समाचारं

"अन्ध बॉक्स यात्रा ब्यूरो" 0907 youku अनन्य अन्ध बॉक्स परिवार घरेलु मनोरञ्जनस्य लाइव गेम प्रफुल्लित उद्घाटन

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

youku द्वारा निर्मितं सामाजिकयात्रा मजेदारं वास्तविकताप्रदर्शनं "blind box travel bureau" प्रतिशनिवासरे मध्याह्न 12 वादने youku मञ्चे 7 सितम्बर् तः आरभ्य विशेषतया प्रारम्भः भविष्यति। "blind box travel bureau" इति विशेषतया शीर्षकं प्रसारितं च du xiaoman, samsung, विशेषप्रायोजकः aise baofing, 5g आधिकारिकसाझेदारः china mobile च सह-प्रायोजितः अस्ति

गतसप्ताहे "ई-व्यक्तिः स्वर्गः, आई-व्यक्तिः नरकं" यात्रासमूहीकरणस्य अनन्तरं अन्धपेटीपरिवारः आधिकारिकतया "4 3" समूहीकरणनिर्माणे प्रस्थास्यति। रोमाञ्चकारीणां ट्रेलर्-मालाभिः अन्तर्जाल-माध्यमेषु उष्ण-चर्चा अभवत्, तत्र च बहवः प्रसिद्धाः दृश्याः सन्ति ये जनाः हसन्ति । यूकु मञ्चे कार्यक्रम आरक्षणस्य संख्या प्रेससमयपर्यन्तं ३.१७ मिलियनं अतिक्रान्तवती अस्ति, येन ज्ञायते यत् प्रेक्षकाः "अन्धपेटीयात्रा ब्यूरो" इत्यस्य प्रीमियरस्य अपेक्षाभिः परिपूर्णाः सन्ति

"चतुर्त्रिः" चतुर्वर्णानां चत्वारः समूहाः बुद्धिमत्स्य साहसस्य च कृते युद्धं कुर्वन्ति क्रीडां क्रीडन्तुनेत्राणि उड्डीयन्ते

कार्यक्रमस्य प्रथमे प्रकरणे क्वान्झौ-नगरस्य यात्रायाः समये चत्वारः विशिष्टाः समूहाः क्रीडासु भयंकररूपेण स्पर्धां करिष्यन्ति ते युए युन्पेङ्ग्, जी लिङ्गचेन्, शाङ्ग् ज़ियाओजु, वु यी, शेन् यू, चेङ्ग च इत्यनेन निर्मितः "हसन्तः बालकाः" इति समूहः अस्ति जिओ। समूहनामस्य प्रथमाक्षरेण क्रमबद्धाः), चतुर्णां वर्णानाम् चत्वारि समूहाः, प्रत्येकस्य स्वकीया शैली अस्ति । "हसन्तः बालकाः" इति समूहस्य उपनाम नेटिजनैः "सुन्दरं, दृढं च" इति कृतम् यद्यपि ते प्रतिभाशालिनः आसन्, तथापि तेषां यात्रायाः समये बहु दुःखं प्राप्नुवन् "यी क्षिया तियान" समूहस्य त्रयः भावुकाः किशोराः "उद्यमी आख्यायिका" समूहः इति वक्तुं शक्यते, तथा च युद्धात्मकवृत्त्या सम्पूर्णं शो उद्घाटितवान् "यो यो यो" समूहः सर्वेभ्यः अपि उपरि सपाटः भवितुं विजयस्य विषये अस्ति।

यथा "blind box travel bureau" इत्यस्य सद्यः एव प्रकाशितस्य ट्रेलरे दृश्यते, blind box परिवारः अस्य क्रीडायाः विजयाय बहु परिश्रमं कुर्वन् अस्ति! ज़िया झीगुआङ्गः एकः सीधा बालकः साहसेन माइकं उद्घाट्य लियू ज़ुएयी, तियान जियारुई च पृष्टवान्: "किं भवतः कदापि गुप्तविवाहात् बालकाः अभवन्?" तत्क्षणमेव तत् स्थापितं, तत्क्षणमेव प्रेक्षकाणां तीव्रं उत्साहं उत्तेजितवान्, जिज्ञासायाः कारणात् सः "फीचरचलच्चित्रं शीघ्रमेव ऑनलाइन भविष्यति!" इति उद्घोषितवान् ।

उल्लेखनीयं यत् चेङ्ग जिओ, तियान जियारुई च "बृहत् स्वप्न" भ्रातरौ क्वान्झोउ-नगरे पुनः मिलितवन्तौ, "वस्त्रस्य मेलनं" इति मौन-अवगमनस्य अनन्तरं ते वास्तवतः प्रेम्णा इव अनुभूतवन्तौ प्रेक्षकाः न शक्नुवन्ति यत् ते शो इत्यस्मिन् स्पर्धा वा गठबन्धनं वा भविष्यन्ति इति प्रतीक्षां कर्तुं आरभन्ते? याङ्ग चाओयुए इत्ययं विनोदपूर्णशब्दैः परिपूर्णः आसीत् यदा सः शा यी इत्यस्य क्रीडायां "सौदामिकी" कर्तुं बहु परिश्रमं कुर्वन् आसीत् तदा सः मजाकं कर्तुं आरब्धवान् यत् "वयं भिक्षुकाः इव स्मः, भ्राता!", यत् शीघ्रमेव नेटिजनैः गृहीतं, उष्णविषयः च अभवत् ; while sha yi yang chaoyue "पिता पुत्री च" मिलित्वा निर्देशकस्य उच्चारणस्य विषये शिकायतुं प्रवृत्तौ, येन प्रेक्षकाः हसन्ति स्म

संयोगवशं "चतुर्त्रि" अन्धपेटीपरिवारस्य निर्देशकदलस्य च मध्ये "प्रेम मृत्युः" केवलं शब्दानां अपेक्षया अधिकः अस्ति । ट्रेलरे जी लिङ्गचेन्, शाङ्ग क्षियाओजु च वस्तुतः निर्देशकस्य उपकरणानि विक्रेतुं प्रयतन्ते स्म, येन जनाः हसन्ति स्म । "यी क्षिया तियान" समूहः निर्देशनदलस्य चुनौतीं दातुं अधिकं "विद्रोही" आसीत् । नेटिजनाः मजाकं कृतवन्तः यत् "इदं प्रतीयते यत् "अन्धपेटीयात्रा ब्यूरो" इति क्रीडायां किमपि अस्ति यत् एतावन्तः तारकाः परस्परं स्पर्धां कर्तुं शक्नुवन्ति!" प्रतीक्ष्यताम् ।

गेम नवीनतायां स्थानीयसामग्रीणां उपयोगः भवति नगरीयसंस्कृतेः सामाजिक आकर्षणस्य च सहअस्तित्वस्य अन्वेषणं कुर्वन्तु

प्रथमं विरामस्थानं क्वान्झौ वेस्ट् स्ट्रीट् इत्यस्य विचित्रं आकर्षणं वा, तोपनगरे आक्रमणस्य प्रथायाः तीव्रमनोहरं वा, जिन्चाई लेनस्य ऐतिहासिकं आख्यायिका वा, राज्यस्वामित्वस्य नाईदुकानस्य चिमटा इस्त्रीकरणकौशलं वा, ते सर्वे क्रीडायां अनिवार्यतत्त्वानि अभवन्। स्थानीयसामग्रीणां उपयोगस्य मनोरञ्जनस्य शिक्षणस्य च एषा पद्धतिः न केवलं अन्धपेटीपरिवारस्य आनन्दं लभते, अपितु प्रेक्षकान् विभिन्ननगरानां अद्वितीयं आकर्षणं विमर्शपूर्वकं अनुभवितुं शक्नोति।

उल्लेखनीयं यत् अन्धपेटीपरिवारस्य न केवलं यात्राकाले विविधाः क्रीडाचुनौत्यं सम्पन्नं कर्तव्यं भवति, अपितु अप्रत्याशितरूपेण अन्धपेटिकाकार्यस्य सामनां करोति एषा अज्ञातस्वभावः शो इत्यस्य दर्शनसुखं बहु वर्धयति। प्रेक्षकाः "4 3s" इत्यस्य पदचिह्नानि अनुसृत्य समूहस्य पुतलीसदृशसामाजिकसम्बन्धानां समृद्धसम्बन्धानां अनुभवं करिष्यन्ति, तथा च विभिन्ननगरानां रीतिरिवाजानां रीतिरिवाजानां च अनुभवं करिष्यन्ति।

यथा यथा प्रक्षेपणदिनाङ्कः समीपं गच्छति तथा तथा शो इत्यस्य ध्यानं निरन्तरं वर्धते । अस्य कार्यक्रमस्य प्रेक्षकाणां अपेक्षाः न केवलं तस्य समृद्धमनोरञ्जनस्य कारणतः, अपितु अस्य बोधस्य सकारात्मकसामाजिकदृष्टिकोणस्य, नगरस्य विशेषतासंस्कृतेः लोकरीतिरिवाजानां च युवावस्थायाः प्रस्तुतिः च अस्ति अस्य ग्रीष्मकालस्य अन्ते "अन्धपेटीयात्रा ब्यूरो" निःसंदेहं स्फूर्तिदायकः कार्यक्रमः भविष्यति।

७ सितम्बर् दिनाङ्कात् आरभ्य प्रतिशनिवासरे मध्याह्न १२ वादने "अन्धपेटीयात्रा ब्यूरो" इत्यस्य सदस्याः प्रथमं तत् द्रष्टुं शक्नुवन्ति, तस्य प्रसारणं च केवलं youku इत्यत्र भविष्यति। "चतुःत्रयः" समुद्रे कीदृशं दुःखं अनुभविष्यन्ति ? मुख्यनिर्देशकक्षी डिकुई इत्यनेन प्रतिनिधित्वं कृतस्य निर्देशकदलस्य अन्धपेटीपरिवारस्य च द्वन्द्वयुद्धे कः श्रेष्ठः ? अन्धपेटीकुटुम्बः कानि नूतनानि "हसन्तः" फलानि सृजति ? अज्ञातैः आश्चर्यैः च परिपूर्णम् अस्याः प्रहसनीयस्य अन्धपेटीयात्रायाः कृते गच्छामः!