समाचारं

चीन-मलेशिया-व्यापार-सहकार-मेलन-सम्मेलनं मलेशिया-लक्षणयुक्त-कृषि-उत्पादानाम् उपरि केन्द्रीकरणाय आयोजितम् आसीत्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, कुआलालम्पुर, ६ सितम्बर (रिपोर्टरः चेन् युए) २०२४ चीन-मलेशिया उद्यमसहकारमेलनसम्मेलनं (मलेशियाविशेषकृषिउत्पादानाम् विशेषम्) ५ दिनाङ्के कुआलालम्पुर, नैनिङ्ग्, सीसीबी मुख्यकार्यालयस्य च त्रयेषु स्थलेषु ऑनलाइन आयोजितम् , तथा च प्रत्येकस्य सीसीबी प्रथमस्तरीयशाखायाः सम्मेलनकक्षेषु। द्वयोः देशयोः उद्यमाः ड्यूरियन-ताज-फलं, पक्षि-नीडं, अन्यविशेष-कृषि-उत्पादं च सम्बद्धानां सहकार-सम्झौतानां श्रृङ्खलां हस्ताक्षरितवन्तः

इयं द्विदिनात्मका मेलमेलसमागमः २१ तमे चीन-आसियान-एक्सपो-इत्यस्य विषय-देश-श्रृङ्खला-क्रियाकलापानाम् एकः अस्ति, यत्र मलेशिया-देशस्य उच्चगुणवत्तायुक्तस्य ड्यूरियनस्य, पक्षि-नीडस्य, अन्येषां विशेष-कृषि-उत्पादानाम् निर्यात-व्यापारस्य सीमापार-मेलनस्य विषये केन्द्रितम् अस्ति मलेशियायाः विदेशव्यापारविकासपरिषदः चीननिर्माणबैङ्कः (मलेशिया) बेरहाद् च स्वस्य सामरिकसहकार्यसम्झौतेन नवीनीकरणं कृत्वा स्पष्टीकृतवन्तः यत् मलेशियादेशस्य निर्यातव्यापारस्य, सीमापारमेलनस्य, संयुक्तप्रदर्शनस्य, चीन-मलेशिया-आर्थिकव्यापारविनिमयस्य च प्रवर्धनार्थं द्वयोः पक्षयोः सहकार्यं अधिकं सुदृढं भविष्यति . उभयतः व्यापारसङ्घैः उद्यमैः च सहकार्यसम्झौतेषु हस्ताक्षरं कृतम् ।

मलेशियादेशे चीनराजदूतः ओउयाङ्ग युजिंग् इत्यनेन उद्घाटनसमारोहे भाषणं कृत्वा उक्तं यत् क्षेत्रीयव्यापक आर्थिकसाझेदारी (rcep) इत्यस्मात् लाभांशस्य विमोचनेन चीन-आसियान-मुक्तव्यापारक्षेत्रस्य निर्माणं अधिकं उन्नतं, आर्थिकं च... व्यापारसहकार्यं निरन्तरं गभीरं ठोसञ्च भवति, चीनस्य आसियानस्य च परस्परं बृहत्तमव्यापारसाझेदारत्वेन स्थितिः अधिकं सुदृढा अभवत् चीन-आसियान-योः मध्ये आर्थिकव्यापारप्रवर्धनस्य बहुक्षेत्रसहकार्यस्य च महत्त्वपूर्णमञ्चरूपेण चीन-मलेशिया-योः मध्ये गहन-आदान-प्रदानं सहकार्यं च प्रवर्तयितुं caexpo-संस्थायाः सकारात्मका भूमिका अस्ति

चीननिर्माणबैङ्कस्य मुख्यवित्तीयपदाधिकारी रोङ्ग शेङ्गलिउ इत्यनेन उक्तं यत् चीननिर्माणबैङ्कस्य विभिन्नाः आयोजकाः च षष्ठवर्षं यावत् चीन-मलेशिया-व्यापारसहकार-मेलन-समागमं कर्तुं caexpo-मञ्चे अवलम्बन्ते, caexpo-सङ्घस्य कृते विशेष-कार्यक्रमाः निर्मातुं च मिलित्वा कार्यं करिष्यन्ति | . चीननिर्माणबैङ्कः चीन-मलेशिया-देशयोः सर्वैः पक्षैः सह अधिकं निकटतया कार्यं करिष्यति यत् उदयमान-उद्योगेषु सहकार्यस्य अवसरान् अन्वेषयिष्यति, तथा च चीन-मलेशिया-सहकार्यस्य व्याप्तेः, गुणवत्तायाः, दक्षतायाः च विस्तारे सहायतार्थं वित्तीयशक्तिं प्रभावीरूपेण उपयुज्यते।

मलेशियायाः बाह्यव्यापारविकासपरिषदः अध्यक्षः श्रीरेजा मलिकनः अवदत् यत् सः सीसीबी मलेशिया इत्यनेन सह सहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं निरन्तरं करिष्यति तथा च मलेशियादेशस्य निर्यात उद्यमानाम् अधिक उच्चगुणवत्तायुक्तं कुशलं च व्यापकं वित्तीयं प्रदातुं सीसीबी इत्यस्य नेटवर्कचैनलेषु अन्येषु लाभेषु च निर्भरः भविष्यति समर्थनम्‌।

मलेशियादेशे चीनीयदूतावासस्य मार्गदर्शनेन समर्थनेन च चीननिर्माणबैङ्कस्य मुख्यकार्यालयेन, मलेशियादेशस्य बाह्यव्यापारविकासपरिषदः, चीन-आसियान-एक्सपो-सचिवालयेन च संयुक्तरूपेण आयोजिता एषा मेल-मिलाप-समागमः चीन-मलेशिया-देशयोः प्रतिनिधिभिः सह प्रायः १०० जनाः कृतवन्तः सरकाराः उद्यमाः च कुआलालम्पुरे उद्घाटनसमारोहे भागं गृहीतवन्तः , चीन-मलेशिया-देशयोः प्रायः ३०० कम्पनयः पूर्णतया संवादं कर्तुं सहकार्यं च चर्चां कर्तुं प्रायः ४०० एकैकं विडियो-डॉकिंग्-समागमं करिष्यन्ति |. (उपरि)