समाचारं

बेलारूस् एकं “जापानीगुप्तचरं” गृहीत्वा तस्य स्वीकारस्य क्लिप् वादयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थे स्थानीयसमये सायं बेलारूस-देशस्य राष्ट्रिय-समाचार-संस्थायाः सूचना अभवत् यत् बेलारूस्-देशे "जापानी-गुप्तचरः" गृहीतः इति, बेलारूस-देशस्य इतिहासे प्रथमवारं जापानी-गुप्तचर-संस्थाभिः सह सम्बद्धस्य प्रकरणस्य समाधानं जातम् समाचारानुसारं गृहीतानाम् "जापानीगुप्तचरानाम्" गुप्तचरस्य विभिन्नपक्षेषु व्यापकरुचिः अस्ति, यत्र बेलारूसस्य सामाजिकराजनैतिकस्थितेः सूचनासङ्ग्रहणं, बेलारूसदेशे "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य कार्यान्वयनम्, सीमायां स्थितिः च सन्ति बेलारूस-युक्रेन-देशयोः सीमायां बेलारूस्-युक्रेन-देशयोः छायाचित्रणं च ।

बेलारूसी-राष्ट्रीयदूरदर्शनचैनल-१ इत्यनेन चतुर्थे दिनाङ्कस्य सायंकाले अस्य प्रकरणस्य विशेषप्रतिवेदनस्य ट्रेलरं प्रसारितम् । कार्यक्रमस्य नाम "the failure of tokyo samurai" इति अस्ति तथा च सम्पूर्णः कार्यक्रमः ५ तमे स्थानीयसमये सायं आधिकारिकरूपेण प्रसारितः भविष्यति। ट्रेलरे "जापानीगुप्तचरः" सम्पूर्णे श्वेतप्रदेशे प्रासंगिकसुविधानां छायाचित्रणार्थं कॅमेरा-उपयोगेन, प्रासंगिककर्मचारिभिः सह संवादं कुर्वन् इत्यादि दर्शयति।एतत् अपि दर्शितं यत् सः कथं गृहीतस्य अपराधं स्वीकृतवान् इति। ट्रेलरे सः हस्तकपाटं धारयन् अपराधस्थलस्य परिचयं कृत्वा रूसीभाषायां अवदत् यत् "मम कार्याणि बेलारूस्-देशस्य हानिं जनयितुं शक्नुवन्ति" इति ।

तस्य प्रतिक्रियारूपेण बेलारूस्-देशे जापानी-दूतावासः चतुर्थे दिनाङ्के जापानस्य एनएचके-टीवी-स्थानकं प्रति अवदत् यत् ९ जुलै-दिनाङ्के ५० वर्षीयः जापानी-पुरुषः बेलारूस-देशस्य घरेलुकायदानानां उल्लङ्घनस्य शङ्केन गृहीतः, दूतावासः च तस्मै पुरुषाय साहाय्यं कुर्वन् अस्ति जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी पुनः एकवारं ५ दिनाङ्के पत्रकारसम्मेलने बेलारूस्देशे एकः जापानीपुरुषः गृहीतः इति सूचनायाः पुष्टिं कृतवान्। सः अवदत् यत् - "राष्ट्रीयानाम् रक्षणस्य दृष्ट्या वयं तस्य कृते वाणिज्यदूतावासस्य व्यवस्थां कृतवन्तः, प्रासंगिकपक्षैः सह सम्पर्कं च सहितं सर्वं सम्भाव्यं समर्थनं च दत्तवन्तः तथापि लिन फाङ्गझेङ्ग् इत्यनेन तस्य पुरुषस्य गृहीतस्य कारणं तस्य व्यक्तिगतसूचनाः च प्रकटयितुं नकारितम्

निहोन् केइजाई शिम्बुन् इति जालपुटे ५ दिनाङ्के जापानीसरकारस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् गृहीतः जापानीजनः बेलारूसस्य गोमेल् ओब्लास्ट् इत्यस्मिन् गोमेल् राज्यविश्वविद्यालये जापानीभाषाशिक्षकरूपेण कार्यं करोति स्म। जापान जिजी न्यूज एजेन्सी इत्यस्य अनुसारं जापानस्य विदेशमन्त्रालयेन ५ दिनाङ्के उक्तं यत् अद्यापि पुष्टिं कुर्वन् अस्ति यत् सः पुरुषः स एव "गुप्तचरः" अस्ति वा इति यत् बेलारूसीराज्यदूरदर्शनेन प्रतिवेदितम्।

बेलारूस्देशे एकस्य "जापानीगुप्तचरस्य" गृहीतत्वेन व्यापकं ध्यानं आकर्षितम् अस्ति । जापानस्य "योमिउरी शिम्बन्" इति जालपुटे ५ दिनाङ्के ज्ञापितं यत् बेलारूस् रूसस्य निकटसहयोगी अस्ति तथा च रूस-युक्रेन-सङ्घर्षस्य विषये जापान-पाश्चात्य-देशैः सह सदैव मतभेदाः सन्ति रायटर्-पत्रिकायाः ​​अनुसारं बेलारूस्-देशेन प्रथमवारं जासूसी-शङ्कायाः ​​कारणेन जापानी-नागरिकः गृहीतः । रूस-युक्रेन-सङ्घर्षे बेलारूस्-देशः सर्वदा रूस-देशस्य समर्थनं कृतवान् । रूसदेशेन बेलारूसस्य समर्थनं दुर्बलं कर्तुं जापानदेशेन बेलारूसदेशस्य प्रासंगिकसंस्थासु प्रतिबन्धाः स्थापिताः, यथा सम्पत्तिषु स्थगितम्, निर्यातप्रतिबन्धः च।

रूसी "tsargrad.tv" इति समाचारजालस्य मतं यत् एषा घटना यूक्रेनदेशस्य समर्थनं वर्धयितुं बेलारूस-रूस-विरुद्धं जापान-देशैः अन्यैः पाश्चात्य-देशैः च गुप्तचर-क्रियाकलापानाम् सुदृढीकरणं प्रतिबिम्बयति