समाचारं

१.६ खरब प्रतिभूतिकम्पनी "विमानवाहकपोत" आगच्छति, गुओहाई प्रतिभूतिपत्रं च दैनिकसीमां मारितवान्! भागधारकाः : अप्रत्याशितरूपेण गृहीताः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - तु चोङ्ग क्रिएटिव

गुओताई जुनान् (601211.sh) तथा हैटोङ्ग सिक्योरिटीज (600837.sh) इत्येतयोः विलयस्य वार्तायां प्रभावितः सितम्बर् ६ दिनाङ्के प्रारम्भिकव्यापारे दलाली-स्टॉकेषु सर्वत्र वृद्धिः अभवत् तेषु गुओहाई सिक्योरिटीज (000750.sz) इत्यनेन... daily limit. तस्य अनुसरणं कृत्वा कैपिटल सिक्योरिटीज (601136.sh) तथा फाउंडर सिक्योरिटीज (601901) .sh), प्रशांत महासागर (601099.sh) इत्यादयः अभवन् ।

गतरात्रौ अस्य ब्लॉकबस्टर-उद्योगस्य विलयस्य वार्तालापस्य अनन्तरं शेयर-बजारः अपि "विस्फोटितवान्" इति बहवः निवेशकाः पृष्टवन्तः यत् किं दलाली-क्षेत्रं मूल्यसीमायां अन्यं उदयं प्रारभ्यते वा? निश्चितम्, ६ सितम्बर् दिनाङ्के मार्केट् उद्घाटितमात्रेण गुओहाई सिक्योरिटीज्, यस्य नाम "国" "海" इति शब्दाः सन्ति, दैनिकसीमाम् अवश्यं प्राप्तवती

केचन निवेशकाः टिप्पणीं कृतवन्तः यत्, "इयं मूल्यसीमा वस्तुतः किञ्चित् अमूर्तं भवति, अप्रमत्तं च गृहीतम् अस्ति..."

केचन निवेशकाः मजाकं कृतवन्तः, "गुओताई जुनान् + हैटोङ्ग सिक्योरिटीज = गुओहाई सिक्योरिटीज? अतः गुओहाई सिक्योरिटीज दैनिकसीमाम् अवाप्तवती?"