समाचारं

केन्द्रीयबैङ्केन विदेशीयविनिमयराज्यप्रशासनेन च प्रमुखं वक्तव्यं कृतम्! मौद्रिकनीति-अभिमुखीकरणं, व्याजदर-कटाहस्य स्थानं च रिजर्व-आवश्यकता-अनुपातं, विदेशीय-विनिमय-बाजारम् इत्यादयः समाविष्टाः सन्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । चीनस्य जनबैङ्कस्य उपराज्यपालः लू लेई, विदेशीयविनिमयस्य राज्यप्रशासनस्य उपप्रशासकः ली होङ्ग्यान्, चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान्, ऋणबाजारविभागस्य निदेशकः पेङ्ग लाइफङ्गः च of the people's bank of china, and xiao sheng, director of the capital account management department of the state administration of foreign exchange इत्यनेन पत्रकारसम्मेलने भागं गृहीत्वा केन्द्रीयबैङ्कस्य मौद्रिकनीति-अभिमुखीकरणं, कक्षः इत्यादिषु मार्केट-चिन्ताविषयेषु एकैकं उत्तरं दत्तम् ब्याजदरेषु कटौतीं रिजर्व-आवश्यकता-अनुपातं च, मौद्रिकरूपरेखायां सुधारः, वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां कृते वित्तीय-समर्थनम्, विदेशीय-विनिमय-बाजारस्य उच्चस्तरीय-उद्घाटनं, अन्तर्राष्ट्रीय-भुगतान-सन्तुलन-सञ्चालनं च

लु लेई : कुलमात्रायां, व्याजदरेषु, संरचनायां च ध्यानं दत्तव्यम्

समर्थकमौद्रिकनीतेः पालनम् निरन्तरं कुर्वन्तु

अस्मिन् वर्षे मौद्रिकनीतेः विषये वदन् चीनस्य जनबैङ्कस्य उपराज्यपालः लु लेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे आरम्भात् एव विवेकपूर्णा मौद्रिकनीतिः लचीलः, समुचितः, सटीकः, प्रभावी च अस्ति, विशेषतः प्रतिचक्रीयसमायोजनानां सुदृढीकरणं, यत् आर्थिकपुनरुत्थानस्य उच्चगुणवत्ताविकासस्य च दृढतया समर्थनं कृतवान् अस्ति ।

नीतिकार्यन्वयनस्य दृष्ट्या लु लेइ इत्यनेन उक्तं यत् समुच्चयमौद्रिकनीतिः अद्यापि प्रभावी अस्ति। वर्षस्य आरम्भे मौद्रिकनीतिः सक्रियः आसीत्, अपेक्षाणां स्थिरीकरणे, आत्मविश्वासस्य सुदृढीकरणे च केन्द्रीकृता आसीत् । चीनस्य जनबैङ्केन एकस्मिन् समये रिजर्व-आवश्यकता-अनुपातः ०.५ प्रतिशताङ्कैः न्यूनीकृतः, कृषि-लघु-व्यापाराणां समर्थनार्थं पुनः-ऋण-पुनर्-छूट-दराः ०.२५ प्रतिशताङ्केन न्यूनीकृताः, बङ्कानां पूंजीव्ययस्य न्यूनीकरणं कृत्वा, बाजार-उद्धृतव्याजदरेण च मार्गदर्शनं कृतम् (lpr) 5 वर्षाणाम् अधिकपरिपक्वतायुक्तानां ऋणानां 0.25 प्रतिशताङ्केन न्यूनीकर्तुं स्थूल अर्थव्यवस्थायाः उत्तमप्रारम्भस्य समर्थनार्थं प्रयत्नाः क्रियन्ते।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आयोजनानन्तरं चीनस्य जनबैङ्केन बाजारोन्मुखव्याजदरनियन्त्रणतन्त्रे सुधारः कृतः, नीतिव्याजदरं स्पष्टतया अपि च अधिकं न्यूनीकृत्य, मुक्तबाजारं च ७ दिवसीयं कृतम् reverse repurchase operation interest rate was reduced by 0.1 percentage point, thus driving the 1-year , lpr over 5 years each fell by 0.1 percentage points, supporting the effective demand of tapping and आर्थिकपुनरुत्थानस्य सकारात्मकगतिम् एकीकृत्य वर्धयति च। तस्मिन् एव काले वास्तविक अर्थव्यवस्थायाः स्थायिरूपेण सेवां कर्तुं बङ्कानां क्षमतां निर्वाहयितुम् निक्षेपव्याजदराणि न्यूनीकर्तुं प्रमुखबैङ्कानां मार्गदर्शनमपि कृतवान् ।

नीतिकार्यन्वयनस्य प्रभावात् न्याय्यं कृत्वा लु लेई इत्यनेन उक्तं यत् चीनस्य जनबैङ्केन विज्ञानस्य प्रौद्योगिकीवित्तस्य च कृते प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीरूपान्तरणस्य च कृते ५०० अरब युआन् पुनः ऋणं स्थापितं, येन प्रभावी निवेशः प्रभावीरूपेण विस्तारितः। अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं समर्थयितुं सशक्तं अचलसम्पत्वित्तीयसमर्थननीतिपैकेज् प्रारब्धं भविष्यति।

लु लेई इत्यनेन उक्तं यत् कुलवित्तीयमात्रायाः विकासस्य दरः उचितपरिधिमध्ये एव वर्तते -वर्षे, ययोः द्वयोः अपि नाममात्रस्य आर्थिकवृद्धेः दरात् अधिकं आसीत् । सामाजिकवित्तपोषणव्ययस्य अपि निरन्तरं न्यूनता अभवत् आधारबिन्दवः क्रमशः। ऋणसंरचनायाः अनुकूलनं निरन्तरं भवति, समावेशी लघु-सूक्ष्मऋणेषु वर्षे वर्षे १७% वृद्धिः अभवत्, विनिर्माणमध्यमदीर्घकालीनऋणेषु वर्षे वर्षे १६.९% वृद्धिः अभवत्, तथा च "विशेषज्ञः, special and new" उद्यमऋणानि वर्षे वर्षे १५% वर्धितानि। एते त्रयः आँकडा: ऋणशेषात् अधिकाः सन्ति। वर्षे वर्षे वृद्धिदरः।

अग्रिमनीतिदिशायाः विषये लु लेइ इत्यनेन उक्तं यत् चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतीनां पालनं निरन्तरं करिष्यति, प्रवर्तितानां नीतिपरिपाटानां कार्यान्वयनस्य त्वरिततां करिष्यति, उच्चगुणवत्तायुक्तानां आर्थिकविकासस्य अधिकप्रभाविते समर्थनं च करिष्यति। समुच्चयः, दराः, संरचना च पश्यति।

कुलराशिस्य दृष्ट्या, उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, ऋणवृद्धेः स्थिरतां स्थायित्वं च वर्धयितुं बङ्कानां मार्गदर्शनाय, सामाजिकवित्तपोषणस्य, धनप्रदायस्य च परिमाणं अपेक्षितलक्ष्यैः सह सङ्गतं स्थापयितुं च विविधानां मौद्रिकनीतिसाधनानाम् व्यापकरूपेण उपयोगः करणीयः आर्थिकवृद्धेः मूल्यस्तरस्य च मेलनं भवति। व्याजदराणां दृष्ट्या वयं नीतिव्याजदरेषु ऋणबाजारकोटेशनदरेषु च हाले घटितस्य सदुपयोगं करिष्यामः येन निगमवित्तपोषणं प्रवर्धयिष्यामः तथा च निवासिनः ऋणव्ययस्य निरन्तरं पतनं भवति। संरचनायाः दृष्ट्या वयं विद्यमानसाधनानाम् कार्यान्वयनं वर्धयिष्यामः तथा च नवस्थापितानां साधनानां कार्यान्वयनम् प्रवर्धयिष्यामः, मुख्यतया निधिप्रयोगस्य दक्षतां सुधारयितुम्, प्रमुखरणनीतयः, प्रमुखक्षेत्राणि, दुर्बलकडिः च उच्चगुणवत्तायुक्तवित्तीयसेवाः वर्धयिष्यामः।

ली होङ्ग्यान् - सीमापारव्यापारस्य निवेशस्य च अधिकं विस्तारं कुर्वन्तु उच्चस्तरीय उद्घाटन पायलट

विदेशीयविनिमयविपण्यस्य गभीरतायाः विस्तारस्य च विषये वदन् विदेशीयविनिमयराज्यप्रशासनस्य उपनिदेशकः ली होङ्ग्यान् उल्लेखितवान् यत् सम्प्रति चीनस्य विदेशीयविनिमयविपण्ये ४० तः अधिकाः व्यापारयोग्याः मुद्राः सन्ति, व्यापारिकप्रकाराः मुख्यधाराम् अपि आच्छादितवन्तः अन्तर्राष्ट्रीय विदेशी मुद्रा उत्पाद। अस्मिन् वर्षे प्रथमसप्तमासेषु चीनस्य विदेशीयविनिमयविपण्यस्य कुलव्यवहारस्य परिमाणं २३ खरब अमेरिकीडॉलरस्य समीपे आसीत्, यत् अस्मिन् एव काले वर्षे वर्षे ८.७% वृद्धिः अभवत्, २०,००० तः अधिकाः व्यापारिणः विनिमयदरस्य हेजिंगं सम्पादितवन्तः प्रथमवारं, अधिककम्पनीनां विदेशीयविनिमयव्युत्पन्नस्य उपयोगे सहायतां कृत्वा विनिमयदरजोखिमस्य उत्तमप्रबन्धनार्थम्।

"अन्तिमवर्षेषु मम देशस्य विदेशीयविनिमयभण्डारस्य परिमाणं ३ खरब अमेरिकीडॉलरात् उपरि एव अस्ति, येन १९ वर्षाणि यावत् विश्वे प्रथमस्थानं प्राप्तम्, येन विपण्यविश्वासं स्थिरीकर्तुं वास्तविक अर्थव्यवस्थायाः विकासाय च सकारात्मकं योगदानं दत्तम् .

उच्चस्तरीय-उद्घाटन-प्रणालीषु तन्त्रेषु च सुधारस्य विषये ली होङ्ग्यान् अवदत् यत् वयं कार्यस्य त्रयः पक्षाः केन्द्रीकुर्मः प्रथमं, वास्तविक-अर्थव्यवस्थायाः सेवायां दृढतां स्थास्यामः, विदेशीय-विनिमय-सुविधा-नीतीनां आपूर्तिं च सुदृढां कुर्मः |. विदेशीयविनिमयनिरीक्षणे नवीनतां प्रवर्धयितुं, व्यापारस्य डिजिटलीकरणस्य हरितीकरणस्य च प्रवृत्तेः अनुकूलनं, सीमापारं ई-वाणिज्यम्, विदेशेषु गोदामानां च इत्यादीनां नूतनव्यापारस्वरूपानाम् आदर्शानां च विकासं प्रवर्धयितुं च आवश्यकम् अस्ति

द्वितीयं, अस्माभिः विदेशीयविनिमयक्षेत्रे उच्चस्तरीयसंस्थागत उद्घाटनस्य उद्घाटनस्य माध्यमेन सुधारस्य प्रवर्धनं कर्तुं दृढता भवितुमर्हति तथा च निरन्तरं विस्तारः करणीयः। सीमापारव्यापारस्य निवेशस्य च उच्चस्तरीय उद्घाटनार्थं वयं प्रायोगिकपरियोजनानां अधिकं विस्तारं करिष्यामः, तथा च पायलटमुक्तव्यापारक्षेत्रं, हैनान् मुक्तव्यापारबन्दरगाहः, गुआंगडोङ्ग- हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्र। अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण शङ्घाई-हाङ्गकाङ्गयोः निर्माणस्य समर्थनं कुर्वन्तु, तथा च “बेल्ट् एण्ड् रोड्” इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य समर्थनं कुर्वन्तु ।

तृतीयः उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयसुरक्षितसकारात्मकपरस्परक्रियायाः च पालनम्, विदेशीयविनिमयविपण्यस्य स्थिरतां राष्ट्रिया आर्थिकवित्तीयसुरक्षां च निर्वाहयितुम्। रिजर्वसम्पत्त्याः सुरक्षा, तरलता, संरक्षणं, मूल्याङ्कनं च सुनिश्चित्य चीनीयलक्षणैः सह विदेशीयविनिमयभण्डारस्य संचालनं प्रबन्धनं च सुधारयितुम्।

चीनस्य अन्तर्राष्ट्रीयभुगतानतुल्यसञ्चालने नूतनपरिवर्तनानां विषये वदन् ली होङ्ग्यान् इत्यनेन उक्तं यत् अत्र कतिपयानि मुख्यलक्षणानि सन्ति: उचितं संतुलितं च चालूखाते अधिशेषं, अधिकसक्रियसीमापारनिवेशः, स्वतन्त्रभुगतानसन्तुलनं, विदेशीयविनिमयभण्डारः च प्रथमस्थाने जगत् ।

ली होङ्ग्यान् इत्यनेन इदमपि उक्तं यत् विदेशीयविनिमयस्य राज्यप्रशासनं स्थूलविवेकप्रबन्धनं अपेक्षितमार्गदर्शनं च सुदृढं करिष्यति, विदेशीयविनिमयविपण्यव्यवहारः तर्कसंगतः व्यवस्थितश्च भविष्यति। विदेशीयविनिमयस्य राज्यप्रशासनं सम्बन्धितविभागैः सह विदेशीयविनिमयविपण्यस्य स्वस्थव्यवस्थां निर्वाहयितुम् विदेशीयविनिमयस्य अवैध-अवैध-क्रियाकलापानाम् उपरि भृशं दमनं करोति वयं बङ्कानां विदेशीयविनिमयव्यापारस्य सुधारं निरन्तरं विवेकपूर्वकं च अग्रे सारयिष्यामः, बङ्कानां विदेशीयविनिमयव्यापारप्रक्रियाणां पुनर्इञ्जिनीयरिङ्गं प्रवर्धयिष्यामः, पूर्व-यथोचितपरिश्रमस्य, प्रक्रियायाः समये विभेदितसमीक्षायाः, घटनापश्चात् च पूर्णप्रक्रियाव्यापारविकासरूपरेखां निर्मास्यामः प्रतिवेदनानां निरीक्षणं कुर्वन्ति, तथा च क्रमेण अधिकं मुक्तं सुरक्षितं च विदेशीयविनिमयप्रबन्धनतन्त्रं सुधारयन्ति।

ज़ौ लान् : मौद्रिकनीतिसाधनपेटीं निरन्तरं समृद्धं कुर्वन्तु

अद्यापि वैधानिकनिक्षेप-आरक्षितव्याजदराणां किञ्चित् स्थानं वर्तते

भविष्ये व्याजदरेषु, रिजर्व-आवश्यकता-अनुपातेषु च कटौतीं कर्तुं मौद्रिकनीतेः स्थानस्य विषये चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् इत्यनेन उक्तं यत् रिजर्व-आवश्यकता-अनुपातेषु, व्याज-दरेषु च न्यूनता इत्यादीनि नीति-समायोजनानि अद्यापि आर्थिकप्रवृत्तीनां अवलोकनस्य आवश्यकता वर्तते।

तेषु वैधानिकनिक्षेपानुपातः दीर्घकालीनतरलतां प्रदातुं साधनम् अस्ति तदपेक्षया 7 दिवसीयं विपर्ययपुनर्क्रयणं मध्यमकालीनऋणसुविधा च अल्पकालीन-मध्यमकालीनतरलता-उतार-चढावस्य प्रतिक्रियायै साधनानि सन्ति। सर्वकारीयबन्धकव्यापारसाधनं योजितम् अस्ति। एतेषां साधनानां संयोजनेन लक्ष्यं भवति यत् बैंकव्यवस्थायां यथोचितरूपेण पर्याप्तं तरलतां निर्वाहयितुम् । वर्षस्य आरम्भे आरआरआर-कटनस्य नीतिप्रभावः अद्यापि दर्शयति यत् वित्तीयसंस्थानां वर्तमानस्य औसतं वैधानिकनिक्षेप-आरक्षित-अनुपातः प्रायः ७% अस्ति, अद्यापि किञ्चित् स्थानं वर्तते

व्याजदराणां दृष्ट्या चीनस्य जनबैङ्कः व्यापकसामाजिकवित्तपोषणव्ययस्य निरन्तरं न्यूनतां प्रवर्धयति अस्मिन् वर्षे एकवर्षात् पञ्चवर्षेभ्यः अधिककालस्य ऋणानां विपण्यकोटेशनदरेषु ०.१, ०.३५ च न्यूनता अभवत् क्रमशः प्रतिशताङ्काः, येन औसतऋणव्याजदरः निरन्तरं न्यूनः भवति ।

ज़ौ लान् इत्यनेन उक्तं यत् विवेकपूर्णेन मौद्रिकनीत्या आर्थिकपुनरुत्थानाय विकासाय च उत्तमं मौद्रिकवित्तीयवातावरणं निर्मितम्। कुलमात्रायाः दृष्ट्या धनस्य ऋणस्य च यथोचितरूपेण वृद्धिः अभवत्, तथा च सामाजिकवित्तपोषणपरिमाणस्य आरएमबीऋणानां च वृद्धिदरः संरचनायाः दृष्ट्या नाममात्रस्य सकलराष्ट्रीयउत्पादस्य वृद्धिदरात् अधिका अस्ति, प्रमुखक्षेत्राणां समर्थनं दुर्बललिङ्कानां च दृष्ट्या वर्धितम् अस्ति; तथा ऋणसंरचना मूल्यस्य, निगमवित्तपोषणस्य, निवासिनः ऋणस्य च दृष्ट्या अनुकूलितं भवति;

अग्रिमे चरणे केन्द्रीयबैङ्कः मौद्रिकरूपरेखायां कथं अधिकं सुधारं करिष्यति इति विषये ज़ौ लान् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कः आर्थिकवित्तीयविकासे परिवर्तनस्य आधारेण चीनीयलक्षणैः सह मौद्रिकनीतिरूपरेखायाः अधिकं अनुकूलनं सुधारं च करिष्यति तथा च प्रभावानां विवेकपूर्णं मूल्याङ्कनं करिष्यति मौद्रिकनीति कार्यान्वयनस्य।

प्रथमं अस्माभिः तेषां मध्यवर्तीचरानाम् विचारः करणीयः ये मौद्रिकनीतिनियन्त्रणं अनुकूलयन्ति । केन्द्रीयबैङ्कः क्रमेण परिमाणात्मकलक्ष्येषु स्वस्य ध्यानं न्यूनीकरोति, तान् अवलोकनात्मक, सन्दर्भ, प्रत्याशितसूचकरूपेण अधिकं उपयोगं करिष्यति, तथा च व्याजदरादिमूल्याधारितनियन्त्रणसाधनानाम् भूमिकायां अधिकं ध्यानं दास्यति। तस्मिन् एव काले परिस्थितौ परिवर्तनस्य आलोके वयं मुद्रासांख्यिकीयं वास्तविकस्थित्या सह अधिकं सङ्गतं कर्तुं धनप्रदायस्य सांख्यिकीयकैलिबरस्य अध्ययनं सुधारं च करिष्यामः।

द्वितीयं, अस्माभिः व्याजदरनियन्त्रणतन्त्रे सुधारः करणीयः। वर्तमान समये केन्द्रीयबैङ्केन स्पष्टीकृतं यत् मुक्तबाजारस्य ७ दिवसीयपुनर्क्रयणसञ्चालनव्याजदरः मुख्यनीतिव्याजदरः अस्ति, मध्यमकालीनऋणसुविधादरस्य नीतिव्याजदरं न्यूनीकृतवान्, ७ दिवसीयविपरीतपुनर्क्रयणं च परिवर्तयति मूलव्याजदरेण नियतव्याजदरेण बोली, मात्रा बोली प्राथमिकव्यापारिणां बोलीआवश्यकतानां पूर्णतया पूर्तिं करोति। व्याजदरः बोलीविजयस्य परिणामः न भवति, अपितु मौद्रिकनीतेः कार्यान्वयनस्य आवश्यकतायाः आधारेण केन्द्रीयबैङ्केन निर्धारितः भवति, परिमाणं केन्द्रीयबैङ्केन तरलतां समायोजयितुं साधनं न भवति, अपितु प्राथमिकव्यापारिभिः निर्धारितं भवति नीतिव्याजदरेण तेषां विपण्यनिर्णयेन च आधारीकृत्य एतेन तरलतायाः प्रबन्धने संस्थानां उपक्रमं सुधारयितुम् साहाय्यं भविष्यति ।

भविष्ये वयं विपण्य-उन्मुख-व्याज-दर-नियन्त्रण-तन्त्रे अधिकं सुधारं करिष्यामः | नीतिव्याजदरस्य परितः सुचारुरूपेण चालयितुं बाजारव्याजदराणां उत्तममार्गदर्शनार्थं व्याजदरगलियारस्य विस्तारं समुचितरूपेण संकुचितं कुर्वन्तु। तस्मिन् एव काले व्याजदरसञ्चारस्य दृष्ट्या वयं ऋणबाजारे उद्धृतव्याजदरकोटानां गुणवत्तां सुधारयितुम्, वित्तीयसंस्थानां स्वतन्त्रमूल्यनिर्धारणक्षमतां वर्धयितुं, ऋणबाजारव्याजदराणि अधिकतया प्रतिबिम्बयितुं, बाजारस्य सुचारुसञ्चारस्य प्रवर्धनं च केन्द्रीक्रियते अल्पकालिकतः दीर्घकालीनपर्यन्तं व्याजदराणि। ऋणबाजार उद्धृतव्याजदरे नीतिव्याजदरस्य संचरणं प्रभावितं न कर्तुं, ऋणबाजार उद्धृतव्याजदर उद्धरणस्य विमोचनानन्तरं मासिकमध्यकालीनऋणसुविधायाः परिचालनसमयः सिद्धान्ततः व्यवस्थापितः भविष्यति, मूल्यं च बोलीसंस्थानां बोलीद्वारा निर्धारितं भविष्यति।

तदतिरिक्तं मौद्रिकनीतिसाधनपेटिका निरन्तरं समृद्धा भवितुमर्हति । केन्द्रीयबैङ्कः अस्मिन् वर्षे अगस्तमासात् आरभ्य सर्वकारीयबन्धकक्रयणविक्रयकार्यक्रमं कुर्वन् अस्ति, मासस्य अन्ते प्रथमं “कोषबन्धकव्यापारव्यापारघोषणा” जारीकृतवान् अगस्तमासे लघुदीर्घक्रयणानि अभवन्, यत्र सर्वकारीयबन्धकरूपेण १०० अरब युआन् शुद्धक्रयणं कृतम् । केन्द्रीयबैङ्कस्य कोषबन्धनस्य क्रयविक्रयः मुख्यतया आधारमुद्राप्रवेशं तरलताप्रबन्धनं च भवति प्रबन्धनम्‌। तस्मिन् एव काले केन्द्रीयबैङ्कः संरचनात्मकमौद्रिकनीतिसाधनानाम् अभिनवरूपेण कार्यान्वयनार्थं स्थूलस्थितिं नीतिनियन्त्रणस्य आवश्यकतां च संयोजयिष्यति तथा च मौद्रिकनीतेः कार्यक्षमतां निरन्तरं सुधारयिष्यति।

अन्ते अस्माभिः मौद्रिकनीतेः संचरणं अधिकं सुचारुतया कर्तव्यम्। मौद्रिकनीतिसञ्चारस्य द्वौ चरणौ स्तः : एकः केन्द्रीयबैङ्कात् वित्तीयबाजारं प्रति संचरणं नीतिसञ्चारं अपेक्षितमार्गदर्शनं च सुदृढं कृत्वा, मौद्रिकनीतेः पारदर्शितायाः सुधारं कृत्वा, वित्तीयसंस्थानां स्वतन्त्रं तर्कसंगतं च मूल्यनिर्धारणक्षमतां वर्धयित्वा वित्तीयसेवानां गुणवत्तायां दक्षतायां च अधिकं सुधारः कर्तुं शक्यते तथा अन्यनीतीः, आपूर्ति-माङ्गयोः संतुलनं प्रवर्धयन्ति, जनानां आजीविकायाः ​​लाभाय उपभोगं प्रवर्धयितुं च क्षेत्रेषु अधिकं स्थानान्तरयितुं आर्थिकनीतीनां केन्द्रीकरणस्य समर्थनं कुर्वन्ति, तथा च सुधारं कुर्वन्ति उपभोगः निवेशः इत्यादिषु वास्तविक-आर्थिक-चरयोः संचरण-प्रभावः ध्यानं वर्धयिष्यति वित्तीयसेवानां।

पेङ्ग लिफेङ्गः - प्रौद्योगिकीकम्पनीनां समर्थनार्थं त्रीणि “अनुपाताः” वर्धयितुं ध्यानं दत्तव्यम्

वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय विशेष-वित्तीय-बन्धनानि निर्मायताम्

चीनस्य जनबैङ्कस्य ऋणविपण्यविभागस्य निदेशकः पेङ्ग लाइफङ्गः अवदत् यत् वैज्ञानिकप्रौद्योगिकीशक्तिनिर्माणस्य लक्ष्यं लंगरं स्थास्यति, वैज्ञानिकप्रौद्योगिकीनवीनीकरणेन सह सङ्गता वैज्ञानिकप्रौद्योगिकीवित्तीयव्यवस्था निर्मितः भविष्यति, तथा च वित्तीयपुञ्जी शीघ्रं निवेशं कर्तुं, लघु, दीर्घकालीननिवेशं, कठिनप्रौद्योगिक्यां निवेशं च कर्तुं मार्गदर्शिता भविष्यति।

"वयं जानीमः यत् प्रौद्योगिकी-आधारित-उद्यमाः बीज-चरणम्, स्टार्ट-अप-चरणम्, वृद्धि-चरणम्, परिपक्व-चरणम् इत्यादिषु भिन्न-भिन्न-चरणयोः विभक्ताः सन्ति, तथा च भिन्न-भिन्न-चरणयोः वित्तीय-सेवानां माङ्गलिका अपि भिन्ना भवति। यदा वयं पूर्ण-जीवनचक्र-वित्तीय-प्रदानं कुर्मः services, we focus more on the start-up stage , विकासपदे प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां आवश्यकताः, यत् अस्माकं देशस्य प्रौद्योगिकी-वित्तीय-सेवासु दुर्बलः कडिः अस्ति,” इति पेङ्ग-लाइफङ्गः अवदत्

सः अवदत् यत् वित्तीय-आपूर्ति-पक्षीय-संरचनात्मक-सुधारः गभीरः भविष्यति, यत्र त्रयः "अनुपाताः" सुधारयितुम् केन्द्रितः भविष्यति: प्रथमः अनुपातः सामाजिक-वित्तपोषणस्य प्रत्यक्ष-वित्तपोषणस्य अनुपातं वर्धयितुं, पूंजी-बाजारस्य वित्तपोषण-उत्पादानाम् अधिकं समृद्धीकरणं, विशेष-निर्माणं च अस्ति वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय वित्तीय-बन्धनानि एकस्मिन् समये "रोगी-पूञ्जी" निर्मातुं वित्तीय-व्यवस्थायाः प्रोत्साहनं परिवर्तनं च वर्धनीयं, द्वितीयः अनुपातः इक्विटी-वित्तपोषणस्य प्रारम्भिक-लघु-निवेशानां अनुपातं वर्धयितुं, अनेकाः कार्यान्वितुं च उद्यमपुञ्जस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं नीतयः उपायाः च, उद्यमपुञ्जं च सुधारयितुम् "निवेशप्रबन्धनम्, निष्कासनम्" तन्त्रं चीनदेशे इक्विटीनिवेशं उद्यमपुञ्जं च कर्तुं विदेशीयपुञ्जस्य सुविधायां सुधारं करोति तृतीयः अनुपातः वर्धयितुं भवति विभिन्नऋणेषु प्रौद्योगिकी-नवाचार-ऋणानां अनुपातः, प्रौद्योगिकी-नवाचारस्य प्रौद्योगिकी-परिवर्तन-पुनः-ऋणानां च सदुपयोगं करोति, तथा च प्रौद्योगिकी-स्थापनं वित्तीयसेवामूल्यांकन-मूल्यांकन-तन्त्रं वित्तीय-संस्थानां मार्गदर्शनं करोति यत् ते प्रौद्योगिकी-आधारित-उद्यमानां कृते तेषां जोखिम-मूल्यांकन-क्षमतां वर्धयितुं वित्तीय-समृद्धिं च कुर्वन्ति उच्चप्रौद्योगिकीक्षेत्राणां लक्षणानाम् अनुकूलाः उत्पादाः।

जिओ शेङ्गः - चत्वारः पक्षाः पूंजीपरियोजनानां उच्चस्तरीय उद्घाटनस्य समर्थनं कुर्वन्ति

वर्षस्य प्रथमार्धे २.२७ अरब अमेरिकीडॉलर्-रूप्यकाणां क्यूडीआईआई-कोटा निर्गतम् अस्ति

विदेशीयविनिमयराज्यप्रशासनस्य पूंजीलेखप्रबन्धनविभागस्य निदेशकः जिओ शेङ्गः अवदत् यत् पूंजीलेखानां उच्चस्तरीय उद्घाटनस्य अग्रिमपदं मुख्यतया चतुर्णां पक्षेषु केन्द्रीभूतं भविष्यति।

प्रथमं पूंजीपरियोजनानां उद्घाटनस्य समयसापेक्षतां प्रभावशीलतां च वैज्ञानिकरूपेण गृह्णन्तु। समग्रयोजनानि कृत्वा विदेशीयविनिमयप्रबन्धनसुधारं प्रत्यक्षनिवेशः, सीमापारवित्तपोषणं, सीमापारप्रतिभूतिनिवेशः च इत्यादिषु विविधक्षेत्रेषु व्यवस्थितरूपेण अग्रे सारयन्तु। तस्मिन् एव काले वयं सुधाराणां प्रणाली-एकीकरणे केन्द्रीभविष्यामः तथा च सीमापार-निवेशस्य वित्तपोषणस्य च सुविधायै पायलट-नीतीनां एकीकृत-प्रवर्धनं निरन्तरं प्रवर्तयिष्यामः |. अस्मिन् वर्षे प्रथमाष्टमासेषु सीमापारनिवेशस्य वित्तपोषणस्य च उच्चस्तरीय उद्घाटनार्थं प्रायोगिकपरियोजनाभिः १४०० तः अधिकानां कम्पनीनां लाभः अभवत्, येन वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य सेवा भवति

द्वितीयं, वयं पूंजीलेखविदेशीयविनिमयप्रबन्धनस्य सुधारं बिन्दुतः बिन्दुपर्यन्तं गभीरं करिष्यामः। विदेशेषु ऋणदानार्थं घरेलुविदेशीयमुद्राणां एकीकृतप्रबन्धनस्य प्रचारं सुधारणं च, तथा च क्रमेण "बहिः गन्तुं" "आनयितुं" उद्यमानाम् समर्थनं कर्तुं च। बहुराष्ट्रीयकम्पनीनां पूंजीपूलव्यापारस्य उन्नयनं विस्तारं च निरन्तरं प्रवर्तयितुं, बहुराष्ट्रीयकम्पनीनां सीमापारनिधिषु परिचालनदक्षतायां अधिकं सुधारं कर्तुं, मुख्यालयस्य अर्थव्यवस्थायाः विकासे सहायतां कर्तुं च। तस्मिन् एव काले वयं वित्तीयबाजारस्य उद्घाटनस्य निरन्तरं विस्तारं कर्तुं, घरेलु उद्यमानाम् विदेशीयप्रत्यक्षसूचीनिधिप्रबन्धने सुधारं कर्तुं, योग्यविदेशीयनिवेशकव्यवस्थां अनुकूलितुं, योग्यघरेलुसंस्थागतनिवेशकस्य विकासं क्रमबद्धरूपेण प्रवर्धयितुं च प्रासंगिकविभागैः सह कार्यं करिष्यामः व्यवसाय (qdii)। अस्मिन् वर्षे प्रथमार्धे कुलम् २.२७ अब्ज अमेरिकीडॉलर् क्यूडीआईआई कोटा निर्गतम् अस्ति ।

तृतीयम्, प्रमुखक्षेत्राणां उद्घाटनस्य विकासस्य च समर्थनं कुर्वन्तु। संस्थागतमुक्ततायाः सह राष्ट्रियक्षेत्रीयविकासरणनीत्याः सेवां कुर्वन्तु, उदाहरणार्थं, शङ्घाईनगरे वैश्विकं वा क्षेत्रीयवित्तीयकेन्द्रं स्थापयितुं बहुराष्ट्रीयकम्पनीनां समर्थनं कुर्वन्तु, गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटरबे क्षेत्रस्य समर्थनं कुर्वन्तु येन विभिन्नानां नवीननीतीनां प्रायोगिकरूपेण अग्रणीत्वं भवति, तथा च निरन्तरं प्रचारः भवति हैनान् मुक्तव्यापारबन्दरगाहः, हेङ्गकिन् तथा किआनहाईसहकारक्षेत्रनिर्माणम् इत्यादि । तस्मिन् एव काले, एतत् क्षेत्रीय-औद्योगिक-विकासस्य सटीकं सेवां करोति, तथा च सीमापार-निवेशस्य वित्तपोषणस्य च सुविधा-समर्थनं अधिकं वर्धयति तथा च शेन्झेन्-लान्टाओ-संस्थायाः "प्रौद्योगिकी हुइटोङ्ग्" तथा कियानहाई-इत्यादीनां पायलट्-परियोजनानां प्रारम्भिक-कार्यन्वयनस्य आधारेण निधि-विनिमयस्य उपयोगं करोति "हांगकाङ्ग उद्यम ऋण"।

अन्ते विदेशीयविनिमयस्य राज्यप्रशासनं "उच्चगुणवत्तायुक्तविकासं उच्चगुणवत्तां च प्राप्तुं" इति परिनियोजनस्य आवश्यकतानुसारं पूर्णप्रक्रिया, पूर्णचक्रं, पूर्णशृङ्खलापूर्णं च पूंजी परियोजना उद्घाटनं तथा च जोखिमनिवारणं नियन्त्रणं च प्रणालीं निर्मास्य सुधारयिष्यति च। स्तर सुरक्षितं सकारात्मकं च अन्तरक्रिया", तथा च प्रणालीविफलतायाः विरुद्धं दृढतया रक्षणं कुर्वन्तु। यौनवित्तीयजोखिमस्य तलरेखा।