समाचारं

"हुआङ्गपु-नद्यां कूर्दितुं इच्छन् फैन् ज़ियी शान्तं कृत्वा स्वस्य स्थितिं प्रकटितवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयपदकक्रीडायाः अपरं कठिनरात्रिं व्यतीतम् ।

सितम्बर्-मासस्य ५ दिनाङ्के सायंकाले बीजिंग-समये चीन-देशस्य राष्ट्रिय-फुटबॉल-दलेन एशिया-प्रथम-क्रीडायाः शीर्ष-१८-क्रीडायाः यात्रा आरब्धा, प्रथमे क्रीडने ते जापान-देशेन सह ०-७ इति स्कोरेन पराजिताः, अनेके अभिलेखाः स्थापिताः जापानविरुद्धं सर्वाधिकं हानिः विश्वस्य प्रारम्भिकक्रीडायां सर्वाधिकं हानिः;

पूर्वः अन्तर्राष्ट्रीयः फुटबॉलक्रीडकः fan zhiyi शोचति स्म यत् -"अस्मिन् क्रीडने प्रतिद्वन्द्विनः गोलं कर्तुं एतावत् सुलभम्। यदि एतावत् दूरं न आसीत् तर्हि अहं वास्तवमेव हुआङ्गपु-नद्यां कूर्दितुं इच्छामि। वयं भवतः जापानदेशेन सह हानिम् स्वीकुर्वितुं शक्नुमः, परन्तु वास्तवतः प्रतिद्वन्द्विनः कृते गोलं कर्तुं अतीव दुष्टम् अस्ति एतावत् सुलभतया।" ”

परन्तु क्रीडायाः अनन्तरं फैन् ज़ीयी इत्यनेन स्वस्य भावाः किञ्चित् शान्ताः अभवन् ततः परं तुल्यकालिकं तर्कसंगतं विश्लेषणं दत्तम्।"पराजये अन्तरं भवति। हारः स्वीकार्यः, परन्तु एतादृशं हारं प्रशंसकानां कृते वास्तवतः कठिनं स्वीकारः। विश्वकपः अतीव दूरम् अस्ति इति विचार्य असफलतायाः अनुभवात् शिक्षितुं ततः परं परिश्रमं कर्तुं श्रेयस्करम् भूमि।"

प्रशंसकः ज़ीयी अपि क्रीडाप्रक्रियायाः विश्लेषणं दत्तवान्, "वयं १८ तमस्य वर्षस्य प्रथमपरिक्रमे जापानविरुद्धं क्रीडितवन्तः। जापानीदलस्य द्वौ विङ्गरौ अत्यन्तं समर्थौ आस्ताम्। जापानीदलस्य कन्दुकनियन्त्रणशैल्या सह युग्मितः अस्माकं चीनीयदलस्य उपरि दबावः वस्तुतः महत् अस्ति” इति ।

"हृदयात् अहं चीनीयदलस्य प्रोत्साहनं न जानामि। यदि भवान् प्रतिहत्यायाः विषये वदति तर्हि अस्माकं किं लाभः? यदि भवान् दबावस्य विषये वदति तर्हि अस्माकं किं लाभः? अहं वक्तुं अपि न शक्नोमि।" इदम्‌।"

अपि,प्रशंसक ज़ीयी अपि प्रशंसकान् आकर्षितवान् यत् ताडनस्य कोऽपि अर्थः नास्ति आशासे सर्वे स्वभावनाः नियन्त्रयितुं शक्नुवन्ति, बलस्य अन्तरस्य सामना कर्तुं शक्नुवन्ति च।

"अहं यथार्थतया दुःखी अनुभवामि, परन्तु अस्माभिः क्रीडायाः माध्यमेन समस्याः अन्वेष्टव्याः, समाधानं च कर्तव्यम्। शीर्ष १८ अस्माकं अन्येषां च दलानाम् अन्तरं द्रष्टुं भवति।"

"अहं सर्वेषां भावनां अवगच्छामि। भवतः भावानाम् शापं मा नियन्त्रय च। बलस्य अन्तरं वर्तते।"

प्रशंसकः ज़ीयी इत्यनेन अपि उक्तं यत् यतः पुरुषाणां फुटबॉलदलस्य शीर्ष-१८ मध्ये प्रवेशः अतीव भाग्यशाली अस्ति, अतः अनुवर्तनचक्रस्य सज्जतायै योग्यवयसः अधिकान् क्रीडकान् व्यायामं कर्तुं अनुमतिः दातव्या।

राष्ट्रियपदकक्रीडाप्रेमिणः दुःखदपराजयं दृष्टवन्तः ।

सऊदी अरबदेशः इन्डोनेशियादेशेन सह सममूल्यता, २.

राष्ट्रियपदकक्रीडादलं समूहबिन्दुषु अधः अस्ति

सेप्टेम्बर्-मासस्य ६ दिनाङ्के प्रातःकाले बीजिंग-समये विश्वकपस्य एशिया-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य समूह-ग-मध्ये अन्यदलानि अपि प्रथम-परिक्रमस्य मेलनं कृतवन्तः

तेषु सऊदी अरबदेशः इन्डोनेशिया-देशेन सह १-१ इति स्कोरेन समतां प्राप्तवान्, बहरीन-देशेन सह आस्ट्रेलिया-देशः ०-१ इति स्कोरेन पराजितः । अन्येषु द्वयोः क्रीडायोः एकस्मिन् एव समूहे तुल्यकालिकरूपेण दुर्बलः पक्षः अंकं प्राप्तवान्, यदा तु राष्ट्रियपदकक्रीडादलः प्रथमपरिक्रमायाः अनन्तरं तलस्थाने भवितुं लज्जाजनकपरिस्थितेः सामनां कर्तुं शक्नोति स्म

सऊदी अरब-इण्डोनेशिया-योः मेलनं पश्यन् १९ तमे मिनिट्-मध्ये सुलेमानः ओराट् मुआङ्ग्-इत्यस्य गोल-करणाय सहायतां कृतवान्, ततः परे-क्रीडायां इन्डोनेशिया-देशः अग्रतां प्राप्तवान् प्रथमार्धस्य स्थगितसमये एव कानुः अल ज्वेल् इत्यस्य स्कोरं कर्तुं साहाय्यं कृतवान्, सऊदी अरबदेशः स्कोरं बद्धुं साहाय्यं कृतवान् ।

क्रीडायाः अन्ते सऊदी अरबदेशस्य १८ शॉट्-सहितं सर्वथा लाभः आसीत्, परन्तु इन्डोनेशिया-देशस्य अपि ७ शॉट्-आकारः आसीत् । लक्ष्ये शॉट्-विषये सऊदी अरब-देशः ४-२ अग्रतां प्राप्नोति, कोण-किक्-क्रीडायां तु ६-१ इति अधिकं लाभं प्राप्नोति । कन्दुक-कब्ज-दरस्य दृष्ट्या सऊदी-अरब-देशः कन्दुक-कब्ज-दरस्य ६६% भागं प्राप्तवान्, परन्तु एतादृशेषु परिस्थितिषु अपि इन्डोनेशिया-देशः दृढतया एकं अंकं प्राप्तवान्

अन्यस्मिन् क्रीडने आस्ट्रेलिया-देशः रक्तपत्रं प्राप्य न्यूनतया अधिकं क्रीडितवान्, अन्ते च ०-१ इति "दुष्टप्रारम्भः" अभवत् ।

क्रीडायाः प्रथमार्धं गोलरहितं जातम् यदा ७७ तमे मिनिट् मध्ये कौसिनी यीङ्गी उच्चैः किकेन सैदस्य कण्ठे पादं पातितवान्, ततः सः प्रत्यक्षतया रक्तपत्रेण निष्कासितः। ८९ तमे मिनिट् मध्ये बहरीन-दलेन वामतः आक्रमणं प्रारब्धम्, अल हराही अग्रे गत्वा कन्दुकं लघुकोणात् पादं कृतवान् ततः रेखां परिवर्त्य समीपतः जालं प्रविष्टवान् कोणे बहरीनदेशः १-० अग्रतां प्राप्तवान् । अन्ते बहरीन्-देशः अपसेटं सम्पन्नं कृत्वा त्रयः अपि अंकाः गृहीतवान् ।

प्रथमपरिक्रमस्य अनन्तरं ग-समूहे राष्ट्रिय-फुटबॉल-दलः, आस्ट्रेलिया-दलः वा अंकं न प्राप्तवान्, परन्तु राष्ट्रिय-फुटबॉल-दलः माइनस्-७ गोल-अन्तरेण अधः स्थानं प्राप्तवान् जापानी-दलः बहरीन-दलः च द्वौ अपि ३ अंकं प्राप्तवन्तौ, व्यथित-अङ्कस्य अनन्तरं समूहे शीर्षद्वयं स्थापयित्वा, इन्डोनेशिया-देशः, सऊदी-दलस्य इव, उभौ अपि १ अंकं धारितवान्

iqiyi राष्ट्रीयफुटबॉलस्य लाइव प्रसारणप्रकरणाय क्षमायाचनां करोति

सितम्बर्-मासस्य ५ दिनाङ्के सायं चीन-देशस्य पुरुष-फुटबॉल-दलः जापान-देशे जापान-देशस्य पुरुष-फुटबॉल-दलेन सह ०-७ इति स्कोरेन पराजितः, एशिया-विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये "दुष्टप्रारम्भः" च अभवत् अस्य क्रीडायाः प्रसारणार्थं एकमात्रं घरेलुमञ्चं iqiyi मञ्चे अपि बहु समस्याः अभवन् ।

क्रीडायाः आरम्भस्य किञ्चित्कालानन्तरं "धनव्ययस्य अनन्तरं iqiyi द्रष्टुं न शक्नोमि" इति विषयः शीघ्रमेव वेइबो-उष्ण-अन्वेषण-सूचौ शीर्षस्थाने अभवत् । अनेके प्रशंसकाः निवेदितवन्तः यत् iqiyi क्रीडायाः समये "अटितः अस्ति तथा च क्रीडां द्रष्टुं असमर्थः" आसीत्, केचन प्रशंसकाः च अवदन् यत् "पुनः चार्जं कृत्वा अहम् अद्यापि ९ युआन् दर्शनटिकटेन राष्ट्रियपदकक्रीडां द्रष्टुं न शक्नोमि" इति

तस्मिन् रात्रौ iqiyi sports इत्यनेन क्षमायाचनाय एकं वक्तव्यं प्रकाशितम् यत्, "अद्य रात्रौ विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८ मध्ये जापानी-दलस्य विरुद्धं चीन-पुरुष-फुटबॉल-दलस्य प्रथम-विदेश-क्रीडायाः लाइव-प्रसारणस्य समये प्रशंसकानां उत्साहः अभवत् अत्यधिकं तात्कालिकं यातायातस्य कारणम् अस्माकं प्रौद्योगिकी सेवासंसाधनविनियोगः सीमां अतिक्रान्तवान्, येन केषाञ्चन उपयोक्तृणां कृते दुष्टदर्शन-अनुभवः जातः भविष्ये वयं सर्वेभ्यः अधिक-स्थिर-विश्वसनीय-सजीव-प्रसारण-सेवाः प्रदातुं अस्माकं तकनीकी-योजनानि, परिचालन-क्षमताम् अपि अधिकं सुदृढां करिष्यामः ” इति ।

iqiyi क्षमायाचनां करोति।

तस्मिन् एव काले iqiyi sports इत्यनेन उक्तं यत् पृच्छानां बृहत् परिमाणस्य कारणात् ग्राहकसेवायाः दूरभाषरेखां प्राप्तुं समयः भवितुं शक्नोति।

घरेलुमाध्यमानां समाचारानुसारं राष्ट्रियफुटबॉललीगस्य शीर्ष-१८-क्रीडायाः प्रथम-क्रीडायाः रात्रौ ७ वादने iqiyi sports इत्यस्य ग्राहकसेवा-फोन-सङ्ख्यां प्राप्तुं न शक्यते स्म, iqiyi-इत्यस्य आधिकारिकग्राहकसेवा-फोन-सङ्ख्या च प्राप्तुं शक्यते स्म न अपि प्राप्यते। केचन उपकरणानि iqiyi मञ्चस्य "सहायता प्रतिक्रिया च" परामर्शपृष्ठं लोड् कर्तुं न शक्नुवन्ति ।

iqiyi इत्यनेन स्वग्राहकसेवापृष्ठे घोषितं यत् सम्प्रति परामर्शानां संख्या चरमस्थाने अस्ति यत् समयं रक्षितुं परदिने १६:०० वादने अथवा परदिने तस्मिन् एव समये परामर्शार्थं पुनः आगन्तुं अनुशंसितम् अस्ति यत् दीर्घकालं परिहरति पङ्क्तयः ।

क्रीडायाः पूर्वं "iqiyi's paid live broadcast of national football matches" इति विषयः उष्णसन्धानस्य मध्ये आसीत्, येन नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा iqiyi sports ग्राहकसेवाया: अनुसारं, iqiyi चलच्चित्रं द्रष्टुं भवन्तः भुक्तिं कर्तुं प्रवृत्ताः सन्ति तथा च दूरदर्शनसदस्याः पृथक् सन्ति एकं निःशुल्कं टिकटं प्राप्स्यति एकस्य क्रीडायाः कृते एकं टिकटं मोचयितुं शक्यते। यदि भवतः सदस्यता नास्ति तर्हि भवतः मूलमूल्येन १८ युआन् इति एकं क्रीडां क्रेतव्यम् ।