समाचारं

बाइडेनस्य पुत्रः ९ करप्रभारं स्वीकृतवान्! यदि दोषी भवति तर्हि तस्य १७ वर्षपर्यन्तं कारावासः भवितुम् अर्हति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये सितम्बर् ५ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् स्वस्य संघीयकरप्रकरणे नव आरोपं स्वीकृतवान्।

पूर्वं हन्टर बाइडेन् इत्यस्य विरुद्धं दिसम्बरमासे नव संघीयकर-अपराधेषु आरोपः कृतः, यत्र कर-घोषणा, कर-चोरी, मिथ्या-अथवा धोखाधड़ी-कर-रिटर्न्-पत्राणि दाखिलीकरणं च सन्ति अभियोगपत्रे उक्तं यत्,हन्टर बाइडेन् २०१६ तः २०१९ पर्यन्तं चतुर्वर्षेषु न्यूनातिन्यूनं १४ लक्षं डॉलरं संघीयकरं दातुं असफलः अभवत् तथा च २०२० तमस्य वर्षस्य फरवरीमासे वा तस्य समीपे वा मिथ्यापत्रं दाखिल्य २०१८ करवर्षस्य करमूल्यांकनं परिहरितवान्

बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् (वामतः प्रथमः) चित्रस्य स्रोतः : cctv chinese international screenshot

द्रष्टव्यं यत्अस्मिन् वर्षे जनवरीमासे १२ दिनाङ्के सीसीटीवी न्यूज् इति पत्रिकायाः ​​समाचारः अस्ति यत् हन्टर बाइडेन् नव संघीयकरअपराधेषु अपराधं न स्वीकृतवान्।

अमेरिकीन्यायविभागेन पूर्वं उक्तं यत्...हन्टर बाइडेन् कर-आरोपेण दोषीकृतः चेत् १७ वर्षाणि यावत् कारावासः भवितुम् अर्हति

मुख्यस्थानकस्य एकस्य संवाददातुः अनुसारं वयं अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये ज्ञातवन्तः यत् अमेरिकीविशेषाभियोजकस्य डेविड् वेस् इत्यस्य कार्यालयेन अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् इत्यस्य उपरि आरोपः कृतः यत् सः " bribery of romanian businessmen to influence " इत्यस्य प्रयासं स्वीकृतवान् इति अमेरिकीसरकारीसंस्थाः” इति ।

अभियोजकः वेस् इत्यनेन ७ दिनाङ्के प्रकटितेषु न्यायालयस्य दस्तावेजेषु उल्लेखः कृतः यत् हन्टर बाइडेन् इत्यनेन २०१५ तमस्य वर्षस्य अन्ते रोमानियादेशस्य व्यापारिणं गेब्रियल पोपोविच् इत्यस्मै कानूनीसेवाः प्रदत्ताः, यः तस्मिन् समये भ्रष्टाचारस्य आरोपस्य सामनां कुर्वन् आसीत् वेस् इत्यनेन उक्तं यत् हन्टर बाइडेन् तस्य व्यापारिकसाझेदाराः च पोपोविच् इत्यस्मात् ३० लक्षं डॉलरात् अधिकं भुक्तिं प्राप्तवन्तः, यत् नवम्बर् २०१५ तः २०१७ पर्यन्तं भुक्तिः अभवत् ।

दस्तावेजेषु उक्तं यत् हन्टर बाइडेन् तस्य व्यापारिकसहकारिणः च चिन्तिताः यत् तेषां लॉबिंग्-प्रयासानां जो बाइडेन्-इत्यस्य उपरि राजनैतिकप्रतिकूलता भवितुम् अर्हति, ते "क्रियमाणस्य कार्यस्य यथार्थस्वभावं वेषं स्थापयितुं" लेनदेनस्य संरचनां कृतवन्तः

सीसीटीवी न्यूज इत्यस्य अनुसारं जूनमासस्य ११ दिनाङ्के स्थानीयसमयेसंघीयन्यायाधिकरणेन राष्ट्रपतिजो बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् त्रयः अपि संघीय-अपराध-बन्दूक-आरोपेषु दोषी इति ज्ञातम् ।, मादकद्रव्यप्रयोक्तृणां बन्दुकस्य स्वामित्वं निवारयितुं निर्मितस्य नियमस्य उल्लङ्घनं कृतवान् इति ज्ञात्वा ।

५४ वर्षीयः हन्टर बाइडेन् उपविष्टस्य अमेरिकीराष्ट्रपतिस्य प्रथमः बालकः अस्ति यस्य आपराधिक आरोपः कृतः अस्ति । अमेरिकी संघीय विशेष अभियोजकः डेविड् वेस् गतवर्षस्य सितम्बरमासे अक्टोबर् २०१८ तमे वर्षे रिवाल्वरक्रयणार्थं बन्दुकक्रयणपृष्ठभूमिपरीक्षाप्रपत्रं भृत्वा मृषावादस्य आरोपं कृतवान्, यत् सः "अवैधमादकद्रव्याणि सेवते" इति तथ्यं गोपयति स्म, अर्थात् मादकद्रव्याणि हन्टर बाइडेन् इत्यस्य विरुद्धं त्रयः संघीय-अपराध-आरोपाः अभियुक्ताः आसन्, येषु प्रथमद्वये बन्दुकक्रयणस्य विषये मृषावादः आसीत्, उत्तरे च मादकद्रव्यस्य व्यसनिनः इति अवैधरूपेण अग्निबाणं धारयति इति आरोपः कृतः

न्यायाधीशः ११ दिनाङ्के न घोषितवान् यत् सः कदा हन्टर बाइडेन् इत्यस्य विशिष्टदण्डस्य घोषणां करिष्यति इति पूर्वं ज्ञातं यत् तस्य २५ वर्षपर्यन्तं कारावासः, ७५०,००० डॉलरपर्यन्तं दण्डः च भवितुम् अर्हति इति।

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये न्यायालयस्य दस्तावेजेन ज्ञातं यत् हन्टर बाइडेन् इत्यस्य अवैधबन्दूकधारणप्रकरणस्य दण्डः नवम्बर् १३ दिनाङ्के भविष्यति ।