समाचारं

एकस्याः महिलायाः प्रेम्णः नामधेयेन एकलक्षं युआन्-रूप्यकाणां वञ्चनं कृत्वा तस्य उपयोगेन "वास्तविकप्रेमिणः" पोषणार्थं निरोधः कृतः ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सा स्त्रियाः स्पष्टतया प्रेमिणा सह सहवासं कुर्वती आसीत्, परन्तु सा स्वग्राहकानाम् अनुग्रहं प्राप्तुं एकलः इति मृषावादिना, ततः प्रेम्णः नामधेयेन तेभ्यः धनं याचितवान् वर्षद्वये एव सा ग्राहकानाम् एकलक्षं युआन्-अधिकं सम्पत्तिं वञ्चितवती, यत् सर्वं तस्याः "वास्तविकप्रेमिणः" पोषणार्थं प्रयुक्तम् ।

सम्प्रति आपराधिकसंदिग्धः गन् शङ्घाई पुतुओपुलिसद्वारा धोखाधड़ीशङ्कायाः ​​कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

सितम्बर्-मासस्य द्वितीये दिने प्रायः २२:०० वादने शङ्घाई-जनसुरक्षाब्यूरो-संस्थायाः पुतुओ-शाखायाः यिचुआन्-झिन्कुन्-पुलिस-स्थानके झाङ्ग-महोदयस्य प्रतिवेदनं प्राप्तम् यत् तस्य प्रेमिकायाः ​​सह एकलक्ष-युआन्-अधिकं धोखाधड़ीं कृतम् इति वर्षद्वयं यावत् प्रेम्णा सह। प्रतिवेदनं प्राप्य तत्क्षणमेव पुलिसैः अन्वेषणं प्रारब्धम्।

अन्वेषणानन्तरं २०२२ तमस्य वर्षस्य नवम्बरमासे झाङ्गमहोदयः गन् नामकं महिलां मिलितवान् यः व्यापारस्य कारणेन अविवाहितः इति दावान् अकरोत् पश्चात् गन् प्रायः अन्यपक्षस्य "मधुरबम्बस्य" श्रृङ्खलायाः अन्तर्गतं अन्ततः झाङ्गः प्रेम्णा पतितः । सम्बन्धस्य समये किआन् प्रायः "आभूषणं इच्छति", "अवकाशस्य उपहारं", "दैनिकव्ययः" इति बहाने झाङ्गमहोदयात् धनं याचते स्म । अस्मिन् वर्षे अगस्तमासपर्यन्तं गन् झाङ्गमहोदयस्य एकलक्षं युआन्-अधिकं धनं, केचन सुवर्ण-आभूषणं च वञ्चितवान् आसीत् ।

पीडितस्य संदिग्धस्य च मध्ये आंशिकं गपशप-अभिलेखाः। अस्य लेखस्य चित्रम् : शङ्घाई पुतुओ पुलिस

सच्चा प्रेम प्राप्तवान् इति चिन्तयन् झाङ्गमहोदयः सर्वदा अन्धकारे एव स्थापितः आसीत् यदा सः किआन् इत्यस्य मोबाईल-फोने स्वस्य "वास्तविकप्रेमी" च मध्ये गपशप-अभिलेखान् आविष्कृतवान् वञ्चितः अपराधं च निवेदितवान् आसीत् ।

तथ्यं ज्ञातुं पुलिसैः ३ सितम्बर् दिनाङ्के प्रातःकाले किआन् इत्यस्य कम्पनीं गत्वा मौखिकरूपेण तं पुलिसस्थानम् आहूय अग्रे अन्वेषणार्थं कृतम्।

केचन स्थानान्तरण-अभिलेखाः क्रयण-अभिलेखाः च।

स्थाने आगत्य किआन् इत्यनेन अवगतम् यत् एषः विषयः उजागरितः अस्ति, अतः सः तत् पुनः न गोपयति स्म, स्वस्य अपराधस्य तथ्यं च सत्यं स्वीकृतवान् कियान् मौ इत्यस्य स्वीकारानुसारं तस्याः एकः प्रेमी अवश्यमेव अस्ति यस्य सह सा कतिपयवर्षेभ्यः अस्ति, तया सह निवसति च । यदा सा प्रथमवारं २०२२ तमस्य वर्षस्य नवम्बरमासे झाङ्गमहोदयस्य सम्पर्कं कृतवती तदा सा उदारः, सहजः च इति अनुभवति स्म, अतः सा लोभी अभवत् । हौ किआन्मोउ इत्यनेन सः एकलः इति मृषावादिना झाङ्गमहोदयं वञ्चयित्वा तस्य पसन्दं कृतवान्, यत् पश्चात् दम्पतीरूपेण विकसितम् । अस्मिन् काले किआन् विभिन्नकारणात् झाङ्गमहोदयात् बहुवारं धनं याचितवान्, धोखाधड़ीतः प्राप्तं सर्वं धनं च स्वस्य "वास्तविकप्रेमी" इत्यस्य दैनन्दिनव्ययस्य पोषणार्थं उपयुज्यते स्म अन्वेषणानन्तरं ज्ञातं यत् किआन् इत्यनेन धोखाधड़ीद्वारा प्राप्तं सर्वं धनं अपव्ययितम्, शेषं आभूषणं अपि विक्रीतम्, अपव्ययितम् च

सम्प्रति आपराधिकसंदिग्धः गन मौ धोखाधड़ीशङ्कायाः ​​कारणेन कानूनानुसारं पुलिसैः आपराधिकरूपेण निरुद्धः अस्ति।