कृतम् यत् सः स्वपत्न्याः पोषणार्थं १० लक्षं धनं प्रयुक्तवान् इति ।

परन्तु जूलियन चेउङ्ग्, अनिता युएन् च किम इत्यस्मात् अधिकं प्रेम्णा आस्ताम्, तस्य प्रेरणायाः प्रभावः न अभवत्, जूलियन चेउङ्ग् इत्यनेन अपि उक्तं यत् सः अनिता युएन् इत्यनेन सह पूर्वं न मिलित्वा पश्चातापं करोति यत् सः तस्याः रक्षणं अधिकतया कर्तुं शक्नोति इति ।

कदाचित् तस्य व्यवहारेण बहुजनाः क्लिष्टाः अभवन्, अचिरेण तस्य मस्तिष्कस्य समस्या अस्ति इति अफवाः अभवन् ।

परन्तु तस्य मस्तिष्कं उत्तमम् अस्ति वा न वा इति अज्ञातं, परन्तु तस्य अधः हनुमत्पादे अण्डप्रमाणस्य फोडस्य सह तस्य छायाचित्रं कृतम्, यत् अतीव भयङ्करं भवति

चिकित्सालयः तस्मै शल्यक्रियाम् आह, परन्तु सः चिकित्सां कर्तुं न शक्नोति स्म, अतः सः केवलं व्रणान् बृहत्तराणि बृहत्तराणि च वर्धयितुं शक्नोति स्म ।

सम्भवतः, एषः अपि ईश्वरस्य गुणस्य अभावस्य दण्डः अस्ति।

यद्यपि सः शिलातलं मारितवान् तथापि पुनरागमनस्य महत्त्वाकांक्षां कदापि न त्यक्तवान् ।

04.

यदा सः पुनरागमनं कुर्वन् आसीत् तदा सः अप्रत्याशितरूपेण मृतः ।

स्वस्य करियरस्य पुनरुत्थानाय तस्य धनस्य आवश्यकता आसीत्, परन्तु तस्य धनं नासीत्, अतः सः पूर्वज्येष्ठभ्रातुः लियू लुआन्सिओङ्ग् इत्यस्य समीपं गतः ।

ज्येष्ठः भ्राता तस्य अनुजस्य एतादृशी दुःखद अवस्था अस्ति इति न सहते स्म, अतः सः तस्य कैसिनो उद्घाटयितुं साहाय्यं कृतवान् ।

कैसिनोतः आयः अधिकः नास्ति यतोहि लुओ झाओहुई कदापि स्वस्य आडम्बरपूर्णशैलीं परिवर्तयितुं न शक्तवान्, धनं च विलासपूर्णतया व्ययति।

तस्य करियरं बाधितम् अभवत् तथा च अवसादे लुओ झाओहुइ वस्तुतः मादकद्रव्यस्य दुरुपयोगं प्राप्तवान् ।

२००५ तमे वर्षे सः मादकद्रव्याणां सेवनस्य कारणेन गृहीतः तदा सः त्रीणि महिलाभिः सह होटेल्-कक्षे उच्चं समयं यापयन्ति स्म ।

परन्तु सः पश्चात्तापं कर्तुं न अस्वीकृतवान्, २००७ तमे वर्षे पुनः मादकद्रव्यस्य दुरुपयोगस्य दोषी इति निर्णीतः ।

सः स्वस्य अपराधान् स्वीकृतवान्, परन्तु तस्य व्यवहारः नियन्त्रणात् बहिः अस्ति, तस्य मानसिकरोगस्य इतिहासः अस्ति इति तर्कयति स्म ।

तस्य युक्तिः असफलः अभवत्, तस्य दण्डः अपि दत्तः ।

कारागारात् मुक्तस्य लुओ झाओहुई इत्यस्य मानसिकदशा सर्वदा दुर्बलं भवति ।

कदाचित् कथं सुन्दरम् आसीत्, इदानीं कियत् दुःखदम् अस्ति। लुओ झाओहुई इत्यस्य पुनरागमनस्य स्वप्नः कठिनः इव दृश्यते।

निराशः पुनः तस्य सौभाग्यम् अभवत् इव ।

२०११ तमे वर्षे पूर्वधनवान् मित्रः सहसा लुओ झाओहुइ इत्यस्मै अमूल्यं चित्रं दत्तवान् ।

लुओ झाओहुई इत्यस्य अद्यतनस्थितेः विषये ज्ञात्वा सः धनिकः अतीव दुःखी अभवत् इति निष्पन्नम् ।

सः स्मरति स्म यत् तस्य हस्ते सुलेखः चित्रकला च आसीत्, यस्य मूल्यं तदा लुओ झाओहुई इत्यनेन दत्तम् आसीत् अधुना यदा एतत् मूलस्वामिने प्रत्यागतम् अस्ति, तदा एतत् मैत्रीयाः चिह्नरूपेण गणयितुं शक्यते .

लुओ झाओहुइ इत्यनेन चित्रं हर्षेण विक्रीतवान्, ७० लक्षं धनं प्राप्य सः अतीव आनन्दितः अभवत् ।

धनेन लुओ झाओहुई पुनः जीवने आशा अस्ति इति अनुभवति स्म, पुनः किमपि महत् कर्तुम् इच्छति स्म ।

व्यापारं कर्तुं यावत् अधिकं धनं आवश्यकं तावत् उत्तमम्।

यदा सः धनसङ्ग्रहं कथं कर्तव्यमिति चिन्तयति स्म तदा एव सः सहसा स्मरति स्म यत् गुआङ्गडोङ्ग्-नगरे अन्यत् सम्पत्तिः अस्ति, अतः सः त्वरितरूपेण पुनर्विक्रयप्रक्रियाम् अगच्छत्

दैवम् अप्रत्याशितम् अस्ति।

२०११ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्के डोङ्गगुआन्-नगरस्य एकस्मिन् वकिल-संस्थायाः स्थावरजङ्गम-प्रक्रियायाः माध्यमेन गच्छन् लुओ-झाओहुइ-इत्यस्य आकस्मिकं मृत्युः अभवत् ।

तस्य मृत्युकारणं आकस्मिकहृदयघातः अन्यः गुप्तरोगः वा इति पुष्टिः अभवत् ।

"विदुषी" पीढीयाः उतार-चढावः समाप्ताः अभवन् ।

परन्तु तस्य विषये आख्यायिका सर्वदा जगति एव आसीत् ।

लुओ झाओहुई इत्यस्य विषये वदन्तः जनाः शोचन्ति स्म यत् सः कालस्य तरङ्गं गृहीत्वा शीर्षं प्रति धृतः अभवत् ।

तस्य बुद्धिः प्रतिभा च, प्रत्येकं अवसरं गृहीत्वा महत्त्वाकांक्षां साक्षात्कर्तुं च क्षमता च न निराकरणीयम् ।

किन्तु दैवेन दत्तानां वस्तूनाम् मूल्यं चिरकालात् गुप्तरूपेण चिह्नितम् अस्ति।

सः अतिशीघ्रं गत्वा धनस्य, अनुसरणस्य च मध्ये आत्मानं नष्टवान् ।

अल्पं किन्तु अद्भुतं जीवनं, उत्थान-अवस्था-पूर्णम्। वयं जीवनस्य प्रथमार्धे समृद्धाः आसन्, परन्तु जीवनस्य उत्तरार्धे अगाधं पतितवन्तः, परन्तु एकमेव वक्तुं शक्नुमः यत् "भवतः स्वस्य दोषस्य उत्तरदायी अस्ति

यदि परलोकः अस्ति तर्हि कदाचित् सः अवगन्तुं शक्नोति यत् सत्चरित्रं न स्थापयित्वा धनं प्राप्तुं अन्ते जीवनस्य, धनस्य च हानिः भविष्यति

भवन्तः अपि अवगमिष्यन्ति यत् वायुसवारीयां स्वस्य दम्भं त्यक्त्वा एव भवन्तः पृथिव्यां जीवनं जीवितुं शक्नुवन्ति ।