समाचारं

दर्जनोः वहाहा-कर्मचारिणः वर्ग-क्रिया-मुकदमान् प्रारभन्ते! ज़ोङ्ग फुलि, सा वास्तवमेव विजयं प्राप्तवती वा ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वहाहा इत्यस्य "उत्तराधिकारनाटकस्य" उत्तरकथायाः आरम्भः अभवत् ।

३१ अगस्तदिनाङ्के औद्योगिकव्यापारिकसूचनासु ज्ञातं यत् वहाहासमूहस्य कानूनीप्रतिनिधिः आधिकारिकतया ज़ोङ्ग किङ्ग्होउ इत्यस्मात् ज़ोङ्गफुली इति परिवर्तितः ।ज़ोङ्ग फुली इत्यनेन वाहाहा समूहे ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४% भागं पूर्णतया स्वीकृत्य कम्पनीयाः अध्यक्षः महाप्रबन्धकः च इति कार्यं कृतम् ।

परिवर्तनेन सह प्रबन्धने अपि महत् परिवर्तनम् अभवत् ।

सूचना दर्शयति यत् चत्वारः मूलवाहहा बोर्डसदस्याः झाङ्ग हुई, वू जियानलिन्, पान जियाजी, यू किआङ्गबिङ्ग् च, त्रयः पर्यवेक्षकाः च जिया तुन्, गुओ हाङ्ग, जियांग् लिजी च निवृत्ताः सन्ति ये याकिओङ्ग्, हाङ्ग चञ्चान्, फी जुन्वेइ, वाङ्ग गुओक्सियाङ्ग च निदेशकरूपेण योजिताः, वाङ्ग गुओक्सियाङ्गः उपमहाप्रबन्धकः अपि अस्ति । कोङ्ग किन्मिङ्ग्, यिन ज़ुकिओङ्ग्, जू सिमिन् च पर्यवेक्षकाः सन्ति, कोङ्ग् किन्मिङ्ग् च पर्यवेक्षकसमितेः अध्यक्षः अस्ति ।

निवृत्तानां वरिष्ठकार्यकारीणां मध्ये वु जियान्लिन्, पान जियाजी, यू किआङ्गबिङ्ग् च सर्वे वाहाहा-नगरस्य दिग्गजाः सन्ति ।यथा, वु जियान्लिन् तस्य जीवनकाले ज़ोङ्ग किङ्ग्हो इत्यस्य दक्षिणहस्तः आसीत्, पान जियाजी च ३० वर्षाणि यावत् वाहाहा इत्यत्र कार्यं कृतवान् । झाङ्ग हुई प्रमुखस्य भागधारकस्य शाङ्गचेङ्ग कैपिटलस्य निवेशकप्रतिनिधिः अस्ति ।

अपरपक्षे, राज्यस्वामित्वस्य सम्पत्तिप्रतिनिधिं फी जुन्वेइ, कर्मचारी स्टॉकस्वामित्वमञ्चस्य प्रतिनिधिं वाङ्ग गुओक्सियाङ्गं च विहाय अन्यौ नूतनौ नेतारौ बाह्यजगत् ज़ोङ्ग फुली इत्यस्य "प्रत्यक्षवंशजौ" इति गण्यते

एतत् परिस्थितेः विपर्ययः ।भवन्तः जानन्ति, एषः उत्तराधिकारः कदाचित् अशान्तिपूर्णः आसीत् । २०२४ तमस्य वर्षस्य जुलै-मासस्य १८ दिनाङ्के "वाहहा-समूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" अन्तर्जालद्वारा प्रसारितम्, यस्मिन् उल्लेखः कृतः यत् ज़ोङ्ग-फुली "वहाहा-समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदात् राजीनामा दातुं निश्चयं कृतवती, तस्य संचालने च भागं न गृह्णीयात् च प्रबन्धनम्‌।" रोचकं तत् अस्ति यत् केवलं चतुर्दिनानां अनन्तरं "जोङ्ग फुली स्वकर्तव्यं निरन्तरं कुर्वती अस्ति" इति वार्ता परिवर्तिता ।

अधुना एतादृशस्य "बृहत् पुनर्स्थापनस्य" अनन्तरं बहवः स्वराः मन्यन्ते यत् वहाहा आधिकारिकतया "जोङ्ग फुली युगे" प्रविष्टः अस्ति ।

परन्तु किं ज़ोङ्ग फुलि वस्तुतः स्थिरः अस्ति ? सम्प्रति न्यूनातिन्यूनं त्रीणि चिन्तानि सन्ति ।

प्रथमं कर्मचारिणां असन्तुष्टिः भवति।

चीन-उद्योग-समाचार-पत्रिकायाः ​​अनुसारं वहाहा-समूहस्य दर्जनशः कर्मचारिणः अद्यैव स्व-अधिकारस्य रक्षणार्थं वर्ग-क्रिया-मुकदमं प्रारब्धवन्तः, न्यायिक-प्रक्रियायां च प्रविष्टाः सन्ति वहाहा समूहस्य बहवः पूर्वकर्मचारिणः आन्तरिककर्मचारिणः च चीन-उद्योग-समाचार-सञ्चारमाध्यमेन एतत् वार्ताम् अङ्गीकृतवन्तः यत् यतो हि वहाहा-समूहेन अद्यैव कर्मचारिभिः श्रम-अनुबन्धेषु पुनः हस्ताक्षरं कर्तुं, कर्मचारिणां स्टॉक-स्वामित्व-शेयरं न्यूनमूल्येन पुनः प्रयोक्तुं च आग्रहः कृतः, तस्मात् वहाहा-समूहस्य कर्मचारिणां अधिकारानां हितानाञ्च क्षतिः अभवत् तथा स्वतः एव स्थापनं कर्तव्यम् आसीत् अधिकारसंरक्षणसङ्घः कानूनानुसारं स्वस्य अधिकारस्य रक्षणार्थं कानूनीशस्त्राणि गृह्णाति।

दत्तांशः तत् दर्शयतिएते मुकदमविवादाः "२०१८ तमे वर्षे इक्विटी-पुनर्क्रयणं अमान्यम् इति पुष्टिकरणस्य आवश्यकता", "2018 तमे वर्षे कर्मचारी-इक्विटी-पुनर्क्रयणस्य विषये कर्मचारी-स्टॉक-स्वामित्व-सङ्घस्य, ज़ोङ्ग-फुली-इत्यस्य च अधिक-व्याख्यानानि व्याख्यानानि च प्रदातुं आवश्यकम्", तथा च "जिओशान-शुन्फा-इक्विटी-इत्यस्य विषये प्रश्नं कृत्वा" केन्द्रीक्रियन्ते शून्यं कृतम् आसीत्" युआन निपटान" इत्यादयः विषयाः।

चीन-उद्योग-समाचार-पत्रेण प्रकटित-विवरणेन ज्ञायते यत् उपर्युक्तस्य कर्मचारी-मुकदमस्य कृते द्वौ उत्प्रेरकौ स्तः।

एकं तु यत् गतमासात् आरभ्य वहाहा-समूहस्य कर्मचारिणः वहाहा-समूहेन सह अनुबन्धं समाप्तुं तस्य स्थाने होङ्गशेङ्ग-पेय-समूहेन सह श्रम-अनुबन्धेषु हस्ताक्षरं कर्तुं कथिताः सन्ति, यत् ज़ोङ्ग-फुली-इत्यनेन नियन्त्रितम् अस्ति, वहाहा-प्रणाल्याः बहिः च अस्ति फलतः वहाहा समूहे कर्मचारिभिः प्राप्ताः "शेयर डिविडेण्ड्" लाभाः रद्दाः भविष्यन्ति।

अन्यत् यत् वाहाहा समूहस्य कर्मचारी स्टॉक स्वामित्व संघः जिओशान् शुन्फा इत्यस्य इक्विटी इत्यस्य अनुचितमूल्येन निपटनं कृतवान् इति शङ्का वर्तते। सम्प्रति क्षियाओशान् शुन्फा इत्यस्य इक्विटी शून्ययुआन् मूल्येन ज़ोङ्ग फुली इत्यस्य व्यक्तिगतनाम्नि पूर्णतया स्थानान्तरिता अस्ति ।

यदि ज़ोङ्ग फुली सत्तायाः उदयकाले वास्तवमेव कर्मचारिणां अधिकारस्य हितस्य च उल्लङ्घनं करोति तर्हि तदनन्तरं विवादाः अपरिहार्याः भविष्यन्ति। यथा यथा वस्तूनि किण्वनं कुर्वन्ति तथा तथा बहवः पुराणवस्तूनि अपि उपरि भवितुं शक्नुवन्ति ।

द्वितीयं, अन्येभ्यः भागधारकेभ्यः दबावः अस्ति ।

ज़ोङ्ग फुलि इत्यनेन इक्विटी-अधिकारं ग्रहीतुं पूर्वं वाहाहा-समूहस्य इक्विटी-इत्यस्य त्रयः भागाः आसन् ।

हांग्जो शांगचेंग जिला सांस्कृतिक, वाणिज्यिक तथा पर्यटन निवेश होल्डिंग समूह कं, लिमिटेड 46% भाग लेया; % ।

अद्यत्वे ज़ोङ्ग फुली इत्यनेन ज़ोङ्ग किङ्ग्होउ इत्यस्मात् इक्विटी स्वीकृता, परन्तु वाहाहा समूहस्य प्रमुखः भागधारकः अद्यापि हाङ्गझौ शाङ्गचेङ्गजिल्ह्याः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अस्ति यद्यपि हाङ्गझौ शाङ्गचेङ्ग-मण्डलस्य राज्यस्वामित्वयुक्तः सम्पत्ति-परिवेक्षण-प्रशासन-आयोगः सर्वदा अतीव सहिष्णुः आसीत्, यत् राज्यस्वामित्वस्य सम्पत्ति-प्रतिमानं प्रतिबिम्बयति, तथापि यदि ज़ोङ्ग-फुली-इत्यस्य इक्विटी-उत्तराधिकारस्य प्रक्रियायां काश्चन समस्याः सन्ति तर्हि प्रमुखाः भागधारकाः निष्क्रियरूपेण उपविष्टुं न शक्नुवन्ति .

तृतीयम्, राज्यस्वामित्वस्य हानिः प्रश्नः भवति।

व्यापकमाध्यमेषु अनुमानं भवति यत् विगत ३५ वर्षेषु वहाहा समूहस्य शुद्धलाभः प्रायः १०० अरब युआन् अस्ति तथापि वाहाहा इत्यस्य बृहत्तमः भागधारकः इति नाम्ना हाङ्गझौ शाङ्गचेङ्ग-मण्डलस्य राज्यस्वामित्वस्य सम्पत्तिः अत्यल्पं लाभांशं प्राप्तवान्

तस्मिन् एव काले औद्योगिकव्यापारिकसूचनाः दर्शयन्ति यत् ज़ोङ्गफुली इत्यस्य कुलम् १७८ सम्बद्धाः कम्पनयः सन्ति, येषु अधिकांशः मूलकम्पनीभागधारकत्वेन होङ्गशेङ्ग्, हेङ्गफेङ्ग् इत्यादीनां कम्पनीनां स्वामित्वं वर्तते, एताः कम्पनयः च वास्तवतः ज़ोङ्ग फुलि इत्यनेन नियन्त्रिताः सन्तिमीडिया-अनुसन्धानानाम् अनुसारं एतेषां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां वाहाहा-समूहेन सह इक्विटी-सम्बन्धः नास्ति, परन्तु तेषु बृहत्संख्यायां बैलेन्स-शीट्-सम्बद्धाः व्यवहाराः सन्ति, "वाहहा"-व्यापारचिह्नस्य अपि उपयोगं कुर्वन्तिअस्य कारणात् केचन जनाः "राज्यस्वामित्वयुक्तानां सम्पत्तिनां दुरुपयोगं" इति ज़ोङ्ग फुलि इत्यस्य विषये अपि निवेदितवन्तः ।

अतः ज़ोङ्ग फुलि इत्यस्य कृते अद्यापि बहवः आव्हानाः सन्ति ।