समाचारं

मीडिया : शहीदश्मशानस्य पुरतः स्थिते चतुष्कोणे बहवः जनाः नृत्यन्ति स्म, येन विस्मयहीनानां स्मरणं भवेत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

अधुना एव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् शहीदश्मशानस्य समाधिशिलाया: पुरतः स्थिते चतुष्कोणे बहवः जनाः नृत्यं कृतवन्तः, येन ध्यानं आकर्षितम्। संवाददाता ज्ञातवान् यत् भिडियायां यत् श्मशानं दृश्यते तत् युन्नान्-प्रान्तस्य झाओटोङ्ग-नगरस्य वेक्सिन्-मण्डलस्य ताशी-रेड-सेना-शहीद-श्मशानम् अस्ति ।

५ सितम्बर् दिनाङ्के वेक्सिन् काउण्टी वेटरन्स् अफेयर्स ब्यूरो इत्यस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् यत्र भिडियो गृहीतः तत् स्थानं खलु ताशी रेड आर्मी शहीदानां श्मशानभूमिः एव अस्ति गोलीकाण्डस्य समयः अद्यापि न ज्ञातः, तस्य विषयस्य सत्यापनम् अपि क्रियते। अयं शहीदश्मशानः कदाचित् अन्तः चतुष्कोणे नृत्यं कुर्वन्ति, परन्तु सामान्यतया ते समाधिशिलानां पुरतः नृत्यं न कुर्वन्ति यदि प्रबन्धनम् एतादृशीः परिस्थितिः पश्यति तर्हि ते प्रायः तान् गन्तुं प्रेरयिष्यन्ति

ताशी रेड आर्मी शहीदश्मशानप्रबन्धनकार्यालयस्य कर्मचारिणः अवदन् यत् भविष्ये प्रबन्धनं अधिकं सुदृढं करिष्यन्ति, चेतावनीचिह्नानि स्थापयिष्यन्ति, आवश्यकतायां पुलिसं आह्वयन्ति च। (चाइना न्यूज वीकली इत्यस्य अनुसारं ५ सितम्बर् दिनाङ्के)

अन्तर्जालस्य विडियो स्क्रीनशॉट्

अनेके नेटिजनाः आरम्भे एते नर्तकाः शहीदश्मशानस्य अन्येषु सार्वजनिकविश्रामक्षेत्रेषु वा नृत्यन्ति इति चिन्तयन्ति स्म, केचन अपि चिन्तयन्ति स्म यत् शहीदाः अद्यत्वे जनाः एतावत् सुखेन आरामेन च जीवन्ति इति दृष्टवन्तः, ते अपि एतत् चिन्तयन्ति स्म ठीकम् आसीत्। परन्तु भिडियो दृष्ट्वा सर्वेषां मनसि अतीव आक्रोशः अभवत्, यतः एते जनाः शहीदानां समाधिशिलानां पुरतः द्वित्रिषु समूहेषु नृत्यन्ति स्म एतादृशः नृत्यः, हसति, कोलाहलपूर्णः व्यवहारः च अस्य गम्भीरस्य गम्भीरस्य च वातावरणस्य सह अत्यन्तं असङ्गतः आसीत् the martyrs cemetery , सामाजिकनैतिकतायाः सद्वृत्तीनां च विरुद्धम् अस्ति, तथा च वीरभावनायाः अनादरपूर्णं निन्दनीयं च अस्ति।

सार्वजनिकश्मशानानि नृत्यस्य मनोरञ्जनस्य च स्थानानि न सन्ति ते जनानां स्मृतिं, मृतानां प्रति सम्मानं च वहन्ति। शहीदाः श्मशानभूमिः देशाय राष्ट्राय च स्वप्राणान् बलिदानं कृतवन्तः शहीदानां स्मरणार्थं पवित्रं स्थानम् अस्ति यत् भविष्यत्पुस्तकानां कृते वीराणां स्मरणार्थं, रक्तजीनस्य उत्तराधिकारः च अस्ति शहीदानां समाधिशिलाः द... शहीदानां भावना तथा च भविष्यत्पुस्तकानां कृते नायकानां सम्मानस्य स्मरणस्य च मार्गः जनान्, सामाजिकसौहार्दं नाशयति, राष्ट्रियभावनायाः वीरभावनायाश्च प्रचाराय, उत्तराधिकाराय च अनुकूलं न भवति ।

"नायकानां शहीदानां च रक्षणविषये चीनगणराज्यस्य कानूनम्" तथा तत्सम्बद्धानां नियमानाम् अनुसारं नायकानां शहीदानां च कर्माणि, भावनां च विकृतं, अपमानं, निन्दां, अथवा अङ्गीकारं कुर्वन् कोऽपि व्यवहारः २०१७ तमे वर्षे एव अवैधः अस्ति राज्यस्य क्रीडासामान्यप्रशासनेन "चतुष्कोणानां विषये अग्रे नियमनस्य विषये" "नृत्य-सुष्ठुता-क्रियाकलापानाम् सूचना" इति स्पष्टतया अपेक्षते यत् शहीद-श्मशानादिषु गम्भीरस्थानेषु वर्गनृत्य-सुष्ठुता-क्रियाकलापाः न करणीयाः इति। परन्तु सर्वदा एतादृशाः जनाः सन्ति ये स्वमार्गेण गच्छन्ति, बहुवारं उपदेशं दत्त्वा अपि परिवर्तनं न कुर्वन्ति, शहीदानां समाधिशिलाणाम् पुरतः अपि कूर्दन्ति? विभिन्नस्थानीयविभागानाम् प्रतिक्रियाणां आधारेण न्याय्यं प्रबन्धनम् अद्यापि पर्याप्तं कठोरं नास्ति तथा च अत्र अत्यधिकाः लूपहोल्स् सन्ति।

श्मशानव्यवस्थापनकार्यालयस्य कर्मचारीः अवदन् यत् यदि ते कञ्चित् नृत्यं कुर्वन्तः पश्यन्ति तर्हि ते गन्तुं वदन्ति, परन्तु कोऽपि कार्यं कर्तुं गमनात् पूर्वं नृत्यं कर्तुं आगतः आसीत् इति तात्पर्यम् अस्ति यत् ते २४ घण्टाः द्रष्टुं न शक्नुवन्ति वास्तवतः तत् नियन्त्रयितुं न शक्नोति। एतेषां नर्तकानां निरन्तरव्यवहारात् न्याय्यः ये नियमानाम् अवहेलनां कुर्वन्ति, इच्छया कार्यं कुर्वन्ति च, एकस्य पश्चात् अन्यस्य "प्रत्ययस्य" "अनुनयः" खलु न निवारकः यदि चेतावनीचिह्नं स्थापितं चेदपि तस्य अवहेलना भविष्यति। अन्तिमविश्लेषणे एतेषां जनानां नायकानां शहीदानां च प्रति मूलभूतसम्मानस्य अभावः भवति, सामाजिकनीतिशास्त्रेभ्यः नियमविनियमेभ्यः च स्वस्य व्यक्तिगतमनोरञ्जनस्य आवश्यकताः उपरि स्थापयन्ति, शहीदश्मशानस्य पवित्रस्थानत्वेन विशेषमहत्त्वं उपेक्षन्ते, अथवा जानी-बुझकर अपि उपेक्षन्ते . एतत् विचारं परिवर्तयितुं तेषां नियमानां जागरूकतां वर्धयितुं च अहं भयभीतः अस्मि यत् वयं केवलं लघु-उपायेषु अवलम्ब्य जनान् गन्तुं प्रेरयितुं चेतयितुं च न शक्नुमः, अपितु अधिक-गम्भीराः, शक्तिशालिनः च प्रबन्धन-पद्धतयः भवेयुः |.

नियमाः नियमाः च स्पष्टाः सन्ति यदि तेषां कार्यान्वयनं कर्तुं न शक्यते तर्हि तेषां अधिकारः, बाध्यकारी च नष्टः भविष्यति। अतः प्रबन्धनविभागेन पुलिसेन सह कार्यं कर्तव्यं यत् एतादृशव्यवहारस्य विरुद्धं सारभूतं अनुशासनात्मकं उपायं करणीयम् यत् पुनः पुनः उपदेशं दत्त्वा अपि उल्लङ्घकानां भर्त्सनं शिक्षितं च करणीयम् व्यवहारस्य दण्डः दातव्यः। ये प्रबन्धनस्य प्रतिरोधं कुर्वन्ति, नियमानाम् उल्लङ्घनं च बहुवारं कुर्वन्ति, तेषां कृते श्मशानस्य अधिकारः अस्ति यत् सः किञ्चित्कालं यावत् प्रवेशं नकारयति, प्रभावीरूपेण जनव्यवस्थां निर्वाहयति, नियमानाम् अत्यन्तं जागरूकतायाः अभावं विद्यमानानाम् केषाञ्चन जनानां दीर्घस्मृतिः भवति

अवश्यं, एतादृशस्य घटनायाः पृष्ठतः प्रायः नगरेषु अपर्याप्तसार्वजनिकक्रियाकलापस्थलानां समस्या भवति स्थानीयसरकारीविभागैः जनमनोरञ्जनस्य क्रीडायाः च आवश्यकतानां निरन्तरं पूर्तये सार्वजनिकसुष्ठुतास्थलानां क्षमतां क्रमेण विस्तारयितुं प्रयत्नाः वर्धनीयाः, येन तेषां अनुमतिः भवति यत्र नृत्यं कर्तव्यं तत्र नृत्यं कर्तुं ।

शहीदानां समाधिशिलानां पुरतः तेषां कर्मणां अनुचिततायाः किमपि जागरूकतां विना गायनम्, नृत्यं च केषाञ्चन जनानां नायकानां प्रति आदरस्य अभावस्य, इतिहासस्य प्रति आदरस्य अभावस्य च गलतमानसिकतां प्रतिबिम्बयति। समाजेन शिक्षां मार्गदर्शनं च सुदृढं करणीयम्, वीरशहीदानां कर्मणां भावनानां च लोकप्रियता, जनसामान्यस्य ऐतिहासिकदायित्वस्य, राष्ट्रगौरवस्य च भावः वर्धितः, संयुक्तरूपेण नायकानां सम्मानस्य, नायकानां वकालतस्य च उत्तमवातावरणं निर्मातव्यं, जनसमूहं स्वैच्छिकसेवासु भागं ग्रहीतुं प्रोत्साहयितुं च शहीदश्मशानानां क्रमं निर्वाहयन्तु, अधिकान् जनान् च कुर्वन्तु वयं समकालीनयुगे वीरभावनायाः शक्तिं अनुभवितुं शक्नुमः, भयं च सर्वेषां चेतनकर्म भवतु।