समाचारं

ट्रम्पः संघीयव्ययस्य समीक्षायै कार्यसमूहं स्थापयिष्यति इति अवदत्, मस्कः च समूहस्य नेतृत्वं कर्तुं सहमतः अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 सितम्बर (सम्पादक झाओ हाओ)अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य नवीनतमः प्रतिज्ञा अस्ति यत् सः निगमकरदरेषु महतीं न्यूनीकरणं, नियामकहस्तक्षेपं न्यूनीकर्तुं, निर्वाचितस्य अनन्तरं संघीयसर्वकारस्य लेखापरीक्षां कर्तुं एलोन् मस्कस्य प्रस्तावान् स्वीकुर्यात्।

गुरुवासरे (सितम्बर् ५) स्थानीयसमये न्यूयॉर्कस्य आर्थिकक्लबस्य वालस्ट्रीट्-व्यापारनेतृभ्यः च स्वस्य अभियानस्य कार्यसूचनायाः प्रचारं कुर्वन् ट्रम्पः अवदत् यत् “अहं प्रतिज्ञामि : न्यूनकरः, न्यूनविनियमः, न्यून ऊर्जाव्ययः, न्यूनव्याजदराणि, सीमासुरक्षा , अपराधस्य च अत्यन्तं न्यूनाः दराः।”

स्रोतः - trumpx खाता

मूलकरनीतेः दृष्ट्या ट्रम्पः अवदत् यत् सः अमेरिकादेशे उत्पादनिर्माणकम्पनीनां करदरं न्यूनीकरिष्यामि इति।निगमकरस्य दरः अपि १५% यावत् न्यूनीकृतः भवति ।. २०१७ तमे वर्षे ट्रम्पः करस्य दरं ३५% तः २१% यावत् न्यूनीकृतवान् आसीत् । तस्य विपरीतम् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् २८% यावत् वृद्धिं कर्तुं आह्वानं कृतवान् ।

ट्रम्पः अवदत् यत्, "वयं अस्माकं उत्पादानाम् निर्माणं अमेरिकादेशे कर्तुं शक्नुमः इति इच्छामः, अधिकांशस्य उत्पादानाम् कृते च तत् कर्तुं शक्नुमः। यदि भवान् अमेरिकनकार्यकर्तृणां स्थाने आउटसोर्सिंग्, आफ्शोरिंग् इत्यादिभिः माध्यमेन स्थापयति तर्हि भवान् एतान् सर्वान् लाभान् प्राप्तुं योग्यः न भविष्यति। " " .

समाचारानुसारं न्यूयॉर्क-आर्थिक-क्लब-कार्यक्रमे प्रायः ६५० जनाः आसन्, क्लबस्य सदस्येषु बृहत्-कम्पनीनां कार्यकारी, व्यापार-नेतारः, अर्थशास्त्रज्ञाः च सन्ति, येषु अरबपतिः जॉन् पौल्सनः (ट्रम्पस्य सम्भाव्यः कोष-सचिवः) इत्यादयः सन्ति, ट्रम्प-समर्थकाः उपस्थिताः आसन्

विश्लेषणं दर्शयति यत् यदि १५% निगमकरदरः प्राप्तुं शक्यते तर्हि एतत् बृहत् अमेरिकनकम्पनीनां कृते महत् लाभं भविष्यति, परन्तु एतेन संघीयघातस्य वृद्धिः अपि भविष्यति केचन अर्थशास्त्रज्ञाः मन्यन्ते यत् यदि ट्रम्पः पुनः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः अधिकं ऋणं ग्रहीतुं शक्नोति।

ट्रम्पः अपि प्रतिज्ञातवान् यत् सः एकं...संघीयव्ययस्य समीक्षां कर्तुं कार्यदलम्, एषः अपि विश्वस्य धनिकः मस्कः कृतः सुझावः अस्ति । ट्रम्पः अवदत् यत् कार्यदलस्य कार्यं “समग्रसङ्घीयसर्वकारस्य व्यापकं वित्तीयं कार्यप्रदर्शनं च लेखापरीक्षणं कृत्वा प्रमुखसुधारस्य अनुशंसा करणीयम्” इति

ट्रम्पः अपि उल्लेखितवान् यत्, “यतोहि...एलोन् (मस्क) अतिव्यस्तः नास्ति, सः कार्यदलस्य नेतृत्वं कर्तुं सहमतः अस्ति ।"अमेरिकनकरदातृणां धनस्य प्रभावीरूपेण उपयोगः भवतु इति विचारः अस्ति इति मस्कः व्याख्यातवान्।"

नियामकहस्तक्षेपस्य न्यूनीकरणस्य दृष्ट्या ट्रम्पः प्रतिज्ञातवान् यत् यदि निर्वाचितः भवति तर्हिप्रत्येकं नूतनविनियमस्य कृते दश विद्यमानविनियमाः निरसिताः भविष्यन्ति. प्रथमकार्यकाले सः प्रत्येकं नूतनस्य नियमस्य कृते द्वौ नूतनौ नियमौ निरसयिष्यामि इति प्रतिज्ञां कृतवान् ।

व्यापारकरं आरोपयितुं नीतिं निर्दिश्य ट्रम्पः तां "व्यापारनीतिः इति उक्तवान् यत् अमेरिकनजनानाम् कृते लाभप्रदं भवति, शुल्कद्वारा स्थानीयं उत्पादनं च प्रोत्साहयति" इति सः अपि प्रस्तावम् अयच्छत्सार्वभौमधनकोषे शुल्कराजस्वं प्रविष्टं कुर्वन्तु, विनिर्माणकेन्द्रेषु, रक्षायां, चिकित्सासंशोधनेषु च निवेशं कर्तुं।

"महान राष्ट्रिय-उपक्रमेषु निवेशं कर्तुं सर्वेषां अमेरिकन-जनानाम् लाभाय च वयं संयुक्तराज्यस्य स्वस्य सार्वभौम-धन-कोषस्य निर्माणं करिष्यामः" इति ट्रम्पः उक्तवान् यत् सः पौल्सनेन सह अस्य विचारस्य चर्चां करिष्यति तथा च उपस्थिताः कार्यकारिणः मिलित्वा सल्लाहं दातुं निवेशं च अनुशंसितवन्तः इति सुझावम् अयच्छत् .

ट्रम्पः पुनः अवदत् यत् यदि सः निर्वाचने विजयं प्राप्नोति तर्हि सः विजयी भविष्यतिआयातितेषु सर्वेषु उत्पादेषु १०% शुल्कं स्थापितं भवति ।

यूरोपीय-आयोगः विविधविकल्पानां अध्ययनं कृत्वा ट्रम्पस्य उपायानां सम्भाव्यप्रतिक्रियाः सज्जीकरोति। अनेके अर्थशास्त्रज्ञाः वदन्ति यत् सम्भाव्यशुल्केन अमेरिकादेशे महङ्गानि पुनः प्रज्वलितानि भविष्यन्ति।

ट्रम्पः अपि अवदत् यत् सः करिष्यतिऊर्जाक्षेत्रे "राष्ट्रीय-आपातकालस्य" घोषणां कृत्वा घरेलु-ऊर्जा-उत्पादनं प्रोत्साहयितुं अधिकानि नवीन-तैल-गैस-निष्कासन-परियोजनानि शीघ्रं अनुमोदयितुं च।

ट्रम्पस्य मतं यत् एते उपायाः न केवलं उच्चतैलमूल्यानां निवारणं कर्तुं शक्नुवन्ति, अपितु कृत्रिमबुद्धिः इत्यादीनां उदयमानानाम् उद्योगानां कृते, अमेरिकादेशस्य प्रतिस्पर्धां निर्वाहयितुम् अपि अत्यावश्यकाः सन्ति।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)