समाचारं

अमेरिका, दक्षिणकोरिया च "डबल ड्रैगन" इति सैन्यअभ्यासं कृतवन्तौ, दक्षिणकोरियासेना च स्वस्य शक्तिशालिनौ उभयचरयुद्धपोतद्वयं प्रेषितवती

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरिया-नौसेना अस्मिन् सैन्य-अभ्यासे "डोक्डो", "माराडो" इति उभयचर-आक्रमण-नौकाः प्रेषितवती

अमेरिकी नौसेनासंस्थायाः जालपुटे सितम्बर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशस्य पोहाङ्ग-नगरस्य सोन्ग्रामयेओङ्ग-तटीयक्षेत्रे अमेरिकी-समुद्रीसेना दक्षिणकोरिया-सैन्ययोः च "डबल-ड्रैगन"-अभ्यासः निरन्तरं भवति स्म 2nd, dispatching four large ambibious ships, येषु द्वौ अमेरिकनजहाजौ आस्ताम् , द्वौ कोरियादेशस्य जहाजौ स्तः।

अमेरिकी-समुद्रीसेनायाः द्वितीयदिनाङ्के जारीकृते प्रेस-विज्ञप्तौ उक्तं यत्, अयं अभ्यासः अगस्त-मासस्य २६ दिनाङ्कात् सितम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं अभवत्, यत्र दक्षिणकोरिया-अमेरिकीय-नौसेनायाः, समुद्री-सेनायाः च कर्मचारिणः, तथैव ब्रिटिश-कमाण्डो-कर्मचारिणः च सह १३,००० तः अधिकाः प्रतिभागिनः आसन् एतत् द्वितीयं वर्षं यत् ब्रिटिश-कमाण्डो-जनाः अस्मिन् अभ्यासे भागं गृहीतवन्तः ।

अभ्यासः संयुक्तबलप्रवेशकार्यक्रमस्य सिद्धीकरणे केन्द्रितः आसीत् । अस्मिन् परिदृश्ये गठबन्धनसैनिकाः काल्पनिकसङ्घर्षस्य समाप्त्यर्थं प्रमुखशत्रुसुविधानां नाशं करिष्यन्ति स्म । द्वयोः देशयोः नौसेनाः, समुद्रसेनाः च संयुक्तरूपेण उभयचरव्यायामान् कृतवन्तः, तदनन्तरं शत्रुबलस्य उन्मूलनस्य अभ्यासार्थं स्थलाधारितकार्यक्रमाः अभवन्

उभयचर-अवरोहण-अभ्यासेषु विभाग-आकारस्य अवरोहण-बलं भवति । दक्षिणकोरियादेशः उभयचर-आक्रमण-जहाजं "डोक्डो", उभयचर-आक्रमण-जहाजं "माराडो" च प्रेषितवान्, तथैव अन्ये २० दक्षिणकोरिया-नौसेना-जहाजाः अपि अस्मिन् अभ्यासे भागं ग्रहीतुं प्रेषितवन्तः "अमेरिका" जहाज । दक्षिणकोरियादेशस्य समुद्रीसेनायाः muh-1 "haibai" हेलिकॉप्टर, अमेरिकी f-35b "lightning" ii युद्धविमानं, दक्षिणकोरियासेनायाः ch-47 "chinook" हेलिकॉप्टरं च सहितं त्रिंशत् विमानाः अपि अभ्यासे भागं गृहीतवन्तः उभयचरगोदी-अवरोहण-जहाजः uss harpers ferry, यः uss boxer उभयचर-सचेतना-समूहस्य अस्ति, सः अपि अभ्यासे भागं गृहीतवान्, परन्तु प्रेस-विज्ञप्तौ द्वितीयदिने उभयचर-अवरोहण-अभ्यासस्य भागं गृहीतवान् वा इति उल्लेखः न कृतः

अभ्यासे दक्षिणकोरिया-अमेरिका-देशस्य संयुक्तसञ्चालनकर्मचारिणां प्रथमं तैनाती अपि अन्तर्भवति स्म यत् मराडोद्वीपे उभयचरसञ्चालनस्य निर्देशनं करोति स्म । संयुक्तसञ्चालनकर्मचारिणः आज्ञानियन्त्रणक्षमतायाः आकलनं करिष्यन्ति, भविष्यस्य परिचालनस्य अनुभवं च निर्मास्यन्ति इति विज्ञप्तिः।

उभयचर-अवरोहण-अभ्यासेषु युगपत् अनुकरणीय-उभय-वायु-आक्रमणं भवति । दक्षिणकोरियादेशस्य मानवरहितविमानवाहनयुद्धकमाण्डस्य टोहीबलं वास्तविकसमयगुप्तचरसूचनाः प्रदाति, दक्षिणकोरियादेशस्य, संयुक्तराज्यस्य, संयुक्तराज्यस्य रॉयलमरीनस्य च समुद्रीसेनायाः टोहीबलं समुद्रेण वायुमार्गेण च लक्ष्यक्षेत्रे प्रवेशं करोति निगरानीं कुर्वन्ति तथा सटीकप्रहारव्यायामान् मार्गदर्शनं कुर्वन्ति।

तदनन्तरं एफ-३५बी युद्धविमानानि, एएच-१जेड् वाइपर हेलिकॉप्टर् च निकटवायुसमर्थनं कृतवन्तः । ततः दक्षिणकोरियादेशस्य उभयचर-आक्रमणवाहनेषु, अमेरिकन-उभय-युद्धवाहनेषु च समुद्रतटस्य शिरः स्थापयितुं उभयचरसैनिकाः समुद्रतटं प्रति त्वरितम् अगच्छन्, ततः अमेरिकी-नौसेनायाः दक्षिणकोरिया-नौसेनायाः च अवरोहण-यानानां माध्यमेन बखरी-वाहनानि नियोजितवन्तः वायुमार्गेण आक्रमणे दक्षिणकोरियायाः वायुसेनायाः c-130 परिवहनविमानेन सामरिकं वायुपातनं, अमेरिकीसमुद्रीसेनायाः mv-22 "osprey" टिल्ट-रोटरविमानं, दक्षिणकोरियादेशस्य समुद्रीसेनायाः muh-1 हेलिकॉप्टरेण, दक्षिणेन च आसीत् कोरियासेनायाः ch-47 " chinook हेलिकॉप्टर् तथा दक्षिणकोरियानौसेनायाः uh-60 हेलिकॉप्टर् इत्यनेन वायुप्रहारस्य अभ्यासः कृतः ।

उभयचर-आक्रमणस्य अनन्तरं आरओके-मरीन्-कोर्-रसद-तत्त्वैः समुद्रतटेषु विभाग-स्तरीय-युद्ध-सेवा-समर्थन-क्षेत्राणि स्थापितानि येन स्थल-सञ्चालनस्य समर्थनं भवति यतः ततः अवरोहण-बलं स्थल-सञ्चालनेषु संक्रमणं करिष्यति ३१ तमे समुद्री-अभियान-एककस्य उपसेनापतिः लेफ्टिनेंट कर्णेलः गेब्रियल टीग्स् इत्यनेन प्रेस-विज्ञप्तौ उक्तं यत्, "कार्यक्रमस्य जटिलतायाः कारणात् एतस्य संयुक्तस्य बलात् प्रवेशस्य, उभयचर-अवरोहणस्य, अनुवर्तन-कार्यक्रमस्य च अभ्यासः अतीव महत्त्वपूर्णः अस्ति