समाचारं

ये टिकटं क्रेतुं सज्जाः सन्ति तेषां ध्यानं कुर्वन्तु! मध्यशरदमहोत्सवयात्रायाः विषये ये यात्रिकाः "ह्रस्वं क्रीणन्ति दीर्घकालं च गृह्णन्ति" तेषां टिकटं पुनः पूरयितुं बसयानं निरन्तरं कर्तुं च अस्वीकृताः भवितुम् अर्हन्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दहे दैनिक·यू विडियो रिपोर्टर यू शीन्

मध्यशरदमहोत्सवस्य अवकाशः केवलं ८ दिवसाः एव अस्ति, अनेके पर्यटकाः पूर्वमेव स्वयात्रायात्रासूचीं बुकं कृत्वा अवकाशस्य प्रतीक्षां कुर्वन्ति ।

यात्रिकाः झेङ्गझौ पूर्वरेलस्थानके रेलयानस्य प्रतीक्षां कुर्वन्ति (स्रोतः : चीनरेलवेसमूहस्य झेङ्गझौ ब्यूरो)

रेलटिकटस्य १५ दिवसीयपूर्वविक्रयकालस्य अनुसारं अवकाशस्य प्रथमदिनस्य रेलटिकटं १ सितम्बर् दिनाङ्के क्रेतुं शक्यते, अवकाशस्य अन्तिमदिवसस्य रेलटिकटं कालमेव क्रेतुं शक्यते। dahe daily·yu video इति संवाददाता टिकटक्रयणमञ्चे अन्वेषणं कृत्वा ज्ञातवान् यत् मध्यशरदमहोत्सवस्य प्रथमदिने झेङ्गझौतः बीजिंग, शङ्घाई, चेङ्गडु इत्यादिषु लोकप्रियमार्गेषु बहवः रेलयानानां टिकटं विक्रीतम् अस्ति, अनेकानि रेलयानानि च विक्रीताः सन्ति पुनरागमनमार्गे अपि प्रतीक्षासूचौ सन्ति। परन्तु सामान्यतया अद्यापि पर्याप्तं टिकटं अवशिष्टम् अस्ति अतः ये मित्राणि अद्यापि टिकटं न बुकं कृतवन्तः तेषां त्वरितम् ।

"२ घण्टानां उच्चगतिरेलवृत्तम्" अल्पदूरयात्रा मध्यशरदमहोत्सवस्य अवकाशस्य समये लोकप्रियम् अस्ति

टिकटक्रयणमञ्चे qunar इत्यत्र शीर्ष १० लोकप्रियगन्तव्यस्थानानि सन्ति बीजिंग, सूझोउ, शङ्घाई, शेन्झेन्, चेङ्गडु, किङ्ग्डाओ, चोङ्गकिङ्ग्, नानजिङ्ग्, चाङ्गशा, हाङ्गझौ च

चीन रेलवे समूहस्य zhengzhou ब्यूरो द्वारा प्रदत्तं चित्रम्

आँकडा दर्शयति यत् मध्यशरदमहोत्सवस्य समये यात्रा मुख्यतया अल्पदूरयात्रा भवति जियांग्सु-झेजियांग-शाङ्घाई २ घण्टायाः उच्चगतिरेलवृत्ते, ग्वाङ्गझौ-शेन्झेन् २ घण्टायाः उच्चगतिरेलवृत्ते, चेङ्गडु इत्यत्र अधिकवारं प्रवहन्ति -चोङ्गकिंग २ घण्टायाः उच्चगतिरेलवृत्तं, वुहान-चाङ्गशा २ घण्टायाः उच्चगतिरेलवृत्तं च लोकप्रियाः अल्पदूरमार्गाः चोङ्गकिंग -चेङ्गडु, बीजिंग-तियानजिन्, ग्वांगझू-शेन्झेन्, शङ्घाई-सुझौ, शङ्घाई-हङ्गझौ, इत्यादयः सन्ति । कुनमिंग-डाली, जिनान-ज़िबो, चेंगडु-लेशान, आदि।

अल्पावकाशस्य कारणात् मध्यशरदमहोत्सवस्य यात्रिकाः अवकाशस्य पूर्वसंध्यायां यात्रां कुर्वन्ति लोकप्रियाः यात्राकालाः सन्ति;

ये यात्रिकाः "अल्पयात्राम् क्रीत्वा दीर्घयात्राम् कुर्वन्ति" तेषां टिकटं पुनः पूरयितुं बसयानं निरन्तरं कर्तुं च अस्वीकृताः भवेयुः ।

१ सितम्बर् दिनाङ्के "चीनराज्यरेलवेसमूहकम्पनी लिमिटेड रेलवेयात्रीपरिवहनविनियमानाम्" (अतः "चीनरेलवेसमूहकम्पनी लिमिटेडयात्रीविनियमानाम् २०२४ संस्करणम्" इति उल्लिखितं) २०२४ तमे वर्षे आधिकारिकरूपेण अभवत् घोषित। नवीनविनियमाः "राष्ट्रीयरेलवेसमूहयात्रीविनियमानाम्" २०२३ संस्करणस्य २४ संशोधनं कुर्वन्ति, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यन्ति ।

संवाददाता ज्ञातवान् यत् अस्मिन् यात्रीविनियमपुनरीक्षणे यत् समायोजनं सर्वाधिकं ध्यानं आकर्षितवान् तत् "लघुक्रयणं दीर्घकालं च लाभं ग्रहीतुं" इति विषये प्रतिबन्धः आसीत् स्पष्टतया उक्तं यत् ये यात्रिकाः रेलयानस्य परिवहनक्षमता नास्ति इति सूचितस्य अनन्तरं टिकटं विना स्टेशनं पारं कुर्वन्ति: स्टेशनं रेलयानं च तान् स्टेशनं प्रविष्टुं, रेलयाने आरुह्य अवतरितुं वा नकारयितुं शक्नुवन्ति यदि तेभ्यः अवतरितुं आदेशः दत्तः अस्ति तर्हि तेषां उपयोगः न कृतः स्टेशनं प्रति दत्तं भाडां न प्रतिदास्यति परिवहनस्य अनुबन्धः च समाप्तः भविष्यति। सरलतया वक्तुं शक्यते यत् यदा परिवहनक्षमता नास्ति तदा रेलयानस्य अधिकारः अस्ति यत् "लघुं क्रीत्वा दीर्घकालं यावत्" यात्रिकान् टिकटं पुनः पूरयितुं सवारीं निरन्तरं कर्तुं च नकारयितुं शक्नोति

चीन रेलवे समूहस्य zhengzhou ब्यूरो द्वारा प्रदत्तं चित्रम्

अल्पदूरस्य रेलयानस्य क्रयणस्य अर्थः अस्ति यत् यात्री अल्पदूरस्य टिकटं क्रीत्वा टिकटे सूचीकृते विरामस्थाने रेलयानात् न अवतरति अपितु सः प्रत्यक्षतया रेलयाने टिकटं दत्त्वा सवारीं निरन्तरं करोति, ततः अवतरति सः इच्छति तस्मिन् विरामस्थाने रेलयानं कुर्वन्तु। अवकाशदिनेषु लोकप्रियमार्गेषु वा "अल्पदूरस्य टिकटं क्रीत्वा दीर्घदूरयात्रा" इति घटना असामान्यं न भवति अधिकांशः यात्रिकाः पूर्णदूरस्य टिकटं न क्रीणन्ति, अतः ते रेलयानं गृह्णन्ति "प्रथमं अल्पदूरस्य टिकटं क्रीत्वा ततः बसयाने आरुह्य तस्य मूल्यं दातुं।" , अथवा यात्रायाः समये अस्थायीरूपेण यात्रासूचीं परिवर्तयितुं शक्यते रेलयाने आरुह्य।

रेलविभागेन "लघुरेलयानं क्रीत्वा दीर्घं रेलयानं" इति घटनायाः प्रति बहुवारं प्रतिक्रिया दत्ता, यत् यात्रिकप्रवाहस्य स्थितिः आधारीकृत्य टिकटपुनर्पूरणप्रक्रियायाः माध्यमेन गन्तुं वा इति निर्णयं करिष्यति यदि भवान् रेलयानं स्टेशनं पारं कर्तुं बाध्यते , भाडायाः अतिरिक्तं ५०% शुल्कं गृहीतं भविष्यति। तत्सह, रेलयानस्य परिचालनस्य सुरक्षां क्रमं च सुनिश्चित्य, शिखरयानेषु, प्रमुखेषु यात्रिकप्रवाहकालेषु प्रमुखेषु खण्डेषु च, यदि रेलयानस्य परिवहनक्षमता नास्ति, तर्हि ओवर-स्टेशनटिकटपुनर्पूरणप्रक्रियाः स्थगिताः भविष्यन्ति, तथा यात्रिकाः टिकटे निर्दिष्टं रेलसङ्ख्यां, खण्डं, आसनं च अनुसरणं कर्तुं मार्गदर्शनं करिष्यन्ति येन गम्भीरः अतिसङ्ख्याः न भवति, तदनन्तरं यात्रिकाणां आरुहं प्रभावितं भवति।

यथा वयं सर्वे जानीमः, उच्चगतियुक्ताः रेलयानानि निश्चितं अतिजनसङ्ख्यां अनुमन्यन्ते, परन्तु तत् सुरक्षायाः उच्चसीमाम् अतिक्रमितुं न शक्नोति यदि अतिसङ्कीर्णता, अतिभारः च उच्चसीमाम् अवाप्नोति तर्हि रेलयानं अलार्मं करिष्यति, अग्रे गन्तुं न शक्नोति। अतः रेलविभागः यात्रिकान् स्मारयति यत् ते पूर्वमेव स्वयात्राकार्यक्रमस्य योजनां कुर्वन्तु, तदनुरूपं टिकटं क्रियन्ते, रेलविभागेन चरमयात्राकालेषु कार्यान्वितानां प्रासंगिकविनियमानाम् अवगमनं समर्थनं च कुर्वन्तु।

अल्पं स्मारकम्

१७ सितम्बर् दिनाङ्कः मध्यशरदमहोत्सवस्य अवकाशस्य अन्तिमदिवसः अस्ति, अपि च एषा तिथिः यदा राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने टिकटं विक्रयणार्थं गच्छति येषां मित्राणां यात्रायाः आवश्यकता वर्तते तेषां मध्य-शरद-महोत्सवस्य अवकाशस्य आनन्दं लब्धुं टिकटं ग्रहीतुं स्मर्तव्यम् शरद महोत्सव~

स्रोतः: दाहे दैनिक·यु विडियो सम्पादकः: वेन झोन्घाओ