समाचारं

राष्ट्रीयफुटबॉलदले आन्तरिकविवादः उजागरितः : अफवाः अस्ति यत् बहवः राष्ट्रियक्रीडकाः इवान् इति मृषावादी विदेशीयप्रशिक्षकं च शापं दत्तवन्तः, लॉकररूमस्य नियन्त्रणं च सर्वथा नष्टवन्तः।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुमाध्यमानां समाचारानुसारं जापानदेशेन सह ०-७ इति पराजयानन्तरं राष्ट्रियपदकक्रीडादले आन्तरिकविवादः अपि उजागरः अभवत् । इवान्कोविच् इत्यस्य मृषावादी इति बहवः अन्तर्राष्ट्रीयक्रीडकाः निन्दितवन्तः इति कथ्यते ।

राष्ट्रिय-फुटबॉल-दले आन्तरिक-विवादस्य विवरणं यत् क्रीडायाः अनन्तरं wechat-चैट्-मध्ये अनेके राष्ट्रिय-फुटबॉल-क्रीडकाः "मुख्य-प्रशिक्षकं व्याघ्ररूपेण आक्षेपं कृतवन्तः" इति अपि च, इवान् इत्यस्य पूर्वं यान् जुन्लिंग्, गाओ तियान्यी, वेई शिहाओ इत्यादीनां क्रीडकानां दोषं दत्त्वा तस्य क्रीडकानां च मध्ये दरारः उत्पन्नाः सन्ति "वास्तवतः इवान् इदानीं अस्य दलस्य नियन्त्रणं त्यक्तवान् अस्ति

जापानदेशेन सह हारस्य अनन्तरं इवान्कोविच् इत्यस्य प्रतिक्रिया आसीत् यत्, "जापानीदलस्य प्रदर्शने कोऽपि संदेहः नास्ति। यथा मया क्रीडायाः पूर्वं उक्तं, जापानदेशः अतीव उच्चस्तरीयक्रीडकैः सह विश्वस्तरीयः दलः अस्ति। अस्माकं कृते "एतत् आसीत् कठिनः क्रीडा च मम कृते प्रशिक्षकत्वेन दुःखदतमा रात्रिः आसीत्।"

क्रीडायाः अनन्तरं लॉकर-कक्षे राष्ट्रिय-फुटबॉल-सेनापतयः मौखिक-सञ्चारं न कृतवन्तः, ते मृत-मौने पतितवन्तः । एषः क्रीडा महती लज्जाजनकः इति वक्तुं शक्यते ।

इवान्कोविच् इत्यस्य रणनीतिः, कार्मिकाः च विशालाः प्रश्नाः उत्पन्नाः सन्ति । यथा, उत्तरार्धे ज़ी वेनेङ्ग् इत्यस्य स्थाने माइक्रो मोशन विङ्ग् इत्यनेन ४-४-२ इति परिवर्तनं ५-३-२ इति कृतम्, यत् महती त्रुटिः इति वक्तुं शक्यते द्वयोः अग्रेसरयोः झाङ्ग युनिङ्ग्, वु लेई च कोऽपि धमकी न प्राप्य अपि, ते द्वितीयपर्यन्तं क्षेत्रे एव स्थातुं समर्थाः अभवन् इति वक्तुं शक्यते यत् इवान् वास्तवमेव अस्याः त्रासदीयाः पृष्ठतः "अत्यावश्यकः" आसीत् वर्गः क्रीडायाः अनन्तरं निष्कासितः अभवत्।