समाचारं

सहसा मध्यरात्रौ वेलाई इत्यस्य मूल्यं आकाशगतिम् अभवत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के एनआईओ २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितवान् । वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे एनआईओ-संस्थायाः राजस्वं १७.४५ अरब युआन्, वर्षे वर्षे ९८.९% वृद्धिः, मासे मासे ७६.१% च वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

यदा राजस्वं नूतनं उच्चतमं स्तरं प्राप्तवान्, तदा द्वितीयत्रिमासे एनआईओ-संस्थायाः वितरणस्य मात्रा अपि अतीव प्रभावशाली आसीत्, अस्मिन् त्रैमासिके कुलम् ५७,४०० वाहनानि वितरितानि, वर्षे वर्षे १४३.९% वृद्धिः, मासे मासे ९०.९ च वृद्धिः अभवत् % ।

प्रेससमये एकदा एनआईओ इत्यस्य अमेरिकी-समूहस्य ८% अधिकं वृद्धिः अभवत् ।

वेइलाई इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः वितरणस्य मात्रा अभिलेखात्मकं उच्चतां प्राप्तवान् तथा च चीनस्य शुद्धविद्युत्वाहनविपण्यस्य ४०% अधिकं भागं 300,000 युआन् इत्यस्मात् अधिकस्य विपण्यभागेन सह कब्जां कृतवान्

तस्य दृष्ट्या प्रौद्योगिक्यां, उत्पादेषु, सेवासु, समुदायेषु च वेइलायस्य मूलप्रतिस्पर्धात्मकलाभाः एव क्रमेण लोकप्रियतां प्राप्तवन्तः, उत्तमविक्रयणं प्राप्तुं कम्पनीयाः उत्पादानाम् प्रचारं च कृतवन्तः सार्वजनिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलै-अगस्त-मासेषु एनआईओ-संस्थायाः क्रमशः २०,४९८, २०,१७६ च वाहनानि वितरितानि । ली बिन् इत्यनेन निर्णयः कृतः यत् तृतीयत्रिमासे एनआईओ इत्यस्य कुलवितरणमात्रा नूतनं उच्चतां प्राप्स्यति, येन तस्य विपण्यभागः अधिकं समेकितः विस्तारः च भविष्यति।

सकललाभस्य दृष्ट्या द्वितीयत्रिमासे एनआईओ इत्यस्य सकललाभः १.६८९ अरब युआन्, वर्षे वर्षे १८४१% वृद्धिः, मासे मासे २४६.३% वृद्धिः च अभवत् सकललाभमार्जिनं ९.७% यावत् अभवत्, यत् गतवर्षस्य गतमासस्य च समानकालस्य तुलने महती वृद्धिः अभवत् । विशेषतः वेइलै इत्यस्य वाहनस्य सकललाभमार्जिनं १२.२% यावत् अभवत्, यत् वर्षे वर्षे ६ प्रतिशताङ्कस्य, मासे मासे ३ प्रतिशताङ्कस्य च वृद्धिः अभवत्

एनआईओ-सीएफओ क्यू यू इत्यनेन उक्तं यत् निरन्तरलाभ-अनुकूलनस्य कारणात् द्वितीयत्रिमासे एनआईओ-वाहनस्य सकललाभमार्जिनस्य महती वृद्धिः अभवत् । तदनन्तरं एनआईओ कुशलं अनुसंधानविकासं च आधारभूतसंरचनायां निवेशं च निरन्तरं करिष्यति, जनविपण्यस्य विकासक्षमतायाः पूर्णतया उपयोगं करिष्यति, लचीलबाजाररणनीतयः स्वीकुर्यात्, स्वस्य उत्पादविभागस्य निरन्तरं अनुकूलनं करिष्यति च।

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं एनआईओ-संस्थायाः नकद-नगद-समकक्षं, प्रतिबन्धित-नगदं, अल्पकालीन-निवेशः, दीर्घकालीन-निक्षेपः च ४१.६ अरब-युआन् आसीत् ।

उल्लेखनीयं यत् ली बिन् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अर्जनसम्मेलन-कौले घोषितवान् यत् मुख्यधारा-परिवार-बाजारं लक्ष्यं कृत्वा लेडो-ब्राण्ड्-इत्यस्य प्रथम-माडलस्य l60-इत्यस्य आधिकारिकरूपेण १९ सितम्बर्-दिनाङ्के प्रारम्भः भविष्यति, अन्ते च वितरणं आरभ्यते सितम्बर के। सम्प्रति देशे १०५ भण्डारेषु लेडाओ एल६० इत्यस्य स्वादनं आरब्धम् इति कथ्यते ।

उद्योगविश्लेषकाः वदन्ति यत् प्रारम्भिकपदे महता निवेशस्य अनन्तरं वेइलै इदानीं प्रौद्योगिकीलाभांशस्य फलानां कटनीकाले प्रविष्टः अस्ति। सार्वजनिकदत्तांशैः ज्ञायते यत् २०१६ तमे वर्षात् आरभ्य वेइलाई इत्यनेन अनुसंधानविकासे कुलम् ५० अरब युआन् निवेशः कृतः, नियन्त्रणप्रणालीतः चिप्स् यावत् बुद्धिमान् चेसिस् यावत् १२ पूर्ण-स्टैक्-प्रौद्योगिकी-विन्यासाः निर्मिताः, ये सर्वे स्वतन्त्रतया नियन्त्रणीयाः सन्ति अधुना एनआईओ-संस्थायाः ११,००० तः अधिकानां जनानां वैश्विकं अनुसंधानविकासदलम् अस्ति ।

उपर्युक्ताः जनाः अवदन् यत् वेइलायस्य बहु-ब्राण्डस्य उन्नत्या प्रारम्भिकपदे कम्पनीद्वारा सञ्चितं प्रौद्योगिकी-लाभांशं शीघ्रं स्केल-माध्यमेन मुक्तं कर्तुं शक्यते

वर्तमान उत्कृष्टप्रदर्शनस्य आधारेण भविष्यस्य आशावादी अपेक्षाणां च आधारेण यदा द्वितीयत्रिमासिकप्रतिवेदनं प्रकाशितम् आसीत् तदा एनआईओ इतिहासस्य सशक्ततमं एकत्रिमासिकं वितरणं राजस्वमार्गदर्शनं च दत्तवान् अस्य वर्षस्य तृतीयत्रिमासिकस्य वितरणमार्गदर्शनं भविष्यति इति अपेक्षा अस्ति 61,000 तः 63,000 यावत् वाहनानि 19.11 अरब युआन् तः 19.67 अरब युआन् यावत् अस्ति, द्वयोः मार्गदर्शनयोः अभिलेखः उच्चतमः अभवत् ।