समाचारं

ट्रम्पः मस्कस्य नेतृत्वे "सरकारीदक्षतापरिषदः" स्थापयिष्यामि इति घोषितवान् यत् सः प्रतिवदति स्म यत् अमेरिकादेशस्य सेवां कर्तुं उत्सुकः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के न्यूयॉर्कस्य आर्थिकक्लबे स्वस्य आर्थिकयोजनायाः व्याख्यानं कुर्वन् अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः घोषितवान् यत् सः मस्कस्य सुझावानुसारं "सरकारीदक्षता आयोगस्य" स्थापनां करिष्यति, यस्य कार्यं "क सम्पूर्णसङ्घीयसर्वकारस्य व्यापकसमीक्षा।" वित्तीय-निष्पादन-लेखापरीक्षां कुर्वन्ति तथा च कठोरसुधारस्य अनुशंसा कुर्वन्ति।”

ट्रम्पः स्वभाषणे अपि अवदत् यत् एलोन् बहु व्यस्तः नासीत् इति कारणतः "सः अस्य कार्यदलस्य नेतृत्वं कर्तुं सहमतः अस्ति" इति । ट्रम्पः अपि प्रतिज्ञातवान् यत् यदि निर्वाचितः भवति तर्हि प्रत्येकं नूतनं योजितं भवति तस्य कृते १० पुरातननियमाः समाप्ताः भविष्यन्ति। एतत् तस्य कार्यकालस्य पूर्वप्रतिबद्धतायाः अपेक्षया अधिकं वृद्धिः अस्ति ।

सामाजिकमाध्यमेषु ट्रम्पस्य भाषणस्य प्रतिक्रियारूपेण मस्कः अवदत् यत् अमेरिकादेशस्य “एतस्याः समितिस्य एतावत् आवश्यकता अस्ति” इति । "अवसरं प्राप्य अहं अमेरिकादेशस्य सेवां कर्तुं प्रतीक्षामि। न वेतनं, न उपाधिः, न मान्यता आवश्यकी" इति सः लिखितवान्।

​​​