समाचारं

अन्तर्राष्ट्रीयतैलस्य मूल्यं चेतावनीरेखायाः अधः पतितम्, ओपेक् आधिकारिकतया घोषितवान् यत् वर्तमानस्य उत्पादनस्य कटौतीयाः परिमाणं मासद्वयं यावत् विस्तारितं भविष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे (सितम्बर् ५) स्थानीयसमये ओपेक्-संस्थायाः आधिकारिकजालस्थले घोषितं यत् "स्वैच्छिक-उत्पादन-कमीकरण-उपायेषु" भागं गृह्णन्तः अष्ट-देशाः योजनां नवम्बर-२०२४-मासस्य अन्ते यावत् मासद्वयं यावत् विस्तारयितुं सहमताः

प्रेसविज्ञप्तौ डिसेम्बरमासात् आरभ्य उत्पादनस्य क्रमिकपुनर्स्थापनस्य समयसूची अपि स्थापिता यत् प्रतिदिनं २२ लक्षं बैरल् उत्पादनस्य कटौती नूतनयोजनायाः अनुसारं १ दिसम्बर् दिनाङ्के रद्दं भविष्यति। परन्तु ओपेक् इत्यनेन अपि उक्तं यत् सहभागिदेशेषु आवश्यकतानुसारं एतान् उत्पादनसमायोजननिर्णयान् स्थगयितुं वा विपर्ययितुं वा लचीलापनं वर्तते।

स्रोतः - ओपेकस्य आधिकारिकजालस्थलम्

अस्मिन् वर्षे जूनमासे अष्टौ ओपेक्+ सदस्यराज्यानि - सऊदी अरब, रूस, इराक्, संयुक्त अरब अमीरात्, कुवैत, कजाकिस्तान, अल्जीरिया, ओमान च - सेप्टेम्बरमासस्य अन्ते यावत् प्रतिदिनं औसतेन २२ लक्षं बैरल् स्वैच्छिकं उत्पादनं विस्तारयितुं निर्णयं कृतवन्तः अस्मिन् वर्षे।

तस्मिन् समये सऊदी ऊर्जामन्त्री उल्लेखितवान् यत् यदि संस्था मन्यते यत् विपण्यं पर्याप्तं दृढं नास्ति तर्हि "उत्पादनवृद्धिः" योजनां स्थगयितुं वा रद्दं वा कर्तुं शक्नोति। पूर्वं परामर्शदातृसंस्था एनर्जी एस्पेक्ट्स् इत्यनेन दर्शितं यत् अद्यतनकाले दुर्बलतायाः माङ्गल्याः कारणात् ओपेक्+ इत्यस्य उत्पादनवृद्धौ विलम्बस्य सम्भावना वर्धिता अस्ति।

उल्लेखनीयं यत् लीबियादेशे केन्द्रीयबैङ्कसंकटेन एकदा ओपेक्+ सदस्येभ्यः आपूर्तिं कठिनं कर्तुं आशा प्राप्ता। परन्तु अस्मिन् सप्ताहे पूर्वं लीबियादेशस्य केन्द्रीयबैङ्कस्य राज्यपालः दावान् अकरोत् यत् गुटाः सम्झौतेः समीपे सन्ति, शीघ्रमेव तैलस्य उत्पादनं पुनः आरभ्यते इति।

प्रेससमये अन्तर्राष्ट्रीयकच्चे तैलस्य मूल्यं दिवसे न्यूनीकृतम् अस्ति wti कच्चे तेलस्य वायदा मूल्यं प्रति बैरल ६९ अमेरिकी डॉलरस्य चिह्नात् न्यूनं जातम्, यदा तु ब्रेण्ट् कच्चे तेलस्य मूल्यं प्रति बैरल् ७२ अमेरिकी डॉलरं यावत् न्यूनीकृतम् अस्मिन् सप्ताहे क्रमशः ६.४%, ५.८% च ।

ब्रेंट कच्चे तेल वायदा मुख्य कड़ी मूल्य

ओपेक् स्वनिर्णयं निर्गन्तुं पूर्वं सिटी विश्लेषकः एन्थोनी युएन् एकस्मिन् प्रतिवेदने लिखितवान् यत्, "यदि ओपेक्+ वर्तमानस्य उत्पादननिवृत्तिनीतेः अनिश्चितकालीनविस्तारस्य गारण्टीं दातुं न शक्नोति तर्हि ७० डॉलरस्य लक्ष्यस्य संस्थायाः रक्षणे विपण्यस्य विश्वासः नष्टः भवितुम् अर्हति

गुरुवासरे अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं एडीपी-रोजगार-प्रतिवेदने अगस्त-मासे ९९,००० कार्याणि योजिताः since january 2021, or इदं दर्शयति यत् उच्चव्याजदरवातावरणे श्रमविपण्यं विषादं प्रारभ्यते।

कालः फेडरल् रिजर्व्-द्वारा प्रकाशितस्य राष्ट्रिय-आर्थिक-स्थिति-सर्वक्षण-प्रतिवेदनस्य "बेज-पुस्तके" ज्ञातं यत् अमेरिका-देशस्य १२ क्षेत्रेषु केवलं ३ क्षेत्रेषु आर्थिक-क्रियाकलापस्य किञ्चित् वृद्धिः अभवत्, यदा तु सपाट-अथवा न्यूनतां गच्छन्तीं आर्थिक-क्रियाकलापं प्रतिवेदयन्तः क्षेत्राः सन्ति जुलाईमासे ९ मध्ये ५ ज्ञापितानां तः वर्धितः, येन ईंधनस्य माङ्गल्याः विपण्यस्य अपेक्षाः दमिताः ।