समाचारं

चीनदेशे आगन्तुकपर्यटनस्य प्रथमं विरामस्थानं शङ्घाई-नगरस्य निर्माणं कुर्वन्तु, येन पर्यटनकम्पनीनां कृते शङ्घाई-नगरं प्रति पर्यटकानाम् आकर्षणार्थं समर्थन-उपायानां अध्ययनं प्रारम्भं च भवति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे "चाइना ट्रैवल" इत्यनेन अन्तर्राष्ट्रीयपर्यटनविपण्ये उन्मादः उत्पन्नः अस्ति । अन्तर्राष्ट्रीयपर्यटनस्य प्राधान्यं गन्तव्यस्थानत्वेन शाङ्घाई-नगरं चीनदेशे आगच्छन्तपर्यटनस्य प्रथमं विरामस्थानं भवितुं प्रयत्नाः वर्धयति ।

६ सितम्बर् दिनाङ्के सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददाता शङ्घाई-नगरपालिका-सर्वकारेण आयोजितायाः पत्रकारसम्मेलनात् ज्ञातवान् यत्, वर्धमानस्य अन्तः-पर्यटनस्य उल्लासस्य पूर्तये शङ्घाई-नगरेण सर्वेषां कृते “feel shanghai: travel as a local the most popular n among foreigners! नगरे "क्रीडायाः भिन्नाः मार्गाः" इति मार्गस्य आग्रहक्रियाकलापः, अन्ततः १२१ उच्चगुणवत्तायुक्ताः आगच्छन्तः पर्यटनमार्गाः चयनिताः, आरब्धाः च एते मार्गाः अर्धदिवसीयसारसूक्ष्मभ्रमणात् आरभ्य षड्दिवसीयपूर्णविमीयगहनानुभवभ्रमणपर्यन्तं भवन्ति, येषु सांस्कृतिकविसर्जनं, अवकाशावकाशः, नगरचयनम् इत्यादीनि बहुविधाः आयामाः सन्ति

३५ तमः शङ्घाई पर्यटनमहोत्सवः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्कात् अक्टोबर्-मासस्य ६ दिनाङ्कपर्यन्तं कुलम् २३ दिवसान् यावत् भविष्यति । अस्य कृते शङ्घाई-नगरेण "शङ्घाई-नगरे आगन्तुकान् आकर्षयितुं नगरस्य पर्यटन-उद्यमानां समर्थनार्थं समर्थन-उपायाः" इति अध्ययनं कृत्वा प्रारब्धम्, येन पर्यटन-उद्यमानां कृते आगच्छन्तः पर्यटकाः याचन्ते, ये च शाङ्घाई-नगरे २ रात्रयः अधिकं यावत् तिष्ठन्ति , ते शङ्घाईनगरे पर्यटकानाम् आग्रहं करिष्यन्ति, ये बन्दरगाहद्वारा देशे प्रविशन्ति तथा च पारगमनवीजामुक्तपर्यटकाः प्रदास्यन्ति ये शङ्घाईनगरे २ दिवसाभ्यधिकं यावत् तिष्ठन्ति, पर्यटन उद्यमाः च ये बृहत्परिमाणेन अन्तर्राष्ट्रीयसम्मेलनानि बृहत्-प्रमाणेन च भर्तीं कुर्वन्ति, प्राप्नुवन्ति च। स्केल विदेशेषु प्रोत्साहनयात्रासमूहानां तदनुरूपं समर्थनं दीयते।

योजनां कृत्वा प्रक्षेपणं कुर्वन्तु२०० विषयगतयात्राक्रियाकलापाः उत्पादाः च

शङ्घाई नगरपालिका संस्कृतिपर्यटन ब्यूरो इत्यस्य निदेशकः झोङ्ग जिओमिन् इत्यनेन पत्रकारसम्मेलने उक्तं यत् अयं पर्यटनमहोत्सवः "शङ्घाई इत्यस्य आनन्दं लभत" इति विषयेण सह यातायातप्रवेशक्रियाकलापानाम् चतुर्णां श्रृङ्खलानां योजनां करिष्यति, प्रारम्भं च करिष्यति, षट् उच्चगुणवत्तायुक्तानि विकासकार्ययोजनानि च... अष्टक्षेत्रेषु 200 वस्तूनि विषयगतपर्यटनक्रियाकलापाः उत्पादाः च अधिकनगरीयसंसाधनानाम् सांस्कृतिकपर्यटनसंसाधनेषु परिवर्तनं कर्तुं प्रयतन्ते, यातायातस्य, लोकप्रियतायाः, उपभोगस्य च सङ्ग्रहणं निरन्तरं प्रवर्तयन्ति, तथा च "उत्सवानां माध्यमेन विपण्यस्य प्रचारं कृत्वा नूतनं इञ्जिनं निर्मातुं च first stop for inbound tourism" and " महोत्सवस्य त्रयः नवीनाः लक्ष्याः सन्ति: "महोत्सवानां नवीनीकरणं, सांस्कृतिकपर्यटनस्य नूतनगुणवत्तायुक्तानां उत्पादकता, नूतनानां प्रथानां च संवर्धनम्" तथा च "महोत्सवानां सशक्तिकरणं, अन्तर्राष्ट्रीय-घरेलु-सञ्चारस्य नूतन-मञ्चस्य निर्माणम्" इति

पर्यटनआपूर्तिं नवीनतां कर्तुं, पर्यटनविपण्यं उद्घाटयितुं, नगरीययातायातस्य आकर्षणं कर्तुं, पर्यटनस्य उपभोगं प्रवर्धयितुं च शङ्घाई-पर्यटन-उद्यमान् अधिकं प्रोत्साहयितुं समर्थनं च कर्तुं शङ्घाई-नगरपालिकायाः ​​संस्कृति-पर्यटन-ब्यूरो-संस्थायाः "समर्थन-समर्थन-उपायानां" अध्ययनं प्रारम्भं च कर्तुं अग्रणीः अभवत् the municipal tourism enterprises in attracting visitors to shanghai", सप्तपक्षेषु पर्यटनपरियोजनानां समर्थनं प्रकाशयन् ।

"समर्थनस्य व्याप्तेः नीति-अभिमुखीकरणस्य च दृष्ट्या चत्वारि मुख्यानि लक्षणानि सन्ति।" इदं न केवलं आन्तरिकपर्यटनस्य समर्थनं वर्धयति, यत्र पर्यटन-उद्यमानां समर्थनं भवति ये आगच्छन्तः पर्यटकाः आकर्षयन्ति, ये च शाङ्घाई-नगरे २ रात्रिभ्यः अधिकं तिष्ठन्ति, तेषां वीजा-रहितपर्यटकानाम् आकर्षणं भवति, ये च शङ्घाई-बन्दरगाहेषु देशे प्रविशन्ति, शाङ्घाई-नगरे अधिककालं यावत् तिष्ठन्ति च २ दिवसान्, तथा च बृहत्-परिमाणेन पर्यटकान् आकर्षयन्ति अन्तर्राष्ट्रीयसम्मेलनेषु सम्बद्धाः पर्यटनकम्पनयः अपि च बृहत्-विदेश-प्रोत्साहन-यात्रा-समूहाः घरेलुपर्यटनं सुदृढं कर्तुं प्रोत्साहिताः भवन्ति, तथा च पर्यटन-कम्पनयः ये घरेलु-विदेशीय-पर्यटकानाम् आग्रहं कुर्वन्ति यत् ते चार्टर्ड-विमानयानानां माध्यमेन शङ्घाई-नगरे ३ रात्रयः अधिकं स्थातुं याचन्ते , चार्टर्ड् नौकाः, विशेषपर्यटनरेलयानानि च तदनुरूपाः उपायाः प्रदत्ताः भविष्यन्ति।

द्वितीयं पर्यटनउत्पादानाम् पुनरावृत्तिम् प्रोत्साहयितुं। उदाहरणार्थं, ये पर्यटनकम्पनयः आगच्छन्तः पर्यटनमार्गस्य उत्पादानाम् अथवा घरेलुविषयकपर्यटनमार्गस्य उत्पादानाम् नवीनतां पुनरावृत्तिं च कुर्वन्ति, तेषां तदनुरूपं समर्थनं दीयते यदि एकेन मार्गोत्पादेन प्राप्तानां जनानां संख्या निश्चितपरिमाणं प्राप्नोति।

तृतीयं तु ऑनलाइन-अफलाइन-सम्बद्धेषु ध्यानं दत्तव्यम् । सशक्तं ऑनलाइन-यातायातस्य, बृहत्-अफलाइन-उपभोगस्य च पालनम्, तथा च, शङ्घाई-नगरं प्रति पर्यटकानाम् एकं निश्चित-परिमाणं, निश्चित-अनुपातं च आकर्षयितुं उपभोग-प्रचार-क्रियाकलापं कर्तुं उपभोग-प्रवर्धन-क्रियाकलापं कर्तुं विमानसेवाभिः, होटलैः, दर्शनीयस्थानैः सह ऑनलाइन-यात्रा-मञ्चान् सम्बध्दयन्तु विदेशेषु पर्यटकानाम् तदनुसारं समर्थनम्।

चतुर्थः अन्तर्राष्ट्रीयप्रभावस्य मार्गदर्शनं विस्तारं च । पर्यटन उद्यमानाम् तदनुरूपं समर्थनं प्रदातुं ये प्रमुखेषु अन्तर्राष्ट्रीयविदेशपर्यटनप्रदर्शनेषु प्रचारकार्यक्रमेषु च भागं गृह्णन्ति तथा च शङ्घाईनगरस्य उच्चगुणवत्तायुक्तानां सांस्कृतिकपर्यटनसंसाधनानाम् आगमनपर्यटनउत्पादानाञ्च प्रचारं कुर्वन्ति।

चीनस्य लाभं सुदृढं कर्तुं तथा च "शङ्घाई-नगरस्य भ्रमणस्य आनन्दं प्राप्तुं" अधिकान् विदेशीयपर्यटकानाम् आकर्षणार्थं झोङ्ग् जिओमिन् इत्यनेन परिचयः कृतः यत् १२० तः अधिकाः उच्चगुणवत्तायुक्ताः आन्तरिकपर्यटनमार्गाः प्रारम्भस्य अतिरिक्तं शङ्घाई-नगरेण आन्तरिकपर्यटनस्य अपि निरन्तरं अनुकूलनं कृतम् अस्ति सेवापरिहाराः प्रभावीरूपेण आगच्छन्ती पर्यटनस्य स्तरं वर्धयितुं।

शङ्घाई नगरपालिका संस्कृतिपर्यटनब्यूरो इत्यस्य उपनिदेशकः चेङ्ग मेइहोङ्गः प्रकटितवान् यत् शङ्घाई दुन्हुआङ्ग्, हुआङ्गशान् इत्यादिभिः विश्वस्तरीयपर्यटनसंसाधनैः सह अपि सम्बद्धः भविष्यति, तथा च डिज्नी, लेगो इत्यादीनां शीर्ष-अन्तर्राष्ट्रीय-सांस्कृतिक-पर्यटन-आइपी-संस्थानां कृते अपि एकत्र आनयिष्यति सांस्कृतिक-पर्यटन-उत्पादानाम् आपूर्तिं समृद्धयन्ति तथा च चीनदेशे प्रथम-क्रमाङ्कस्य अन्तः-प्रवेश-पर्यटनस्य रूपेण शङ्घाई-नगरस्य स्थितिं प्रकाशयन्ति, अस्य स्टेशनस्य संसाधन-विनियोग-क्षमताम्, विश्व-प्रसिद्धस्य पर्यटन-नगरस्य अन्तर्राष्ट्रीय-प्रभावं च प्रकाशयन्ति

शाङ्घाई-नगरस्य पर्यटन-उद्योगस्य लाभप्रदं प्रारूपं सर्वदा एव आगच्छन्ति, देशे च अग्रणीस्थाने अस्ति । गतवर्षात् आरभ्य शाङ्घाई-नगरस्य अन्तः गच्छन्त्याः पर्यटनस्य पुनर्प्राप्तेः त्वरितप्रवृत्तिः दृश्यते । अस्मिन् वर्षे प्रथमार्धे ३० लक्षाधिकाः आगच्छन्तः पर्यटकाः अभवन्, यत् वर्षे वर्षे १४०% अधिकं वृद्धिः अभवत् ।

"गोल्डन ऑटम शॉपिंग एण्ड टूरिज्म सीजन" इति प्रचारकार्यक्रमस्य श्रृङ्खलां प्रारभते

"शंघाई ग्रीष्मकालीन" अन्तर्राष्ट्रीय उपभोगस्य ऋतुस्य बेन्चमार्क क्रियाकलापानाम् एकः इति नाम्ना ३५ तमे शङ्घाई पर्यटन महोत्सवे शङ्घाई-नगरस्य व्यापारक्षेत्रं "सुवर्ण-शरद-शॉपिङ्ग-पर्यटन-ऋतुम्" आयोजयिष्यति, यत्र "उत्तम-वस्तूनाम् शॉपिङ्ग्", "उत्तम-अनुभवः" इति विषयेषु केन्द्रितः भविष्यति । तथा उपभोगप्रवर्धनक्रियाकलापानाम् एकां श्रृङ्खलां आरभ्य "स्वादिष्टभोजनस्य आनन्दं लभन्",

शङ्घाई-नगरीय-वाणिज्य-आयोगस्य उपनिदेशकः लियू मिन् इत्यनेन परिचयः कृतः यत् "उत्तमवस्तूनाम् क्रयणस्य" परितः शङ्घाई-देशः राष्ट्रिय-शङ्घाई-उपभोक्तृ-वस्तूनाम् व्यापार-नीतीनां आयोजनं करिष्यति, कार्यान्वितुं च करिष्यति, "ऑटोमोबाइल उपभोगकार्निवलः" इति कार्यक्रमस्य आयोजनं करिष्यति, आयोजयिष्यति च, तथा च राष्ट्रीयनीतीनां अनुसारं व्यक्तिगत उपभोक्ता राष्ट्रिय 3 तथा ततः न्यूनं स्क्रैप् करिष्यन्ति नवीकरणं च करिष्यन्ति नवीन ऊर्जायात्रीकारक्रयणार्थं वाहनसहायता 20,000 युआन् यावत् वर्धिता अस्ति, तथा च 2.0 लीटरविस्थापनेन ईंधनयात्रीकारक्रयणार्थं अनुदानं च तथा अधः १५,००० युआन् यावत् वर्धितम् अस्ति । तदतिरिक्तं, शङ्घाई ऑटोमोबाइल नवीकरण उपभोग अनुदान मानकानि अपि तदनुसारं वर्धितानि सन्ति व्यक्तिगत उपभोक्तृणां व्यापार-इन, स्क्रैपिंग, नवीकरण तथा नूतन-ऊर्जा-वाहनानां क्रयणार्थं राष्ट्रीय-5 तथा ततः अधः वाहनानां प्रतिस्थापनं 15,000 युआन् यावत् वर्धितम् अस्ति, तथा च ईंधनयात्रीकारक्रयणार्थं अनुदानमानकं १.२ दशसहस्रयुआन् यावत् वर्धितम् अस्ति ।

तस्मिन् एव काले "गृहोपभोगस्य" सक्रियरूपेण प्रचारार्थं "शंघाईगुणवत्ता उपभोगमहोत्सवस्य" आयोजनं कृतम् । लियू मिन् इत्यनेन परिचयः कृतः यत् राष्ट्रियनीतीनां अनुसारं शङ्घाई-नगरं प्रथमस्तरस्य ऊर्जा-दक्षता-उत्पादानाम् क्रयणार्थं विक्रय-मूल्यस्य २०% (२,००० युआन्) अनुदानं प्रदास्यति, यथा रेफ्रिजरेटर्, वाशिंग मशीन् च एकस्य उत्पादस्य विक्रयमूल्यस्य १५% (२,००० युआन्) प्रदत्तं भवति । राष्ट्रीयनीतीनां अतिरिक्तं शङ्घाई-नगरेण शङ्घाई-नगरस्य समर्थननीतयः अपि उपरि आरोपिताः, गृह-उपकरण-अनुदान-वर्गस्य व्याप्तिः विस्तारिता, गृह-सज्जा, निर्माण-सामग्री, गृह-साज-सज्जा, वृद्धावस्था-अनुकूल-उत्पादानाम् अनुदानं च वर्धितम् अस्ति प्रत्येकं विक्रयणस्य आधारेण भविष्यति मूल्ये १५% (२,००० युआन्) अनुदानं प्रदत्तं भविष्यति।

गृहउपकरणानाम् व्यापारार्थं अनुदाननीतीनां श्रृङ्खलायाः सहकार्यं कर्तुं शङ्घाई गृहोपकरणउद्योगसङ्घः, गृहसज्जानिर्माणसामग्रीउद्योगसङ्घः, फर्निचरउद्योगसङ्घः च उपभोगप्रवर्धनक्रियाकलापं कर्तुं उद्यमानाम् आयोजनं सक्रियरूपेण कृतवन्तः .शङ्घाईनगरस्य सर्वे उपभोक्तारः ये गृहसामग्री, गृहसज्जा, गृहसज्जा इत्यादीनां उत्पादानाम् एकां श्रृङ्खलां क्रियन्ते, ते तदनुरूपनीतिसमर्थनस्य अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति। "अचिरेण भविष्ये वयं राष्ट्रियस्य नगरस्य च व्यापारनीतेः कार्यान्वयनविवरणं नीतिप्रश्नाः उत्तराणि च घोषयिष्यामः।"