समाचारं

विदेशीयमाध्यमाः : ब्रिटेनदेशः युक्रेनदेशाय ६५० क्षेपणानि प्रदास्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ६.रायटर्-पत्रिकायाः ​​अनुसारं ब्रिटिशसर्वकारेण स्थानीयसमये ६ सितम्बर् दिनाङ्के उक्तं यत्, युक्रेनदेशाय ६५० लघुबहुउद्देश्यप्रक्षेपणानि प्रदास्यति येन देशः क्षेपणास्त्र-ड्रोन्-आक्रमणेषु प्रतिक्रियां दातुं साहाय्यं करिष्यति।

समाचारानुसारं "युक्रेन रक्षासंपर्कसमूहे" ब्रिटिशरक्षासचिवेन हीली इत्यनेन एतस्य निर्णयस्य घोषणा कृता । अस्य क्षेपणास्त्रसमूहस्य कुलमूल्यं प्रायः १६२ मिलियन पाउण्ड् अस्ति ।

ब्रिटिशपक्षेण उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते प्रथमः क्षेपणास्त्रसमूहः युक्रेनदेशे आगमिष्यति इति अपेक्षा अस्ति ।