समाचारं

विदेशीयमाध्यमाः : "टेलिग्राम" संस्थापकः फ्रान्सदेशे गृहीतस्य प्रथमवारं वदति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ६ सितम्बर् (सिन्हुआ) रूसीमाध्यमानां व्यापकसमाचारानाम् अनुसारं ५ सितम्बर् दिनाङ्के स्थानीयसमये "टेलिग्राम" इति सामाजिकमाध्यममञ्चस्य संस्थापकः दुरोवः फ्रान्सदेशे स्वस्य गृहीतस्य न्यायाधीशस्य च विषये दीर्घं वक्तव्यं प्रकाशितवान्। समाचारानुसारं फ्रान्स्देशे गृहीतस्य अनन्तरं दुरोवस्य प्रथमं वचनम् अस्ति ।

डेटा मानचित्रम् : दुरोवः, सामाजिकमाध्यममञ्चस्य "टेलिग्राम" इत्यस्य संस्थापकः ।

दुरोव् इत्यनेन उक्तं यत् अगस्तमासे पेरिस्-नगरम् आगत्य सः चतुर्दिवसीय-पुलिस-परीक्षां कृतवान् “मया उक्तं यत् अन्येषां टेलिग्राम-मञ्चस्य अवैध-उपयोगस्य उत्तरदायी अहं व्यक्तिगतरूपेण भवितुम् अर्हति यतोहि फ्रांस-देशस्य अधिकारिणः टेलिग्राम-मञ्चात् किमपि सूचनां न प्राप्तवन्तः, ” इति उक्तवान् ।

दुरोवः प्रथमं अवदत् यत् फ्रांसीसीपक्षस्य वस्तुतः "टेलिग्राम" मञ्चेन वा तस्य व्यक्तिगतरूपेण वा सम्पर्कस्य बहवः उपायाः सन्ति । सः अवदत् यत् फ्रांस्-अभियोजक-संस्थायाः वृत्त्या सः "आश्चर्यितः" अस्ति, पूर्वं सः टेलिग्राम-मञ्चस्य उपयोगेन फ्रान्स्-देशे आतङ्कवादीनां धमकीनां निवारणे सहायतार्थं हॉट्-लाइन्-स्थापनं कृतवान् इति च अवदत्

सः अपि अवदत् यत् यदि कोऽपि देशः कस्यापि ऑनलाइन-सेवायाः विषये असन्तुष्टः अस्ति तर्हि सामान्यः उपायः अस्ति यत् "मञ्चस्य उपयोगेन तृतीयपक्षैः मञ्चे कृतानां त्रुटीनां कारणात्, उपयोगस्य च कारणात्, मञ्चस्वामिनः विरुद्धं न अपितु सेवायाः एव विरुद्धं मुकदमाः दातव्याः" इति of intelligent मञ्चं चालयन्तं मुख्यकार्यकारीं अभियोगं कर्तुं पूर्व-मोबाइल-फोन-कायदानानां उपयोगः गलतः उपायः अस्ति” इति ।

दुरोवः स्वीकृतवान् यत् गोपनीयतायाः सुरक्षायाश्च मध्ये सम्यक् सन्तुलनं स्थापयितुं सुलभं न भविष्यति। "टेलिग्राम"-मञ्चस्य वर्तमान-उपयोक्तृणां संख्या ९५ कोटि-पर्यन्तं वर्धिता अस्ति, येन अपराधिनां कृते मञ्चस्य दुरुपयोगः सुलभः अभवत् "टेलिग्राम"-मञ्चः पूर्वमेव अस्य विषयस्य उन्नयनार्थं कार्यं कुर्वन् अस्ति

पूर्वसूचनानुसारं दुरोवः पेरिस्-नगरस्य बहिःभागे स्थिते ले बौर्गेट्-विमानस्थानके अगस्तमासस्य २४ दिनाङ्के गृहीतः । तस्य विरुद्धं १२ आरोपाः कृताः, यत्र टेलिग्राम-मञ्चे धोखाधड़ी, मादकद्रव्य-व्यापारः, संगठित-अपराधः, बाल-अश्लील-चित्रं, आतङ्कवादस्य प्रचारः इत्यादीनां अवैधकार्याणां निवारणार्थं उपायान् न कृतवान् इति आरोपः आसीत्

तदनन्तरं फ्रांसदेशस्य अभियोजकाः अवदन् यत् दुरोव् इत्यस्य विरुद्धं अगस्तमासस्य २८ दिनाङ्के अभियोगः कृतः ।सः न्यायिकनिरीक्षणेन जमानतया मुक्तः अभवत्, परन्तु तस्य ५० लक्षं यूरो निक्षेपं दातव्यम् आसीत्, सप्ताहे द्विवारं पुलिसस्थानकं प्रति प्रतिवेदनं दातव्यम् आसीत्, फ्रांसदेशस्य क्षेत्रं त्यक्तुं च निषिद्धम् आसीत्

डुरोवस्य जन्म १९८४ तमे वर्षे अभवत्, तस्य रूसी, फ्रेंच, अमीराती इत्यादीनां राष्ट्रियता अस्ति । सः तस्य भ्रात्रा निकोलाई इत्यनेन सह २०१३ तमे वर्षे "टेलिग्राम" मञ्चस्य स्थापनां कृतवान् । २०१४ तमे वर्षे दुरोवः रूसदेशं त्यक्तवान् । २०१७ तमे वर्षे सः यूएई-देशं गत्वा टेलिग्राम-मञ्चस्य मुख्यालयं दुबई-नगरं गतः ।

"टेलिग्राम" मञ्चः सम्प्रति रूसीमाध्यमानां रूसीभाषिणां च उपयोक्तृभिः प्रयुक्तेषु महत्त्वपूर्णेषु सामाजिकमञ्चेषु अन्यतमम् अस्ति ।