समाचारं

एनआईओ ली बिन् : ३,००,००० युआन्-विपण्ये ध्यानं दत्त्वा प्रतिमासं ४०,००० वाहनानां विक्रयणस्य लक्ष्यं कृत्वा

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् वेइलै इत्यनेन कालः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं ३० जूनपर्यन्तं प्रकाशितम्: कुलराजस्वं १७.४४६ अरब युआन् आसीत्, वर्षे वर्षे ९८.९% वृद्धिः, मासे मासे वृद्धिः च अभवत् ७६.१% । शुद्धहानिः ५.०४६ अरब युआन्, वर्षे वर्षे १६.७% न्यूनता, मासे मासे २.७% न्यूनता च अभवत् ।

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् सम्मेलन-कॉल-काले एनआईओ-विक्रयविषये प्रश्नानाम् उत्तरं दत्तवान् ।

ली बिन् उक्तवान्, .परिमाणस्य दृष्ट्या वेइलै इत्यस्य मतं यत् अद्यापि उपरि गन्तुं अवसरः अस्ति, परन्तु सामान्यतया अस्माभिः अद्यापि परिमाणस्य सकललाभस्य च सम्बन्धस्य सन्तुलनं करणीयम्, अतः वयं आशास्महे यत् क्रमेण स्थूललाभं वर्धयन्तः परिमाणात्मकवृद्धिं अपि प्राप्तुं शक्नुमः, परन्तु वयं विशेषतया महतीं कूर्दनं न अपेक्षयामः।

ली बिन् इत्यस्य मतं यत् दीर्घकालं यावत् एनआईओ ब्राण्ड् अद्यापि ३,००,००० युआन् मार्केट् खण्डे केन्द्रीभवति सः मन्यते यत् नूतनानां उत्पादानाम् उत्पादानाम् अद्यतनीकरणेन च एनआईओ ३०,००० तः ४०,००० यावत् बीईवी (शुद्धशुद्धविद्युत्वाहनानि) विक्रयति चीनीयविपण्यं प्रतिमासं विद्युत्वाहनानि) इति युक्तियुक्तं लक्ष्यम्।

व्यावसायिकनियोजनस्य दृष्ट्या एनआईओ ब्राण्ड् इत्यस्य मासिकविक्रयः ४०,००० वाहनानां, २५% सकललाभमार्जिनः च अस्माकं दीर्घकालीनव्यापारलक्ष्याः सन्ति"ली बिन् अवदत्।"

ली बिन् अजोडत् : लेडो इत्यस्य विपण्यं बृहत्तरम् अस्ति, यत्र ८ मिलियनतः अधिकानां वाहनानां कुलसंभाव्यबाजारः अस्ति ।

अवश्यं सकललाभमार्जिनस्य दृष्ट्या अपि अस्माकं मतं यत् तस्य १५% अधिकं उचितं सकललाभलक्ष्यं भवितुमर्हति एषा अस्माकं मध्यतः दीर्घकालीनव्यापारयोजना अस्ति।